________________
-XIV.109]
नायाधम्मकाओ
157
पुरओ पवार पिटुओ इत्थिभयं दुहओ अचक्खुफा से मज्झे सराणि पतंति । गामे पलित्ते रन्ने झियाइ रैन्ने पलित्ते गामे झियाइ । आउसो तेयलिपुत्ता ! कओ बयामो ? तए णं से तेयलिपुत्ते पोट्टिलं एवं बयासी - भीयस्स खलु भो ! पव्वज्जा सैरणं । उक्कंट्ठियस्स सदेसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स भेसज्जं माइयस्स रहस्सं अभिजुत्तस्स पञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिकामस्स पवहण किञ्चं परं अभिओजिउकामस्स सहायकिचं । खंतस्स दंतस्स जिइंदियस्स एत्तो एगमवि न भवइ । तए णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं वयासी - सुट्ठणं तुमं तेयलिपुत्ता ! एयमहं आर्याणहि तिकट्टु दोचंपि तचंपि एवं वयई २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए ।
-
(108) तएं णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाईसरणे समुप्पन्ने । तए णं तेयलिपुत्तस्स अयमेयारूवे अज्झत्थिए ४ समुप्पन्ने - एवं खलु अहं इद्देव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावईविज़ए पौंडरिगिणीए रायहाणीए महापउमे नामं राया होत्था । तए णं हं थेराणं अंतिए मुंडे भषित्ता जाव चोइसपुव्वाईं बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए महासुके कप्पे देवे । तए णं हूं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव तेयलिपुरे तेयलिस अमञ्चस्स भद्दाए भारियाए दारगत्ताए पश्चायाए । तं सेयं खलु मम पुव्वदिट्ठाई महव्वयाई सयमेव उवसंपज्जित्ताणं विहरित्तए । एवं संपेइ २ सयमेव महेव्वयाई आरुहेइ २ जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ २ असोगवरपायवस्स अहे पुढविसिलापट्टयांस सुहनिसण्णस्स अणुचिंतेमाणस्स पुग्वाहीयाई सामाइयमाइयाई चोहसपुव्वाई सयमेव अभिसमन्नागयाई । तए णं तस्स तेयलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुव्वकरणं पविट्ठस्स केवलवरनाणदंसणे समुप्पन्ने ।
(109) तए णं तेयलिपुरे नयरे अहासन्निहिएहिं वाणमंत रेहिं देवेहिं देवीहि य देवदुंदुहीओ समाइयाओ दसद्धवण्णे कुसुमे निवाइए