SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ नायाधम्मक हाओ XII. 98 1 एवं खलु सामी ! मए थेराणं अंतिए धम्मे निसंते । से वियधम्मे इच्छिए पडिच्छिए ३ । तए णं अहं सामी ! संसारभर्व्विग्गे भीए जाव इच्छामि णं तुब्भेहिं अब्भणुन्नाए जाव पव्वइत्तए । तए णं जियसत्तू सुबुद्धिं एवं वयासी अच्छसु ताव देवाणुप्पिया ! कइवयाई वासाई उरालाई जाव भुंजमाणा । तओ पच्छा एगयंओ थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्सामो । तए णं सुबुद्धी जियसत्तुस्स रन्नो एयमटुं पडिसुणेइ । तए णं तस्स जियसत्तुस्स रन्नो सुबुद्धिणा सद्धिं विपुलाई माणुस्सगाई जाव पश्चणुब्भवमाणस्स दुवालस वासाई वीइकंताई । तेणं कालेणं २ थेरागमणं । जियसत्तू धम्मं सोचा एवं जं नवरं देवाणुप्पिया ! सुबुद्धिं आमंमि जेट्ठपुत्तं रज्जे ठावेमि तए णं तुब्भं अंतिए जाव पव्वयामि । अहासुहं देवाशुप्पिया । तए णं जियसत्तू राया जेणेव सए गिहे तेणेव उवागच्छइ २ सुबुद्धिं सहावे २ एवं बयासी - एवं खलु मए थेराणं जाव पव्वयामि । तुमं णं किं करोसि ? तणं सुबुद्धी जियसत्तुं एवं वयासी जाव के अन्ने आधारे वा जाव पव्वामि । तं जइ णं देवाणुपिया जाव पव्वाहि । गच्छह णं देवाप्पिया ! जेट्ठपुत्तं च कुटुंबे ठावेहि २ सीयं दुरुहित्ताणं ममं अंतिए सीया जाव पाउब्भवइ । तए णं जियसत्तू कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वइए । तए णं जियसत्तू एक्कारस अंगाई अहिज्जइ बहूणि वासाणि परियाओ मासियाए संलेहणाए जाव सिद्धे । तए णं सुबुद्धी एक्कारस अंगाई अहिज्जित्ता बहूण वासाणि जाव सिद्धे । 1 140 - एवं खलु जंबू | समणेणं भगवया महावीरेणं जाव संपत्तेणं बारसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि || ॥ बारसमं नायज्झयणं समत्तं ॥ १२ ॥
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy