SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ -XIII.100] नायाधम्मकहाओ _145 अवण्हावणेहि य अणुवासणाहि य बत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिराबत्थीहि य तप्पणाहि य पुंडवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छंति तेसिं सोलसण्हं रोययंकाणं एगमवि रोयायकं उत्सामित्तए नो चेव णं संचाएंति उवसामेत्तए । तए णं ते बहवे विजा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए ताहे संता तंता जाव पडिगया । तए णं नंदे मणियारे तेहिं सोलसेहिं रोयायंकेहि अभिभूए समाणे नंदाए पुक्खरिणीए मुच्छिए ४ तिरिक्खजोणिएहिं निबद्धाउए बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए दहुरीए कुच्छिसि दुहुरत्ताए उववन्ने । तए णं नंदे दहुरे गम्भाओ विप्पमुक्के समाणे उमुक्कबालभावे विनायपरिणयमित्ते जोव्वणगमणुप्पत्ते नंदाए पोक्खरिणीए अभिरममाणे २ विहरइ। तए णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियई य पाणियं च संवहमाणो अन्नमन्नं एवमाइक्खइ ४- धन्ने णं देवाणुप्पिया ! नंदे मणियारे जस्स णं इमेयारूवा नंदा पुक्खरिणी चाउकोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ तहेव चत्तारि सभाओ जाव जम्मजीवियफले । तए णं तस्स दहुरस्स तं आभक्खणं २ बहुजणस्स अंतिए एयमहूँ सोचा निसम्म इमेयारूवे अज्झथिए ४ समुप्पज्जित्था - से कहिं मन्ने मए इमेयारूवे सहे निसंतपुव्वे तिकटु सुभेणं परिणामेणं जाव जाईसरणे समुप्पन्ने पुव्वजाई सम्मं समागच्छइ । तए णं तस्स दुहुरस्स इमेयारूवे अन्झथिए ४-एवं खलु अहं इहेव रायगिहे नयरे नंदे नाम मणियारे अड्डे । तेणं कालेणं २ समणे भगवं महावीरे इह समोसड्ढे । तए णं मए समणस्स ३ अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने । तए णं अहं अन्नया कयाइ असाहुदंसणेणं य जाव मिच्छत्तं विप्पडिवन्ने । तए णं अहं अनया कयाइं गिम्हकालसमयसि जाव उवसंपज्जित्ताणं विहरामि
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy