SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 84 बायाममकाओ [ 1.32 आणुगामिवत्ताय भविस्सइ - एवामेव ममवि एगे आयामडे इहे कंसे पिए मन्ने मणामे । एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सइ । तं इच्छामि णं देवाणुप्पिएहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्क्षावियं सयमेवं आचारगोवरविजयवेणइय चरणकरणजायामायावत्तियं धम्म माइक्खियं । तए णं समणे ३ मेहं कुमारं यमेव पords सयमेव आयार जाव धम्ममाइक्खइ - एवं देवापिया ! गंतवं चिट्ठियन्वं निसीयत्वं तुयट्टियां भुंजियव्वं भासियम्बं एवं उठाए उट्ठाय पाहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियन्वं अस्सि च णं अट्ठे नो पमाएयव्वं । तए णं से मे कुमारे समणस्स ३ अंतिए इमं एयारूवं धम्मियं सवएसं सम्मं पडिवज्जइ तमाणाए वह गच्छ‍ वह चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूएहिं जीवेहिं सतहिं संजमइ । (32) जं दिवसं चणं मेहे कुमार मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तस्स णं दिवसस्य पञ्चावरण्हकाळसमयंसि समणाणं निगंथाणं अहाराइजियाए सेज्जासंथारएसु विभज्जमाणेसु मेहकुमारस्स दारमूले सेज्जासंथारए जाए यावि होत्था । तए णं समणा निग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाएं परियहणार धम्माणुजोगचिंताए य उच्चारसय पासवणस्स य अइगच्छमाणा य निगच्छमाणा य अप्पेगइया मेहं कुमारं हत्थेहिं संघट्टेति एवं पाएहिं सीसे पोट्टे" कायंसि अप्पेगइया ओळंडेंति अप्पेगइया पोलंडेंति अप्पेगइया पायरय रेणुगुंडियं करेंति । एवं महालियं च रयणीं मेहे कुमारे नो संचाएइ खणमवि अच्छी निमीलिचए । व्रए णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झत्थिए ४ जाव समुपज्जित्था - एवं खलु अहं सेणियम्स रनो पुत्ते धारिणीए देवीए अत्तर मेहे जाव समणयाए । तं जया पं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति परियाणंति सकारेंति सम्मार्णेति अट्ठाई हेऊई पसिणारं कारणाइं वागरणाई आइक्वंति इट्ठाहिं कंताहिं बग्गूहिं आलवेंति संलवेंति । जप्पभिदं च णं अहं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्यभिदं च णं ममं समणा नो आदायंति
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy