SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ -1.151 नायाधम्मकहाओ 13 णं से सेणिए राया धारिणिं देविं सवहसावियं करेइ २ एवं वयासीकिं णं तुम देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए तो णं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सीकरेसि । तए णं सा धारिणी देवी सेणिएणं रन्ना सपहसाविया समाणी सेणियं रायं एवं वयासी-एवं खलु सामी! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे अकालमेहेसु डोहले पाउन्भूए - धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वेभारगिरिपायमूलं आहिंडमाणीओ दोहलं विणेति । तं जइ णं अहमवि बाव दोहलं विणेज्जामि । तए णं हं सामी ! अयमेयारूबंसि अकालदोहलंसि अविणिज्जमाणंसि ओलुग्गा नाव अट्टज्झाणोवगया झियायामि । तए णं हं कारणेणं सामी ! ओलुग्गा जाव झियायामि । तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमह्र सोच्चा निसम्म धारिणी देवी एवं वयासी-मा णं तुम देवाणुप्पिए ! ओलुग्गा जाव झियाहि । अहं णं तहा करिस्सामि जहा णं तुब्भं अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइ तिकट्ठ धारिणीं देवीं इटाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं वग्गूहि समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणवरगए पुरस्थाभिमुहे सन्निसण्णे धारिणीए देवीए एयं अकालडोहलं बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य चउविहाहिं बुद्धीहिं अणुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई वा उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायइ । (15) तयाणंतरं च णं अभए कुमारे ण्हाए कयबलिकम्मे जाव सव्वालंकारविभूसिए पायवंदए पहारेत्थ गमणाए । तए णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ सेणियं रायं ओहयमणसंकप्पं जाव झियायमाणं पासइ अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था = अन्नया ममं सेणिए राया एज्जमाणं पासित्ता आढाइ परियाणाइ सक्कारेइ सम्माणेइ आलवइ संलवइ
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy