________________
227
-1Iiv.155 ] नायाधम्मकहाओ राया सुंभे गाहावई सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालीए नवरं अद्भुट्ठाइं पलिओवमाई ठिई । एवं खलु जंबू ! निक्खेवओ अज्झयणस्स । एवं सेसावि चत्तारि अज्झयणा सावत्थीए नवरं । माया पिया सरिसनामया । एवं खलु जंबू! निक्खेवओ बिइयवग्गस्स ।
(154) (iii) उक्खेवो तइयवग्गस । एवं खलु जंबू ! समणेणं० तइयवग्गस्स चउपन्नं अज्झयणा पन्नत्ता तंजहा- पढमे अज्झयणे जाव चउपन्नत्तिमे अज्झयणे । जइ णं भंते ! समणेणं० धम्मकहाणं तइयवग्गस्स चउप्पन्नं अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए सामी समोसढे परिसा निग्गया जाव पन्जुवासइ । तेणं कालेणं २ अला देवी धरणाए रायहाणीए अलावडेंसए भवणे अलंसि सीहासणांस एवं कालीगमएणं जाव नट्टविहिं उवदंसेत्ता पडिगया। पुथ्वभवपुच्छा । वाणारसीए नयरीए काममहावणे चेइए अले गाहावई अलसिरी भारिया इला दारिया सेसं जहा कालीए नवरं धरणअग्गमहिसित्ताए उववाओ साइरेगं अद्धपलिओवमं ठिई सेसं तहेव। एवं खलु निक्खेवओ पढमज्झयणस । एवं कमसोतरी सोयामणी इंदा घणया विज्जुया वि। सव्वाओ एयाओ धरणस्स अगमहिसीओ। एए छ अज्झयणा वेणुदेवस्स वि अंविसेसिया भाणियव्वा । एवं जाव घोसस्स वि एए चेव छ अज्झयणा । एवमेते दाहिणिल्लाणं इंदाणं चउप्पन्नं अज्झयणा भवंति सव्वाओ वि वाणारसीए काममहावणे चेइए । तइयवग्गस्स निक्खेवगो ।
__ (155) (iv) चउत्थस्स उक्खेवगो । एवं खलु जंबू ! समणेणं० धम्मकहाणं चउत्थवग्गस्स चउप्पन्नं अज्झयणा पन्नत्ता तंजहा- पढमे अझयणे जाव चउप्पन्नइमे अज्झयणे । पढमस्स अन्झयणस्स उक्खेवगो । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पजुवासइ । तेणं कालेणं २ रूया देवी रूयाणंदा रायहाणी रूयगवडेंसए भवणे रूयगंसि सीहासणंसि जहा कालीए तहा नवरं पुव्वभवे चंपाए पुण्णभद्दे चेइए रूयगगाहावई रूयगसिरी भारिया रूया दारिया सेसं तहेव