________________
28
नायाधम्मकहाओ
_ _ [I.29अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया ईव जवा चावेयव्वा वालुयाकवले इव निरस्साए मंमा इव महानई पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं चंकमियव्वं गरुअं लंबेयव्वं सिधारव्वयं चरियव्वं । नो खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा वदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा । तुमं च णं जाया ! सुहसमुचिए नो चेव णं दुहसमुचिए नालं सीयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइयपित्तियसिंभियसनिवाइयविविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिण्णे सम्मं अहियासित्तए । भुंजाहि ताव जाया ! माणुस्सए कामभोगे । तओ पच्छा भुत्तभोगी समणस्स जाव पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरं एवं वयासी-तहेव णं अम्मयाओ! जंणं तुब्भे ममं एवं वयह – एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स जाव पव्वइस्ससि । एवं खलु अम्मयाओ ! निग्गंथे पावयणे कीबाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स नो चेव णं धीरस्स निच्छियस्स ववसियस्स । एत्थ किं दुक्करं करणयाए ? तं इच्छामि णं अम्मयाओ! तुब्भहिं अब्मणुन्नाए समाणे समणस्स जाव पव्वइत्तए ।. ___(29) तए णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहुहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवेत्तए वा पनवेत्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामाई चेव मेहं कुमारं एवं वयासी- इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए । तए णं से मेहे कुमारे अम्मापियरमणुवत्तमाणे तुसिणीए संचिट्ठइ । तए णं से सेणिए राया कोडुबियपुरिसे सहावेइ २ एवं वयासी- खिप्पामेव भो देवा