________________
88
नायाधम्मकहाओ
_ [VII.68 सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुझियं च छाणुझियं च कयवरुज्झियं च संपुच्छियं च सम्मज्जिअं च पाउवदाइयं च व्हाणोवदाइयं च बाहिरपेसणकारियं च ठावेइ । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वइए पंच य से महव्वयाइं उझियाई भवति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिज्जे जाव अणुपरि. यदृइस्सइ जहा सा उझिया । एवं भोगवइया वि नवरं तस्स कुलघरस्स कंडितियं च कोट्टतियं च पीसंतियं च एवं रुच्चंतियं रंधंतियं परिवेसंतियं च परिभायंतियं च आभितरियं च पेसणकारिं महाणसिणि ठावेइ । एवामेव समणाउसो ! जो अम्हं समणो वा पंच य से महन्वयाई फोडियाई भवंति से णं इहभवे चेव बहूणं समणाणं ४ जाव हीलणिज्जे ४ जहाव सा भोगवइया । एवं रक्खिइयावि नवरं जेणेव वासघरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेण्हइ २ जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ पंच सालिअक्खए धणस्स हत्थे दलयइ । तए णं से धणे रक्खैिइयं एवं वयासी - किं णं पुत्ता! ते चेव एए पंच सालिअक्खए उदाहु अन्ने ? तए णं रक्खिइया धणं एवं वयासी - ते चेव ताया ! एए पंच सालिअक्खया नो अन्ने। कहं णं पुत्ता ? एवं खलु ताओ ! तुन्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणं तिकटु ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी यावि विहरामि । तओ एएणं कारणेणं ताओ ! ते चेव पंच सालिअक्खए नो अन्ने । तए णं से धणे रक्खिइयाए अंतियं एयमहूँ सोच्चा हट्टतुढे तस्स कुलघरस्स हिरण्णस्स य कंसदूसविपुलधण जाव सावएजस्स य भंडागारिणिं ठवेइ । एवामेव समणाउसो ! जाव पंच य से महव्वयाई रक्खियाइं भवंति से णं इहभवे चेव बहूणं समणाणं ४ अञ्चणिज्जे जाव जहा सा राक्खिइया । रोहिणीया वि एवं चेव नवरं तुब्भे ताओ मम सुबहुयं सगडीसागडं दलाह जाणं अहं तुन्भे ते पंच सालिअक्खए पडिनिज्जाएमि । तए णं से धणे रोहिणिं एवं वयासी - कहं णं तुमं