________________
-VIIL.13] नायाचम्मकक्षो
218 सायिहं च संपानिईह मित्तनाइ० अभिसमागच्छिहह अत्थस्स य धम्मस्स ब पुण्यस्स य माभागी भविस्सह । तए णं से नेढे पुत्ते धणेणं सत्यवाहेणं एवं वुत्ते समाणे धणं २ एवं वयासी-तुष्मे ताओ ! अम्हं पिया गुरुजणयदेवयभूया ठीवका पइट्ठवका संरक्खगा संगोवगा । तं कहण्णं अम्हे ताओ । तुम्भे जीवियाओ ववरोवेमो सुभ णं मंसं च सोणियं च आहारेमो ? तं तुब्मे गं ताओ ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडावं नित्थरहह तं चैव सव्वं मणइ जाव अत्थस्स जाव आमागी भविस्सह । तए ण धणं सत्यवाहं दोच्चे पुत्ते एवं वयासी-मा णं ताओ! अम्हे जेहँ भायरं गुरुदेवयं जीवियाओ बवरोवेमो । तुन्भे गं ताओ! ममं जीवियाओ ववरोवेह जाव आभागी भविस्सह एवं जाव पंचमे पुत्ते । तए णं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंचपुत्ते एवं वयासी -मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो । एस णं सुसुमाए दारियाए सरीरे निप्पाणे जाव जीवविप्पजढे । तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए । तए णं अम्हे तेणं आहारेणं अवर्थद्धा समाणा रायगिहं संपाउणिस्सामो । तए णं ते पंचपुत्ता धणेणं सत्थवाहेणं एवं वुत्ता समाणा एयमढे पडिसुणेति । तए णं धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अराणिं करेइ २ सरगं करेइ २ सरएणं अरणिं महेइ २
आग्गि पाडेइ २ आग्गिं संधुक्खेइ २ दारुयाइं पक्खिवइ २ अग्गिं पज्जालेइ २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेइ । तेणं आहारेणं अवथद्धा समाणा रायगिहं नयरं संपत्ता मित्तनाइनियग० अभिसमन्नागया तस्स य विउलस्स धणकणगरयण जाव आभागी जाया। तए णं से धणे सत्यवाहे सुसुमाए दारियाए बहुइं लोइयाई मयकिच्चाई जाव विगयसोए जाए यावि होत्था। __(143) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे । तए णं धणे सत्यवाहे सपुत्ते धम्म सोच्चा पव्वइए एक्कारसंगवी मासियाए संलेहणाए सोहम्मे उववन्ने महाविदेहे वासे सिज्झिहिइ ।