________________
35
-I.33]
नायाधम्मकहाणो आव नो संलवेति । अदुत्तरं च णं ममं समणा निम्या रायो पुरुषरतावरतकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रति नो संचाएमि अच्छि निमिल्लावेत्तए । तं सेयं खलु मज्झं कलं भाव अलंते समणं ३ आपुच्छित्ता पुणरवि अगारमझे वसिचए तिकट्टु एवं संपेहेइ २ अदुइटवसदृमाणसगए निरयपडिरवियं च णं रैयाणि खवेइ २ कल्लं पासप्पभायाए सुविमलाए रयणीए नाव जळते जेणामेव समणे ३ तेणामेव उवागच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ जाव पम्जुवासह।
(33) तएं णं मेहा इ समणे भगवं महावीरे मेहं कुमारं एवं वयासी - से नूणं तुम मेहा ! राओ पुष्वरत्तावरत्तकालसमयसि समणेहिं निग्गंथेहि वायणाए पुच्छणाए जाव महालियं च णं राई नो संचाएसि मुहुत्तमवि अच्छि निमिल्लावेत्तए । तए णं तुम्भे मेहा ! इमेयारूवे अन्झथिए जाव समुप्पजित्था - जया णं अहं बगारंमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति। जप्पमिइं च णं मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि तप्पभियं च णं मम समणा नो आढायंति जाव नो परियागंति अदुत्तरं च णं मम समणा निग्गंथा राओ अप्पेगइया वायणाए जाव पायरयरेणुगुंडियं करेंति । तं सेयं खल मम कल्लं पाउप्पभायाए समणं ३ आपुच्छित्ता पुणरवि अगारमझे आवसित्तए सिकट्टु एवं संपेहेसि २ अट्टदुहट्टवसट्टमाणसे जाव रयणी खवेसि २ जेणामेव अहं तेणामेव हव्वमागए। से नृणं मेहा ! एस अहे समहे ? इंता अहे समटे । एवं खलु मेहा ! तुम इओ तवे अईए भव. ग्गहणे वेयगिरिपायमुळे षणयरोहिं निव्वत्तियनामधेज्जे सेए संखउबलविमलनिम्मलदहियणगोखीरफेणरयणियरप्पयासे ससुस्सेहे नवायए दसपरिणाहे सत्तंगपइटिए सोमे समिएँ सुरुवे पुरओ सवग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अइयाकुच्छी अच्छिदकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्ठागइविसिट्ठपुढे अशीणपमाणजुत्तवट्टियपीवरगतीवरे अल्लीणपमाणजुत्तपुच्छे पडिपुण्णसुचारुकुम्मचलणे पंडुरसुविसुद्धनिद्ध