________________
-1.31]
नायाधम्मकहाओ कटु जेणामेव समणे ३ तेणामेव उवागच्छंति २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेंति २ वंदंति नमसंति २ एवं वयासी - एस णं देवाणुप्पिया ! मेहे कुमारे अम्हं एगे पुत्ते इढे कंते जाव जीवियउसासए हिययनंदिजणए उंबरपुप्फ पिव दुल्लहे सवणयाए किमंग पुण दरिसणयाएमं? से जहानामए उप्पले इ वा पउमे इ वा कुमुदे इ वा पंके जाए जले संवड्डिए नोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं । एस गं देवाणुप्पिया! संसारभउव्विग्गे भीए जम्मणमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए। अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो । पडिच्छंतु णं देवाणुप्पिया ! सिस्सभिक्खं । तए णं से समणे ३ मेहस्स कुमारस्स अस्मापिऊहिं एवं वुत्ते समाणे एयमहँ सम्म पडिसुणेइ । तए णं से मेहे कुमारे समणस्स ३ अंतियाओ उत्तरपुरस्थिमं दिसीभागं अवक्कमइ सयमेव आभरणमल्लालंकारं ओमुयइ । तए णं तस्स मेहकुमारस्स माया हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारं पडिच्छइ २ हारवारिधारसिंदुवारछिन्नमुत्तावलिप्पगासाई अंसूणि विणिम्मुयमाणी रोयमाणी कंदमाणी विलवमाणी २ एवं वयागी - जइयव्वं जाया! घडियव्वं जाया! परक्कमियव्वं जाया ! अस्सिं च णं अहे नो पमाएयव्वं । अम्हंपि णं एसेवं मग्गे भवउ त्तिक मेहस्स कुमारस्स अम्मापियरो समणं ३ वंदति नमसंति २ जामेव दिसं पाउम्भूया तामेव दिसं पडिगया। ___(31) तए णं से मेहे कुमारे सयमेव पंचमुट्टियं लोयं करेइ २ जेणामेव समणे ३ तेणामेव उवागच्छइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- आलित्ते णं भंते ! लोए। पलित्ते णं भत्ते ! लोए । आलित्तपलित्ते णं भंते ! लोए जराए मरणेण य । से जहानामए केइ गाहावई अगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पमारे मोल्लगरुए तं गहाय आयाए एगंतं अवकमइ - एस मे नित्थारिए समाणे पच्छा पुरा लोए हियाए सुहाए खेमाए निस्सेसाए