________________
-VIII.80] नायाधम्मकहाओ
iii सयसहस्सइमंपि कलं न अग्घइ त्तिकटु जामेव दिसं पाउन्भूया सामेव दिसं पडिगया । तए णं से जियसत्तू परिव्वाइयाजाणयहासे दूयं सद्दावेइ जाव पहारेत्थ गमणाए ६।। ___(80) तए णं तेसिं जियसत्तूपामोक्खाणं छहं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए । तए णं छप्पि दुयगा जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणिं अणुप्पविसंति २ जेणेव कुंभए तेणेव उवागच्छंति २ पत्तेयं करयल जाव साणं २ राईणं वयणाई निवेदेति । तए णं से कुंभए वेसिं दूाणं एयमहँ सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी - न देमि णं अहं तुभं मल्लिं २ तिक? ते छप्पि दूए असक्कारिय असम्माणिय अवदौरेणं निच्छुभावेइ । तए णं जियसत्तुपामोक्खाणं छण्हं राईणं या कुंभएणं रन्ना असक्कारिया असम्माणिया अवहारेणं निच्छुभाविया समाणा जेणेव सगा २ जणवया जेणेव सयाई २ नगराइं जेणेव सया २ रायाणो तेणेव उवागच्छंति २ करयल जात्र एवं वयासी - एवं खलु सामी ! अम्हे जियसत्तुपामोक्खाणं छण्हं रायाणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेइ । तं न देइ पं सामी ! कुंभए मल्लिं २। साणं २ राईणं एयमढे निवेदिति । तए ण ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं याणं अंतिए एयमहूँ सोच्चा आसुरुत्ता अनममस्स दूयसंपेसणं करेंति एवं वयासी – एवं खलु देवाणुप्पिया! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा । तं सेयं खलु देवाणुप्पियाँ ! कुंभगरस जत्तं गेण्हित्तए तिकट्ठ अन्नमन्नस्स एयमट्ठ पडिसुऐति २ व्हाया सन्नद्धा हत्थिखंधवरगया सकोरिंटमल्लदामा जाव सेयवरचामराहिं महयाहयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिखुडा सविड्डीए जाव रवेणं सएहितो २ नगरोहितो जाव निग्गच्छंति २ एगयओ मिलायंति जेणेव मिहिला सेणेव पहारेत्थ गमणाए । तए णं कुंभए राया इमीसे कहाए लखढे संमाणे बलवाउयं सहावेइ २ एवं बयासी