________________
-XVIII.142] नायाधम्मकहाओ
211 तएणं से चिलाए चोरसेणावई धणस्स सत्थवाहस्स गिहं घाएइ २ सुबहुं धणकणगं जाव सावएजं सुसुमं च दारियं गेहइ २ रायगिहाओ पडिनिक्खमइ २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए ।
(142) तए णं से धणे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ २ सुबहुं धणकणगं सुसुमं च दारियं अवहारियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव नगरगुत्तिया तेणेव उवागच्छइ २ तं महत्थं पाहुडं उवणेइ २ एवं वयासी - एवं खलु देवाणुप्पिया! चिलाए चोरसेणावई सीहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुं धणकणगं सुसुमं च दारियं गहाय जाव पडिगए । तं इच्छामि णं देवाणुप्पिया! सुंसुमाए दारियाए कूवं गमित्तए । तुभंणं देवाणुप्पिया ! से विपुले धणकणगे ममं सुंसुमा दारिया । तए णं ते नगरगुत्तिया धणस्स एयमह पडिसुणेति २ सन्नद्ध जाव गहियाउहपहरणा महया २ उकिट्ठ जाव समुद्दरवभूयं पिव करेमाणा रायगिहाओ निग्गच्छंति २ जेणेव चिलाए चोरे तेणेव उवागच्छंति २ चिलाएणं चोरसेणावइणा सद्धिं संपलग्गा यावि होत्था । तए णं ते नगरगुत्तिया चिलायं चोरसेणावई हयमहिय जाव पडिसेहेति । तए णं ते पंचचोरसया नगरगुत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छड्डुमाणा य विप्पकिरमाणा य सव्वओ समंता विप्पलाइत्था । तए णं ते नगरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवागच्छति । तए णं से चिलाए तं चोरसेन्नं तेहिं नगरगुत्तिएहिं हयमहिय० पवरभीए जाव नत्थे सुसुमं दारियं गहाय एगं महं आगामियं दीहमद्धं अडविं अणुप्पविहे। तए ण धणे सत्थवाहे सुसुमं दारियं चिलाएणं अडवीमुहं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्ध० चिलायस्स पयमग्गविहिं अणुगच्छमाणे अभिगजंते हकारेमाणे पुकारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्ठओ अणुगच्छइ । तए णं से चिलाए तं धणं सत्थवाहं पंचहि पुनेहि साद्धं अप्पछडं सन्नद्धबद्धं समणुगच्छमाणं पासइ २ अत्थामे ४ जाहे नो संचाएइ सुसुमं दारियं
सनद्धबद्ध
अभितज्जेमाणे अभिमाणे अभिगजते