Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
Catalog link: https://jainqq.org/explore/600286/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ m|M aa Pleaseasease vyyaayirrrrutulyk श्रीविशेषावश्यकसत्का अमुद्रितगाथाःश्रीनन्दीसूत्रस्य चूर्णिः हारिभद्रीया वृत्तिश्च । प्रकाशिका-बुहारीवास्तव्यश्रेष्ठिझवरचंदपन्नाजीवितीर्णकिंचित्साहाय्येन श्रीऋषभदेवजी केशरीमलजी श्वेतांबर संस्था, रतलाम । मुद्रयिता-जैनबन्धुमुद्रणालयाधिपः श्रीजुहारमल मिश्रीलाल पालरेचा इन्दौर वीर सं. 2454 विक्रम सं. 1984 क्राइष्ट सन 1928 पण्यं 1-12-0 चैल्न्न्ल् Page #2 -------------------------------------------------------------------------- ________________ प्रतिपादितः, तथा च श्रीमतो हरिभद्रसरे मुद्रित्पूर्व्ग्र्न्थाः। मुद्रयिष्यमाणाःदशवैकालिकचूर्णिः पूर्वगतकतिचित्सूत्रार्थधारकता या श्रीमाइन्द्रस्तुतयः उत्तराध्ययनचूर्णिः द्भिरभयदेवसूरिभिः पंचाशकवृत्तौ गदिता 1-4-0 प्रकरणसमुच्चयः सावितथैव, एवं च तेषां पूर्वगतकालास आचारांगचूर्णिः अनुयोगद्वाराणां चूर्णिः वृत्तिश्च2-0-0 सूत्रकृतांगचूर्णिः अकाळभावितया श्रीवीरहायनः पंचपंचाज्योतिष्करण्डकवृत्तिः 3-8-0 प्राप्तिस्थानं शदधिकवर्षसहस्रलक्षण एव सत्तासमयो पंचाशकाद्यष्टशास्त्रीमूलं . 4-0-0 श्री ऋषभदेवजी केशरीमलजी, | | योग्यः,एकादशशताब्द्यां भाविनो जिनभद्रा प्रत्याख्यानादि पेढी रतलाम. ध्यानशतकादिविधायिभ्योऽन्ये एवेति श्री धर्मसामरैः स्वयमेव तत्रैव पट्टावल्यां मुद्यमाणाः श्रीहरिभद्रसूरिसमयप्रकाशः ख्यातं तन्त्र दृष्टचरं कैश्चित्तदाश्चर्य, नन्दीआवश्यकचूर्णिः ____श्रीमता हरिभद्रसूरिणा पूर्वगतव्या चूर्णिकालस्तु लेखकादिलिखित इति न वन्दारुवृत्तिः ख्याने पूर्वगतानां प्रायो व्यवच्छिन्नत्वम विश्वासार्हः, नस ग्रन्थमध्ये ग्रन्थ कृलिखिता । भिहितं, परिकर्मादीनां च समूल उच्छेदः इति न वाय इति न बाधः इति ज्ञापयत्यानन्दसामरः Page #3 -------------------------------------------------------------------------- ________________ / श्रीमलधा यतिदिष्टा वाणारसीमुद्रिते विशेषावश्यके अमृद्रिता वृत्तिकृदतिदिष्टाः विशेषावश्यकगाथाः विशेषावश्यक गाथाः RECORRECRece SCIENCE554 (मुद्रित470तः) भायाहिअस्सतरा गविआ दट्टण भायबिति नकुला । मायपिऊणं सरणं गवयस्स य सुत्ततो सग्गो ॥ 469 / / (को. (471) जै ते अनिययमाणं अणुमाणं तिविहमणुवलद्धीए । अच्चंत 1 सरिसर विच्चुय3 खपुष्फ1 कणमास2 पम्हुढे 3 ॥ 471 ॥ है|(472 ) जेणतिरसीवाणुवलद्धी लक्खणस्स हीणता । सुहुमभिभवववहाणासमाणहारादणुवलद्धी ॥ 474 ॥ | ( 1000 ) निद्दोस सारवंतं च, हेउजुत्तमलंकियं । उवणीयं सोपचारं च, मियं महुरमेव य ॥ 1001 ॥ अप्पक्खरमसंदिद्धं, सारवं विस्सतोमुहं । अत्योभमणवज्जं च, सुत्तं सवण्णुभासियं ॥ 1002 ॥ (1300) दंसणतिगे पसंते करणतिगं कुणै मोहसमणत्थं । आदिदुगंमि विसोही केवलमणियट्टिकरणस्स ॥ 1304 ॥ संखेज्जैमे (चरित्तो सेसे लोभोवसमओ कमा कम्मे । जाव उ सेसो संजलणलामसंखेज्जमागोत्ति ॥ 1305 ॥ (1400 ) खेत्तेहिं बहुदीवे पुढविजियाणं तु पत्थयं काउं । एवं मविज्जमाणा हवंति लोगा असंखेज्जा ॥ 1406 ॥ 1952 Page #4 -------------------------------------------------------------------------- ________________ विशेषा वश्यक गाथाः श्रीमलधा-31 पंथं किर देसेत्ता, साहणं अडावविप्पणढाणं । सम्मत्तपढमलंभो, बोद्धब्बो बद्धमाणस्स ॥ 1546 / / (मुद्रित 1547 त्म्गाथायाः)पुर्त्ः। यतिदिष्टाः । अवरविदेहे गामस्स चिंतओ रायदारुवणगमणं । साहूभिक्खनिमित्तं, सत्था हीणे तहिं पासे ॥ 1557 / / भा. 1 ॥ 2 ॥ दाणण्णपंथनयणं, अणुकंप गुरूण कहण संमत्तं । सोहम्मे उववण्णो, पलियाउ सुरो तओ मिरिई ॥ 1558 / / भा. 2 |(लद्धूणय0147 cai0148) इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसाईए, भरहस्स सुओ मिरीइत्ति॥1559॥149 ओसप्पिणी इमीसे, ततियाए समाए पच्छिमे भागे । पलिओवमट्ठभागे, सेसंमि उ कुलगरुप्पत्ती ॥ 1560 ॥ 150 अङ्कभरहमज्झिल्लतिभाग गंगसिंधुमझमि । एत्थ बहुमज्झदेसे, उप्पण्णा कुलगरा सत्त । / 1561 ॥ 151 पुन्वभवजम्मनाम, पमाणसंघयणमेव संठाणं । वण्णित्थि आउभागा, भवणोवायो य णीती य । / 1562 ॥ 152 अवरविदेहे दो वणियवयंसा माइ उज्जुए चेव । कालगया इह भरहे, हत्थी मणुओ य आयाया । / 1563 / / दारं 153 दहु~ सिणेहकरणं, गयमारुहणं च नामनिष्फत्ती । परिहाणि गेहि कलहो, सामत्थण विण्णवण हत्ती । / 1564 ॥ 154 पढमत्थ विमलवाहण चक्खम जसमं चउत्थमभिचंदे । तत्तो पसेणई । ए मरुदेवे) चेव नाही य ॥ 1565 / / दारं 155 णवणुसयाई पढमो, अट्ठ य सत्तद्धसत्तमाई च । छच्चेव अद्धछट्ठा, पंचसया पण्णुवीसा य ॥ 1566 ॥ दारं 156 वज्जारसमसंघयणा, समचौरंसा य होंति संठाणे । वनंपिय वोच्छामि, पत्तयं जस्स जो आसि । / 1567 ॥ दारं 157 | चक्खमजसमं च पसेणई य एए पियंगुवण्णाभा । अभिचंदो ससिगोरो, निम्मलकणगप्पभा सेसा ॥ 1568 ॥ 158 (चंदजस चंदकंता सु) रूव पडि (रूव चकखुकंता y)| सिरिकता मरुदेवा, कुलगरपत्तीण णामाणि । / 1569 / / 169 CREARREARSA-ARAK * // 2 // Page #5 -------------------------------------------------------------------------- ________________ यतिदिष्टा विशेषावश्यक गाथाः श्रीमलधा- संघयणं संठाणं, उच्चत्तं चव कुलगरहिं समं । वन्नेण एगवन्ना, सधाओ पियंगुवनाओ ॥ 1570 ॥ दारं 160 | पलिओवमदसभागो, पढमस्साउं ततो असंखज्जा । ते आणुपुब्बिहीणा, पुव्वा नाभिस्स संखेज्जा ॥ 1571 ॥ 161 जं चेव आउगं कुलगराण तं चेव होइ तासिपि । जं पढमगस्स आउं, तावैयं होइ हथिस्स ॥ 1572 ॥ 162 जं जस्स आउयं खलु, त दसभागे सम विभइऊणं । मझिल्लट्ठतिभागे, कुलगरकालं वियाणाहि ॥ 1573 ॥ 163 // पढमो य कुमारत्ते, चरिमो भागो य वुड्वभावमि । ते पयणुपेज्जदोसा, सव्वे देवेसु उववण्णा ॥ 1574 ॥ 164 |दो चेव सुवण्णेसुं, उदहिकुमारेसु hA~ti दो चेव । दो दीवकुमारेसु, एगो नागेसु उववण्णो ॥ 1575 ॥ 165 हत्थी छच्चित्थीउ, नागकुमारेसु होति उववण्णा । एगासिद्धि पत्ता, मरुदेवा नाभिणो पत्ती ॥ 1576 / / 166 4 हक्कारे मकारे धिक्कारे चेव दंडणीतीउ । वोच्छं तासि विसेस, अहक्कम आणुपुब्बीए ॥ 1577 ॥ 167 पढमबितियाण पढमा, ततियचउत्थाण अभिणवा वितिया । पंचम छहस्स य सत्तमस्स ततिया अभिनवा u॥ 1578 ॥ 168 | सेसा उ दंडणीती, माणवगणिहीउ होइ भरहस्स । उसभस्स गिहावासे, असक्कओ आसि आहारो ॥ 1579 ॥ 169 | परिभासणा उ पढमा, मंडलिबंधंमि होइ बितिया उ । चारगच्छविच्छे (याई भरहस्स चउबिहा नी) ई॥ 1580 ॥भा. 3/4 (नाभी विणीयभूमी मरुदेवी उत्तरायसाढा य) उत्तरा उसभो । राया य वैरनाभो, विमाण सव्वदृसिद्धाउ । / 1581 ॥ 170 घणसत्यवाहघोसणजैगमणं अडविवासठाणं च । बहुवोलीण वासे, चिन्ता घयदाणमासि तया ॥ 1582 ॥ 171 उत्तरकुरुसोहम्मे, महाविदेहे महब्बलो राया । ईसाणे ललियंगो, महाविदेहे वैरजंघो ॥ 1583 ॥ प्र. REACHERSACRESSkes *SARKAR Page #6 -------------------------------------------------------------------------- ________________ विशेषाव श्यक गाथा: श्रीमलधा-8 उत्तरकुरुसोहम्मे, विदेहे तेइच्छियस्स तत्थ सुओ । रायसुयसेट्टिमच्चा, सत्था ( हसुया वयंसा से ॥ 1584 ॥ 172 यतिदिष्टाः । वेज्जसुयस्स य गेहे, किमिकुट्टोवयं जई दटुं । वेति य ते बेज्जसुयं, करहि एयस्स तेगिच्छं । / 1585 ॥ 173 PAtellaM तगिच्छिसुओ कंवलग चंदणं च वाणियगे । दाउं ( अभिणिखता तणव भवेण अण्त्ग्द्दा)॥ 1586 ॥ 174 // 81( साहुं तिगिच्छिऊणं सामण्णं देवलोगगमणं च ) (पुंडरगिणीए उ जुया तओ) सुया वैरसेणस्स ॥ 1587 / / 175 // हा पढमेत्थ वैरनाभो, बाहसुबाहय पीढमहपीढे । तेसि पिया तित्थगरो. निक्खंता तेचि तत्थेव ॥ 1588 ॥ 176 // | पढमा चोदसपुब्बी, सेसा इक्कारसंगवी चौरो । बितिओ बेयावच्चं, कितिकम्मं तातियओ कासी ॥ 1589 ॥ 177 // भागफलं बाहुबलं, पसंसणा जे? इयराचियत्ता । पढमा तित्थगरतं, वीसहि ठाणेहिं कासी य ॥ 1590 ॥ 178 // | अरहंत सिद्ध पबयण गुरु थेर बहुस्सुए तवस्सीसु । वच्छल्लया य तेसिं, अभिक्ख णाणोवओगे य ॥ 1591 ॥ 179 // हादसण विणए आवस्सए य सीलब्बए य निरतियारो । खणलवतवच्चियाए, वेयावच्चे समाही y॥ 1592 ॥ 180 // अप्पुव्वणाणगहणे, सुयभत्तो पवयणे प्भाव्न्न्या। एएहिं कारणेहिं, तित्थयरत्तं लहै जीवो ॥ 1593 ॥ 181 / / | पढमेण पच्छिमेण य, एए सव्वेऽवि फासिया ठाणा । मज्झिमएहिं जिणेहि एक दो तिन्नि सब्वे वा ॥ 1594 ॥ 182 // नाभी विणीयभूमी, मरुदेवा चेव होइ उसभो य । राया य वैरनामो विमाणसचट्ठसिद्धाउ ॥ 1595 ॥ तंच 183 निय 184 उववाओ सबढे, सव्वेसिं पढमओ चुओ उसभो । रिक्खेण असाढाहिं, असाढबहुले चउत्थीय ॥ 1595 / / (1596) 185 जम्मणे नामवड्डी य, जाईस्सरणे इय । धीवाहे ya abacce ya, abhisee रज्जसंगहे ॥ 1596 ॥ 186 // ARCRASA56056 ARE-EX Page #7 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथाः श्रीमलधा-* चेत्तबहुलट्ठमीए, जाओ उसभी असाढणक्खत्ते । जम्मणमहो य सब्यो, नेयव्यो जाव घोसणयं ॥ 1597 ॥ 187 // यतिदिष्टाः । | संवट्ट मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं, करेंति एयं कुमारीओ ॥ 1598 ॥ 188 // देसूणगं च वासं, सक्कागमणं च वंसठवणट्ठा । जं च जहा जिणांग्गं, सव्यं तं तस्स कासीय ॥ 1599 ॥ 189 // सको वंसट्ठवणे, इक्खुअगू तेण होंति इक्खागा । आहारमंगुलीए, विहेंति देवा मणुण्णं तु ॥ 1600 ॥ 190 // BI (अह वड्डइ सो भय ) भगवन्तो दिवलोगचुओ अगोवमसिराओ । दवगणसंपरिवुडो, गंदाए सुमंगलासहिआ ॥ 1601 / / 191 // असियसिरओ सुनयणो, बिंबोट्ठो धवलदंतपंतीओ । वरपउमगभगारो. फुल्लुप्प्ल्ग्ण्ध्नीसासो॥ 1602 ॥ 192 / / | जाईसरो य भगवं, अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीय य बुद्धीय य, अब्भहिओ तेहिं मणुएहिं ॥ 1603 ॥ 193 // . 8 पढमो अकालमच्चू तहिं तालफलेण दारओ तु हओ । कण्णा य कुलगरेणं, सिढे गहिया उसभपत्ती ॥ 1604 ॥ 194 // भोगसमत्थं नाउं, वरकम्मं तस्स कासि देविंदो । दोण्हं वस्महिलाणं, बहुकम्म कासि देवी उ ॥ 1605 ॥ 195 // छप्पुब्बसयसहस्सा, पुग्वि ( जायस्स जिणवरिंदस्स । तो भरहवं (भिसुंदीर बाहुबली चेव जा) याई । / 1606 / / 196 // | देवीसुमंगलाए, भरओ बंभी य मिहुणयं जायं । देवीय सुनंदाए, बाहुवली सुंदरी चेव ॥ 1607 ॥ भू. भा. 4 | औणापनं जुयले, पुत्ताण सुमंगला पुणो पसवे । णीतीण अतिक्कमण, निवेयणं उसभसामिस्स ॥ 1608 ॥ 19 ॥ 5| राया करेइ दंड, सिढे ते बेंति अम्हवि स हौ । मग्गह य कुलगरं सो य वेति उसभो य (भे राया ) ॥ 1609 / / 198 / / (आभो ) एउं सको उवागओ ( तस्स कुणै अभि)सेयं । मौडाइअलंकार, नरिंदजोग्गं च से कुणै ॥ 1610 ॥ 199 // RCHESH RAKAR CATEGORRORECAR Page #8 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः ॥ 6 ॥ भिसिणीपत्ते हितरे, उदयं घेत्तुं छुमति पाएसु । साहु विणीया पुरिसा, विणीयनगरी अह निविट्ठा ॥ 1611 ॥ 200 // आसा हत्थी गावो, गहियाई रज्जसंगहनिमित्तं । घेत्तृण एवमादी, चउव्विहं संगहं कुणै ॥ / 1612 / / 201 / / उग्गा भोग्गा राईष्ण खत्तिया संगहो भवे चौहा । आरक्खिगुरुवयंसा, सेसा जे खत्तिया ते उ । / 1693 / / दारं 202 आहारे सिप्पकम्मे य, मामणा य विभूसणा । लेहे गणिए य रूबे य, लक्खणे माण पोयए । / 1614 / / 203 // ववहारे NI दुट्ठे य ईसत्थे य उवासणा । तिमिच्छा अत्थसत्थे य, बंधे घाए य मारणा । / 1615 / / 204 / / जण्णूसवसमवाए, मंगले कौए इय । वत्थे गंधे य मल्ले य, अलंकारे तहेव य । / 1616 / 205 // चोलोवणविवाहे य, दत्तिया मडयपूयणा । झावणा धूमसदे य, छेलावणय पुच्छणा । / 1617 ॥ 206 // आसीय कंदहारा मूलाहारा य पत्तहारा य । पुप्फफलभोइणोवि य, जझ्या किर कुलगरो उसभो । / 1698 / / मृ. भा. 5 आसीय इक्खुभोई, इक्खागा तेण खत्तिया होंति । सणसत्तरसं घण्णं, आमं ओमं च भुंजीया । / 1620 / / मृ. 6 ओम पाहारेंता, अजीरमाणमि तं जिणमुर्वेति । हत्थेहिं वंसिऊणं, आहारहति ते भणिया । / 1621 / / मू भा. 7 आसीय पाणिघंसी तिंमिय तंदुलपवालपुडभोई । हत्थतलपुडाहारा, जझ्या किल कुलगरो उसभां । / 1622 / / मू भा. 8 घंसेऊणं तिम्मणधंसण (तिम्मण) प्वाल्पुद्द्भोई। धंसणतिम्मपवाले, हत्थउडे ( कक्खसेए य ) ॥ / 1623 ॥ मू. भा. 9 ( अगणिस्स य उडाणं दुमघंसा दट्टु भीय परिवहणं । पासेहिं परिच्छेतुं, गेण्हह पगं च तो कुणह ॥ 1624 / / मू भा. 10 पक्वडहणओसहिकहणं निग्गमगहत्थिसीसंमि । पयणारंभपबत्ती ताहे कासीय ते मणुया । / 1625 / / मू. भा. 11 8%% %% % % % % *% | विशेषाव श्यक गाथाः ॥ 6 ॥ Page #9 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथाः श्रीमलधा- पंचेव यसिया परलोडे चित्तएति (णत) कासवए । एकेकस्स य e(चो वीसं वीसं भवे भेया) ॥ 1626 ॥ 207 यतिदिष्टाः । कमकिसिवाणिज्जादि मामणा जा परिग्गहे ममया । पुव्वं देवेहि कया, विभूसणा मंडणा गुरुणो ॥ 1627 / / भा. 12 ॥ 7॥:लेः लिवीविहाणं, जिणेण बंभीए दाहिणकरेण । गणिय संखाण सुंदरीए वामेण uva9 ॥ 1628 ॥ 13 भरहस्स रूवकम्म, नरादिलक्खणमवोइयं बलिणो । माणुम्माणवमाणं पमाणगणिमादिवत्थूणं । / .1629 ॥ 14 मणिमादी दोराइसु पोता तह सागरम वहणाई । ववहारो लेहवणं, कज्जपरिच्छेदणत्थं वा । / 1630 ॥ 15 कोई हकाराई सत्तविहा अहव सामभेदादी । जुद्धाई बाहुजुद्धाइयाई वट्ठाइयाणं च ॥ 1631 / / 16 इसत्थं धणुवेदो, उवासणा मंसुकम्ममादी य । गुरुरायादीणं वा, उवासणा पज्जवासणया ॥ 1632 ॥ 17 | रोगहरणं तिगिच्छा, अत्थागमसत्थमत्थसत्थंति । निगलादिजमो बंधो, घाओ दंडादितालणया ॥ 1633 / / 18 मारणया जीववहो, जण्णा णागाइयाण पूया उ । इंदादिमहा पायं पैनियया ऊसवा होंति ॥ 1634 / / 19 समवायो गोट्ठीणं, गामादीणं व संपसारो वा । तह मंगलाई सोत्थियसुवनसिद्धत्थया दोण्णि ॥ 1635 / / 20 पुव्वं कयाई गुरुणो, सुरेहिं रक्खादिकौयाई च । तह वत्थगंधमल्लालंकारा केसभूसा य ॥ 1636 ॥ 21 |तं दठूण पवत्तो लंकारेउं जणोवि सेसोवि । विहिणा चूलाकम्म, बालाणं चोलयं नाम । / 1637 ॥ 22 उवणयणं तु कलाणं, गुरुमूलं साहुणो तओ धम्मं । घेतुं हवंति सड्ढा, केई दिक्खं पवज्जंति ॥ 1638 ॥ 23 dar3e कयं विवाहं, जिणस्स लोगोवि काउमारद्धो । गुरुदत्तिया य कन्ना, परिणिज्जंते तओ पाए ॥ 1639 ॥ 24 eKHREASRKKRISHA Page #10 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथाः श्रीमलधा-दत्तिव्य दाणमुसमं, देंत दटुं जणमिवि पवत्तं । [जिणभिक्खादाणंपिहु दळु भिक्खा पवत्ता u]॥ 164 ॥ (मडयं मयस्स ) देहो तं मरुदेवीए पढमसिद्धोत्ति । देवेहिं पुरा महियं, झामणया अग्गिसक्कारो ॥ 1641 ॥ 26 ॥ 8 // P सो जिणदेहादीण, देवेहिं कओ चिया य थूभा य । सद्दो य रुग्णसद्दो, लो(गोऽवि तओ तहा पगओ) ॥ 1642 ॥ 27 8 (छेलावणमुक्किट्ठाइ बाल) कीलावणं च सेंटाई । इक्खणियादिमयं वा, पुच्छा पुण किं कहिं कज्ज ॥ 1643 ॥ 28 है अहव निमिचादीणं, सुहसतियादि सुहदुक्खपुच्छा वा । इच्चेवमाइयाए, उप्पण्णं उसमकालंमि ॥ 1644 ॥ 29 किंचिच्च भरहकाले, कुलगरकालेवि किंचि उप्पण्णं । पहुणा उ देसियाई, सव्वकलासिप्पकम्माई ॥ 1645 ॥ भा. 30 6 उसमचरियाहिगारे, सव्वेसिं जिणवराण सामण्णं । संबोहणादि वोत्तुं, वोच्छिहि पत्तेयमुसभस्स ॥ 1646 ॥ 208 / / | संबोहणपरिच्चाए, पत्तेय उवहिमि य । अन्नलिंगे कुलिंगे य, गामायारपरीसहे ॥ 1647 ॥ 209 // जीवोवलंभे सुतलंभे, पच्चक्खाणे य संजमे । छउमत्थतवोकम्मे, उप्पया णाण संगहे ॥ 1648 ॥ 21 ॥ त तित्थं गणो गणहरा, धम्मोवायस्स देस्गा। परियाय अंतकिरिया, कस्स केण तवेण वा ॥ 1649 ॥ 211 // सव्वेवि सयंबुद्धा, लोगतियबोहिया य जीयंति । सव्वेसि परिच्चाओ, संवच्छरियं महादाणं ॥ 1650 ॥ 212 // | रज्जादिच्चाओविय, पत्तेयं को व केत्तियसमग्गो । को कस्सुवही को वाऽणुण्णाओ केण सीसाणं? ॥ 1651 ॥ 213 // है एगो भगवं वीरो, पासो मल्ली य तिहि तिहि सएहिं । भगवपि वासुपुज्जो, छहिं पुरिससएहिं निक्खंतो । / 1652 ॥ 224 // PuggANaM भोगाणं, राइण्णाणं च खत्तियाणं च । चौहिं सहस्सेहुसभो. सेसा साहस्सिपरिवारा ॥ 1653 ॥ 225 // ARA // 8 // 2. M Page #11 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथाः श्रीमलधा- सबेवि एगदुसेण निग्गया जिणवरा चउव्वीसं । ण य नाम अन्नलिंगे, नो गिहालेंगे कुलिंगे वा ॥ 1654 ॥ वीरो 226 ॥ 22 ॥ यातादष्टाः समैत्त सुमैत्थ] निच्चभत्तो, वसुपुज्जो निग्गतो चउत्थेणं । पासो मल्लीविय अट्ठमेण सेसा उ छडेणं ॥ 1655 ॥ 228 // // 9 // (उसभो य विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा) निक्खंता जम्मभूमीसु ॥ 1656 ॥ 229 // | उसभो सिद्धत्थवर्णमि वासुपुज्जो विहारगिहयंमि । धम्मो य वप्पगाए, तेलगुहाए य मुणिनामा । / 1657 ॥ 230 // आसमपयंमि पासो, वीरजिणिदो य नायसंडंमि । अवसेसा निक्खंता, सहसंबवणंमि उज्जाणे ॥ 1658 ॥ 231 // तपासो अरिहनेमी, सेज्जंसो सुमै मल्लिनामा य । पुव्वण्हे निक्खता सेसा पुण पच्छिमण्डंमि ॥ 1659 ॥ दारं 232 गामायारा विसया, निसेविया ते कुमारवज्जेहिं । गामागरादिएसु य, केसु विहारो भवे कस्स? ॥ 1660 ॥ 232 // | मगहा रायगिहाइसु, मुणओ खेत्तारिएसु विहरिंसु । उसभो नेमी पासो, वीरो य अणारिएसुपि ॥ 1661 ॥ दारं 234 उदिता परीसहा सिं, पराइया ते य जिणवरिंदेहिं । दारं । नव जीवाइपयत्थे, उवलभिऊणं व निक्खता ॥ 1662 ॥ दार 235 पढमस्स बारसंगं, सेसाणेकारसंगसुयलाभो । दारं । पंच जमा पढमतिमजिणाण सेसाण चत्तारि ॥ 1663 ॥ 236 // पच्चक्खाणमिणं । दारं । संजमो उ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ, सत्तरसंगो य सव्वेसि ॥ 1664 ॥दार्॥ 237 वाससहस्सं बारस चोद्दस अट्ठारवीसवरिसाई । मासा छण्णवतित्तिय, चउतिगद्गमेक्कगदुगं च ॥ 1665 ॥ 238 // तिदुएक्कगसोलसंग, वासा तिनि य तहेवहोरत्तं । मासेक्कारसनवगं, चौपण्णदिणा य चुलसीति ॥ 1666 ॥ 239 // सतह बारस वासाई, जिणाण छउमस्थकालपरिमाणं । दारं । उग्गं च तवोकम्म, विसेसओ बद्धमाणस्स ॥ 1667 ॥ दार 240 ॥ CROREOGRECRACCESS Page #12 -------------------------------------------------------------------------- ________________ 4 विशेषाव श्यक गाथाः श्रीमलधा-4 उसमस्स पुरि(मताले) वीरस्सुजुवालियानईतीरे । सेसाण केवलाई, जेसुज्जाणेसु पव्वैया ॥ 1668 ॥ 254 // यातादष्टाद तेवीसाए नाणं, उप्पण्णं जिणवराण पुव्वण्हे । वीरस्स पच्छिमण्हे, (पमाणपत्ताए च)रिमाए ॥ 1669 ॥ 253 // // 10 // अट्ठमभत्तमि य, पासोसहमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥ 1670 ॥ दारं 255 4/चुलसीतिं च सहस्सा, एगं च दुवे य तिमि लक्खाई । तिनि य वीसहियाई, तीसहियाई च तिण्णेव ॥ 1671 ॥ 256 // है तिण्णि य अड्डाइज्जा, दुवे य एकं च सयसहस्साई । चुलसीउं(I)च सहस्सा विसत्तरी अट्ठसद्धिं च ॥ 1672 ॥ 257 // (छावट्ठी चउसट्ठी बावडैइ सट्टिमेव पल्ला(NNA)सं । चत्ता तीसा वीसा, अट्ठारस सोलससहस्सा ॥ 1673 ॥ 258 / / चोद्दस य सहस्साई, जिणाण जैसीससंगहपमाणं । अज्जासंगहमाणं, उसमादीणं अतो वोच्छं ॥ 1674 ॥ 259 // | तिन्नेव य लक्खाई, तिण्णि य तीसाई तिमि छ्त्तीसा। तीसाई छच्च पंच य, तीसा चौरो य वीसाई ॥ 1675 ॥ 26 ॥ 4 चत्तारि यतीसाई (तिनिय a) सीयाई तिण्हमेत्तो य । वीसुत्तरं छलहियं तिसहस्साहियं च लक्खं च । / 1676 / / 261 // | लक्ख अह सयाणि य, बासडिसहस्स चउसयसमग्गा । एगढि छच्च सया, सद्विसहस्सा सया छच्च ॥ 1677 ॥ 262 | सट्ठिपणपण्णपण्णेगचत्तचत्ता तहटुंतीसं च । छत्तीसं च सहस्सा, अज्जाणं संगहो एसो ॥ 1678 ॥ 263 4aa पढमाणुओगसिद्धो, पत्तेयं सावयादियाणंपि । णेओ सव्वजिणाणं, सीसाणं संगहो कमसो ॥ 1679 ॥ दारं 264 तित्थं चाउव्वण्णो, संघा सो पढमए समोसरणे । उप्पनो उ जिणाणं, वरिजिणिंदस्स बितियामि ॥ 1680 / / दार 265 चुलसीई पंचनउई, बिउत्तरं सोलसुत्तरसयं च । सत्तहियं पणणउई तेणउई अडसीई य ॥ 1681 ॥ 266 Page #13 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः ॥ 11 ॥ एकासीती छावत्तरीय छावट्टि सत्तपन्ना य । पन्ना तेंयालीसा, छत्तीसा चैव पणतीसा । / 1682 ॥ 261 tettIsa'TThAbIsA, अट्ठारस चैव तह य सत्तरस । एक्कारस दस नवगं, गणाण माणं जिणिदाणं ॥ / 1683 / / दारं 268 एक्कारस उ गणहरा ( जिणस्स वीररस ) सेसयाणं तु । जावतिया जस्स गणा, तावैया गणहरा तस्स । / 1684 / / दार 279 धम्मोवायो पवयणमहवा पुब्वाई देसया तस्स । सव्वजिणाणं गणहरा चोहसपुब्वी य जे जस्स । / 1685 / / 270 सामाइयाइया वा, वयजीवनिकाय भावणा पढमं । एसो धम्मोवाओ, जिणेहिं सव्वेहिं उवहट्ठो । / 1686 / / दारं 271 उस मस्स पुव्वलक्खं पुब्वंगूणमजियस्स तं चैव । चौरंगूणं लक्खं पुणो पुणो जाव सुविहिति ॥ 1687 ॥ 272 पणवीसं तु सहस्सा पुव्वाण सीयलस्स परियाओ । लक्खाई एगबस सिज्जूंस जिणस्स वासाणं । / 1688 / / 273 चौपन्नं पन्नारस, तत्तो अट्टमाई लक्खाई । अड्डाइज्जाई ततो, बाससहस्साइं पणुवसिं । / 1689 ॥ 274 तेवीसं च सहस्सा, सयाणि अद्धमाणि य हवंति । इगवसं च सहस्सा, वाससऊणा व पणपन्नं । / 1690 / / 275 अद्धमा सहस्सा, अड्डाइज्जा य सत्त य सयाई । सत्तरी बिचत वासा, दिक्खा ( कालो जिनिंदाणं ) / / 1691 ॥ 276 छउमत्थकालमेत्तो, सोहेउं सेसओ उ जिणकालो । सव्वाउयंपि एत्तो, उसभादीणं निसामेह । / 1692 / / 302 चौरासीति बिसत्तरि सट्ठी पन्नासमेव लक्खाई । चत्ता तीसा वीसा, दस दो एगं च पुव्वाणं । / चौरासीती बावत्तरी य सट्ठी य होंति वासाणं । तीसा य दस य एगं, च एवमेते सयसहस्सा । / पंचणौती सहस्सा, चौरासीती य पंचपण्णा य । तीसा य दस य एवं सयं च बावतारं चैव । / 1693 ॥ 303 1694 / / 304 1695 / / 305 विशेषावश्यक गाथाः ॥ 11 ॥ Page #14 -------------------------------------------------------------------------- ________________ विशेषा वश्यक गाथाः श्रीमलधा- नेव्वाणमंतकिरिया, सा चोद्दसमणं पढमनाहस्स । सेसाण मासिएणं, वीरजिणिंदस्स छट्टेणं ॥ 1696 ॥ 306 येतिदिष्टाः अट्ठावयचंपोज्जित पावा संमेयसेलसिहरेसु । उसभवसुपुज्जनेमी, वीरो सेसा य सिद्धिगया ॥ 1697 ॥ 307 // 12 // | इच्चवमाइ सव्वं, जिणाण पढमाणुओगतो णेयं । थाणासुण्णत्थं पुण, भणियं पययं अतो वोच्छं ॥ 1698 ॥ 312 | उसभजिणसमुत्थाणं, उत्थाणं जं तओ मिरीइस्स । सामाइयस्स एसो जं पुव्वं निग ( मो अहिगो)॥1699 ॥ 313 संबोहणनिक्खम( णं नागिंदो) विज्जदाणवेयड्डे । उत्तरदाहिणसेढी, सट्ठीपण्णासनगराई ॥ 1700 ॥ 317 |चत्तबहुलट्ठमीए, चौहिं सहस्सेहिं सो उ अवरण्हे । सीया सुदंसणाए, सिद्धत्थवणमि छद्रुण ॥ 1701 ॥ 318 चौरो साहस्सीओ, लोयं काऊण अप्पणा चेव । जे एस जया काहिई (तं तह अम्हेवि ) काहामो ॥ 1702 ॥ 315 उसभी वरवसभगई घेत्तूण अभिग्गहं परमघोरं । वोसट्ठचत्तदेहो, विहरै गामाणुगामं तु ॥ 1703 ॥ 316 BANavi ताव जणो जाणइ, का भिक्खा केरिसा व भिक्खयरा? / ते भिक्खमलभमाणा वणमझे तावसा जाया ॥ 1704 ॥ मू. भा.31 दभगवंपदीणमणसो, संवच्छरमणसिओ विहरमाणो । कनाहिं निमंतिज्जइ, वत्थाभरणासणेहिं च ॥ 1705 ॥ 318 संवच्छरेण भिक्खा, लद्धा उसमेण लोगनाहेण । ततिए ( सेसेहिं बीय) दिवसे लद्धा उ पढमभिक्खा u)॥ 1706 ॥ 319 उसमस्स उ खोयरसो, पारणए आसि लोगनाहस्स । सेसाणं परमण्णं, अमयरसरसोवमं आसि ॥ 1707 / / 320 घुटुं च अहोदाणं, दिव्वाणि य आहयाई तूराई । देवा य सनिवतिया, वसुहारा चेव वुट्ठा य ॥ 1708 ॥ 321 गयपुरसेज्जंसो खोय्र्स्दान्न्व्सुहार्पेद्ध्गुरुपूया। तक्खसिलायलगमणं, बाहुबलि निवेयणं चव ॥ 1709 ॥ 322 . Page #15 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः ॥ 13 ॥ कल्लं (सब्बिड्डीए पूए) मह दट्टु धम्मचक्कं तु । विहरै सहस्समेगं, छउमत्थो भारहे वासे । / 1710 / / 335 | बहलीय अडबैल्ला, जोणगविसओ सुवण्णभूमी य । आहिंडिया भगवया, उसभेण तवं चरंतेण । / 1711 / / 336. बहलीय जोणगा पण्हगा य जे भगवया समणुसट्टा । अन्ने य मेच्छजाई, ते तैया भद्दया जाया । / 1712 / / 337 | तित्थगराणं पढमो, उसभसिरी विहरिओ निरुवसग्गं । अट्ठावओ नगवरो, अग्गभूमी जा जिणिंदस्स । / 1713 / / 338 छउमत्थप्परियाओ, वाससहस्सं तओ पुरिमताले । नग्गोहस्स य हेट्ठा, उप्पण्णं केवलं नाणं । / 1714 / / 339 फग्गुणबहुलकारसीए अह अट्ठमेण पुव्वण्हे । उप्पण्णंभि अणंते, महव्वया पंच पन्नवए । / 1715 / / 340 उप्पण्णंमि अणंते, नाणे जरमरणविप्पमुकस्स । तो देवदाणविंदा, करेंति महिमं जिदिस्स । / 1716 ॥ 341 उज्जाणपुरिमताले, पुरीविणीयाए तत्थ नाणवरं । चक्कुपया य भरहे, निवेयणं चैव दोपि । / 1717 / / 342 ( तायं ) मि पूतिये चक्क पूतियं (पूय ) णारिहो ताओ। इहलोइयं तु चक्कं परलोगसुहावहो ताओ । / 1798 / / 343 सह मरुदेवीए निग्गओ कहणं पव्वज्ज उसभसेणस्स । बंभी मिरीइदिक्खा ( सुंदरि ओरोह सुअदिखा ) / / 1799 / / 344 ( पंच य पुत्तसयाई भरहस्स य सत्त नतुयसयाई ) / सयराहं पव्वतिया, तंमि कुमारा समोसरणे । / 1720 / / 345 भवणवति वाणमंतर जोइसवासी विमाणवासी y । सव्विड्डीए सपरिसा, करेंति नाणुप्पयामहिमं । / 1921 ॥ 346 दद्दण कीरमाणीं, महिम देवेहिं खनिओ मिरीई । संमत्तलद्धबुद्धी, धम्मं सोऊण पव्वइओ । / 1722 ॥ 347 सामाइयमाईयं, एकारसमाउ जाव अंगाउ । उज्जुत्तो भत्तिगओ, अहिज्जिओ सो गुरुसगासि । / 1723 / / 37 मा. विशेषा वश्यक गाथाः ॥ 13 ॥ Page #16 -------------------------------------------------------------------------- ________________ 4-5 विशेषावश्यक गाथाः श्रीमलधा-31 मागहमादीविजओ, सुंदरिपव्वज्ज बारसभिसओ । आणवणभाउयाणं, समोसरणे पुच्छ दिद्रुतो ॥ 1724 ॥ 348 यतिदिष्टा बाहुबलिकोवकरणं, निवेयणं चकिदवयाकहणं । णाधम्मेणं जुज्झे, दिक्खा पडिमा पइण्णा य ॥ 1725 / / 349 // 14 // मा पढमं दिट्ठीजुद्ध, वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि य दंडेहि य, सब्बत्थवि जिव्वई भरहो ॥ 1926 ॥ मू. भा. 32 सो एव जिव्वमाणो, विहुरो अह नरवई विचितेइ । किं मण्णे एस चक्की, जह दाई दुब्बलो उ अहं ॥ 1727 ॥ 33 भा. संवच्छरेण धूर्य, अमूढलक्खो उ पेसए अरहा । हत्थीओ उत्तरत्तिय, वुत्ते चिंता पए नाणं ॥ 1728 / / 34 भा. उप्पण्णनाणरयणो, (तिन्नपइण्णो जिण ) स्स पामूलं । केवलिपरिसं गहु~, तित्थं नमिऊण आसीणो ॥ 1729 ॥ 35 भा. काऊण एगछत्तं, भरहोविय भुंजती विउलभोए । मिरियीवि सामिपासे, विहरै तवसंजमसमग्गो । / 1730 / / 36 भा. सामाइयमादीयं, एकारसमाउ जाव अंगाउ । उज्जुत्तो भत्तिगओ. ( अहिज्जिया) सो गुरुसगासे । / 1731 / / भा 37 (द्विआ) का अह अण्णया मिरीयी, गिम्हे उण्हेण परिगयसरीरा । अण्डाणएण चतिओ. इमं कलिंगं विचिंतेति । / 1732 ॥ 350 ठिआ मेरुगिरीसमभारे ण होमि समत्थो महत्तमवि वोढुं । समणगणे गणरहिओ, अहंगं संसारमणकंखी । / 1733 / / 351 IWevamaNuciMtayaMtassa तस्स नियगा मती समुप्पण्णा । लद्धो मए उवाओ, जाया मे सासया बुद्धी ॥ 1734 ॥ 352 OMAsamaNA तिदंडविरया. भगवंतो nihysNkuciygttaa| अजितिंदियदंडस्स u, हौ तिवंडं ममं चिंध । / 1735 / / 353 लाइदियमुडा संजया य अहयं खरेण ससिहाउ । धूलगपाणवहाओ, वेरमणं मे सया हौ ॥ 1736 ॥ 354 | निक्किचणा य समणा, अकिंचणा मज्झ किंचणं हौ । सीलसुगंधा समणा, अहयं सीलेण दुग्गंधो । 1737 / / 355 RECARSAARRAGAR // 14 // Page #17 -------------------------------------------------------------------------- ________________ शामिलवान यतिदिष्टाः ॥ 15 ॥ 1% पर विशेषावश्यक गाथा: ववगयमोहा समणा, मोहच्छन्नस्स छत्तयं हौ । अणुवाहणा य समणा, मझं च ( उवाहणा होण्तु)॥1738॥ 356 सुकंबरा य समणा निरंबरा मझ धाउरत्ताई । होंतु य मे वत्थाई अरिहो मि कसायकलुसमई । / 1739 ॥ 357 / / वजंति वज्जभारू बहुजीवसमाउलं जलारंभ । हौ. मम परिमिएणं, जलेण ण्हाण च पियणं च । / 1740 / / 358 // एवं सो रुइयमती नियगमतिविगप्पियं इमं लिंगं । तद्धियहेउसुजुत्तं पारिबज्जं पवत्तेइ ॥ 1741 / / 359 / / अह तं पागडरूवं, दटुं पुच्छेइ बहुजणो धम् । कहयै जं ताणं to (jaiNa to so वियालणे तस्स परिकहणा) ॥ 1742 ॥ 360 // | धम्मकहाअक्खिते, उवदिए देइ सामिणो सीसे । गामनगरागराई, विहरई सो सामिणा सद्धि । / 1743 ॥ 361 / / समुसरणभत्तउग्गह अंगुलिधयसकसावया अहिया । जया वड्डइ कागणि लंछण अणुसज्जणा अट्ठ । / 1744 ॥ 362 // राया आइच्चजसे, महायसे अतिजसे य बलभद्दे । बलविरियकत्तविरिए, जलविरिए दंडविरिए y॥ 1745 / / 363 // एएहि अड्डभरहं, सयलं भुत्तं सिरेण धरिओ य । जिणसतिओ य मौडो, सेसेहिं न चाइओ वोढुं । / 1746 ॥ 364 / / अस्सावगपडिसेहो, छटे छटे य मासि अणुओगो । कालेण य मिच्छत्तं, जिणंतरे साहुवोच्छेओ । / 1747 ॥ 365 / / दाणं च माहणाण, वेदा कासीय पुब नेव्वाणं । कुंभा थूभा जिणघर कविलो भरहस्स दिक्खा य । / 1748 ॥ 366 // पुणरवि य समोसरणे, पुच्छी य जिणं तु चक्किणो भरहो । अप्पुट्ठो य दसारे, तित्थगरो को इहं भरहे? ॥ 2749 ॥ 367 // | जिणचक्किदसाराणं, वण्णपमाणाई नामगोत्ताई । आउपुरमाइ(पियरो परिया)य गतिं च साहीया ॥ 1750 ॥ 368 // जारिसया लोगगुरू, भरहे वासंमि केवली तुज्झे । एरिसया कै अण्णे, ताया होहिंति तित्थयरा? ॥ 1751 ॥ 38 भा. ॥ 15 ॥ Page #18 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः ॥ 16 ॥ अह भणइ जिणवरिंदो, जारिसओ नाणदंसणेहिं अहं । एरिसया तेवीसा, अण्णे होहिंति तित्थयरा । / 1752 / / 369 / / | होहिति अजिओ संभव, अभिनंदणसुमैसुप्पभसुपासो । ससिपुप्फदंतसीयल सेज्जंसो वासुपूज्जो य । / 1753 ॥ 370 // विमलमणतैधम्मो, संती कुंथू अरो य मल्ली य । मुणिसुव्वयनमिनेमी, पासो तह वद्धमाणो य । / 1754 / / 371 // अह भणति नरवरिंदो, भरहे वासंमि जारिसो उ अहं । तारिसया कै अण्णे, ताया ! होहिंति रायाणो । / 1755 / / 372 // अह भणइ जिणवरिंदो, जारिसओ तं नरिंदसलो । तारिसया एक्कारस, अण्णे होहिंति रायाणो ॥ 1756 / / 373 / / | भरहो सगरो मघवं सणकुमारो य रायसद्द्लो । संती कुंधू य अरो, हवै सुभूमो य कोरव्वो । / 1757 / / 374 // नवमा य महापउमो, हरिसेणे चैव रायसले । जयनामो य नरवती, बारसमे बंभदत्ते य । / 1758 / / 375 // बलदेव वासुदेवा, नव अण्णे नीलपीयकोसेज्जा । हलमुसलचक्कजोही, सतालगरुडज्झया दो दो । / 1759 / / 39 तिवद्दू यदुविट्ठू य सयंभुपुरिसोत्तमो पुरिससीहो । तह पुरिसपोंडरीए, दत्ते नारायणे कण्डे । / 1760 / / 40 भा. | अयले विजए भद्दे, सुप्पमे य सुदंसणे । आणंदे नंदणे पउमे, रामे यावि अपच्छिमे । / 1761 / / 41 1 | आसग्गीवे तारए मेरए महुकेढवे निसुभे य । बलि पहराए तह रामणे य नवमे जरासंधे । / 1762 / / 42 एए खलु पडिसत्तू, कित्ती पुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही, सव्वेवि हया सचकेहिं । / 1763 / / 43 भा. उसमे भरहो अजितै, सगरो मघवं सणकुमारो य । धम्मस्स य संतिस्स य, जिणंतरे चक्कवट्टिदुगं । / 1764 / / 416 // संती कुंथू य अरो, अरहंता चेव चकवड्डी य । अरमल्लिअंतरंमि य, हवै सुभूमो य कोरव्वो । / 1765 / / 417 // विशेषा वश्यक गाथाः ॥ 16 ॥ Page #19 -------------------------------------------------------------------------- ________________ श्रीमलधारा यतिदिष्टाः । विशेषावश्यक गाथा: ॥ 17 ॥ | मुणिसुव्वये नमिमि य, होंति दुवे पउमनामहरिसेणा । नमिनेमिसु जयनामा, नेमीपासंतरे बंभो । / 1766 ॥ 418 // |पंचसयाद्धपंचम वायाला चेव अद्धधणुगं च । चत्तादिवड्डधणुगं च चउत्थे पंचमे चत्ता ॥ 1767 ॥ 392 // | पणतीसा तीसा पुण, अट्ठावीसा य वीसैधणूणि । (पन्नरस बार) सेव य, अपच्छिमे स (त्त य धणूणिः ॥ 1768 ॥ 393 // | चौरासीति बावत्तरी य पुव्वाण माहिया एए (syshssaaii)| पंच य तिन्नि य एगं च एवमेते (सयसहस्सा उ वासान्न्ण्)1769।395 | (पंचाणौइ सहस्सा चौरासी य अट्ठमे स्त्त्त्था)| टीसा य दस य तिन्नि य अपच्छिमे सत्त वाससया ॥ 1770 / / 396 // अद्वैव गया मोक्खं मुहुमो बंभो य सत्तमि पुढविं । भगवं सणंकुमारो सणंकुमारं गया कप्पं ॥ 1771 ॥ 401 // | पंचरिहंते वदंति केसवा पंच आणुपुव्वीए । सेज्जसतिविट्ठाती धम्म पुरिससीहपेरंता ॥ 1772 ॥ 419 // 4 अरमल्लिअंतरे दोन्नि केसवा पुरिसपोंडरियदत्तो । मुणिसुव्वयनेमिणो अंतरंमि (0मि अंतरि) नारायण कण्ह नेमिमि ॥ 1773 / 420 ॥ पढमो धणूणसीती, सत्तरि सट्ठी य पण्ण पणयाला । औणत्तीसं च धणू छन्वीसा सोलस दसेव ॥ 1774 ॥ 403 / / चौरासीती विसत्तरि सट्ठा तीसा य दस य लक्खाई । पण्णद्विसहस्साई, छप्पण्णा बारसेगं च ॥ 1775 ॥ 405 / / एगो य सत्तमाए, पंच य छट्ठीए पंचमी एगो । एगो य चउत्थीए, कण्हो पुण तच्चपुढवीए ॥ 1776 ॥ 413 // अनियाणकडा रामा, सव्वेविय केसवा नियाणकडा । उड्ढुंगामी रामा, केसव सव्वे अहोगामी ॥ 777 ॥ 415 अटुंतकडा रामा, एगो पुण बंभलोगकप्पंमि । तत्तोवि चैत्ताणं, सिज्झिस्सइ भारहे वासे ॥ 1778 ॥ 414 चक्किदुगं हरिपणगं, पणगं चक्कीण केसवो चक्की । केसव चक्की केसव, दुचकि केसी य चक्की य ॥ 1779 ॥ 421 SAGAR Y // 17 // Page #20 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-8 अह भणति नरवरिंदो, तात ! इमीसेतियाए परिसाए । अण्णोवि कोवि होही, तित्थगरो इममि वासंमिः ॥ 1780 ॥ 44 मू. भा. यतिदिष्टाः । | तत्थ मिरीई नाम, आइपरिवायओ उसभणत्ता । सज्झायझाणजुत्तो, एगते झायै महप्पा ॥ 1781 ॥ 422 तं दाएति जिणिंदो, एव नरिंदेण पुच्छिओ संतो । धम्मवरचक्कवट्टी, अपच्छिमो वीरनामोति ॥ 1782 ॥ 433 // 18 // आइगरो दसाराणं, तिविठु नामेण पोयणाहिवई । पियमित्तचक्कवट्टी, मूयाए विदेहवासंमि ॥ 1783 ॥ 424 तं वयणं सोऊणं, राया अंचियतणूरुहसरीरो । अभिवंदिऊण (आपुच्छिण) पियरं, मिरीइ अभिवंदओ जाइ ॥ 1784 ॥ 425 सो विणएण उवगओ, काऊण पयाहिणं च तिक्खुत्तो । वंदै अभित्थुणतो, इमाहिं महुराहिं बग्गृहि ॥ 1785 ॥ 426 लाभा हु ते सुल (द्धा जंसि तुम) धम्मचक्कवट्टीणं । होहिति दसचोद्दसमो, अपच्छिमो वीरनामोत्ति ॥ 1786 ॥ 427 आइकरो दसाराण, तिविठु नामेण पोयणाहिवई । पियमित्तचक्कवट्टी, मूयाए विदेहवासंमि ॥ 1787 ॥ 424 (द्विः) (नाविय पारिव्वज्जं चंदामि अहं इमं च ते जम्म) / ( हो) हिसि, तित्थयरो अपच्छिमो तेण वंदामि ॥ 1788 ॥ 428 एवण्हं थोऊणं, काऊण पयाहिणं च तिक्खुत्तो । आपुच्छिऊण पियर, विणीयनगरि अह पविट्ठो ॥ 1789 ॥ 429 तं वयणं सोऊणं, तिवति अप्फोडिऊण तिक्खुत्तो । अब्भहियजायहरिसो, तत्थ मिरीयी इमं भणइ ॥ 1790 / / 430 जै वासुदेव पढमो, मयविदेहाइ (म्याइ विदेह ) चक्रवद्वित्तं । चरमो तित्थयराण हौ अलं एत्तियं मजझ ॥ 1791 ॥ 431 है|अह्य्ण् च दसाराणं, पिया य मे चकवदिवंसस्स । अज्जो तित्थगराणं. अहो कुलं उत्तम म्ज्झ्॥ 1792 ॥ 432 अह भगवं भवमहणो, संपुण्णं पुब्बसयसहस्सं तु । अणुपुब्धि विहरित्ता, पत्तो अट्ठावयं sela ॥ 1792 ॥ 433 ASRECORRECEMROSAROKAROCHECIA* // 18 // Page #21 -------------------------------------------------------------------------- ________________ | विशेषा.वश्यक * गाथाः श्रीमलधा । अट्ठावयंमि सेले, चोहसभत्तेण सो महरिसीणं । दसहिं सहस्सेहिं समं नेव्वाणमणुत्तरं पत्तो । / 1794 ॥ 434 यतिदिष्टाः नेव्वाणचियगआगी जिणस्स इक्खागसेसगाणं तु । सकहाधूभजिणघरे, जायगतणाहितग्गित्ति ॥ 1795 ॥ 435 // 19 // धूभसयभाउगाणं, चउवीसं चेव जिणघरे कासी । सव्वजिणाण पडिमा, वनपमाणेहिं नियगेहिं ॥ 1796 / / 45 मू. आदसघरपवेसो, भरहे पडणं च अंगुलेज्जस्स । सेसाणं उम्मुयणं, संवेगो णाणदिक्खा य ॥ 1797 ॥ 436 पुरमातापितिदिक्खा, संघयणुच्चत्तमेव संठाणं । कोमाररज्जसंगह, छउमत्थिय केवल चाउं ॥ 1798 ॥ पुच्छंताण कहेती, उवसंत देइ साहुणो सांसे । गेलण्णापडियरणं, कविला इत्थंपि इहईपि ॥ 1799 / / 437 | दुम्भासिएण एगेण मिरीयी दुक्खसागर पत्तो । भमितो कोडाकोडी, सागरसरिनामधिज्जाणं ॥ 1800 ॥ 438 4 तंमूलं संसारो, णीयागोत्तं च कासि तिवतिमि । अणालोइउ बंभीम, कविलो अंतडिओ कहए ॥ 1801 ॥ 439 इक्खागेसु मिरिई, चौरासीई तु बंभलोगमि । कोसिउ कोल्लाएमु य, असीतिमाउं च संसारे ॥ 1802 ॥ 440 शृणाए पूसमित्तो, आउं बावतरं च सोहम्मे । चेइअ अग्गिज्जोओ चोवडीसाणकप्पमि ॥ 1803 ॥ 441 | मंदिरेम अग्गिभूई. छप्पण्णाउं सणकुमारंमि । सेयवि भारदाओ, चोयालीसं च माहिंदे ॥ 1804 ॥ 442 *संसरिय थावरो रायगिहे चोत्तीसं बंभलोगकप्पमि । छस्सवि पारीवजं, ममितो ततो य संसारे ॥ 1805 ॥ 443 रायगिह विस्सनंदी, विसाहभूई य तस्स जुव्राया। जुवरनो विस्सभूती, विसाहनंदी य इयरस्स ॥ 1806 ॥ 444 रायगिह विस्सभूती, विसाहभूतीमय खत्तिए कोडी । वाससहस्सं दिक्खा, संभूयजतिस्स पासंमि ॥ 1807 ॥ 445 MERASACARE 4 // 19 // Page #22 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-18/ गोत्तासिउ महुराए, सणियाणो मासिएण भत्तेणं । महसुक्के उप्पण्णो तओ चुओ पोयणपुरंमि ॥ 1808 ॥ 446 यातादष्टात पुत्तो पयावैस्सा मियावैदविकुच्छिसंभूओ । नामेण तिविठुत्ती, आदी आसी दसाराणं ॥ 1809 ॥ 449 // 20 // | चुलसीतिमप्पतिद्वे, सीहो नरएसु तिरियमणुएसु । पियमित्तचक्कवट्टी, मयविदेहाइ चुलसीते ॥ 1810 ॥ 448 | पुत्तो[य] धणंजयस्स पोट्ठिल परियाउ कोडि सबढे । णं दणो छत्तागाए, पणुवीसाउं सयसहस्सा ॥ 1811 ॥ 449 | पव्वज्जा पोट्ठिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरे उववण्णो, ततो चुओ माहणकुलंमि ॥ 1812 ॥ 450 अरहंतसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु । वच्छल्लया य तेसिं, अभिक्खणाणोवयोगे य ॥ 1813 ॥ 451 दसणविणए आवस्सए य सीलव्वये निरइयारो । खणलवतवच्चियाए, वेयावच्चे समाही य ॥ 1814 ॥ 452 | अप्पुव्वनाणगहणे, सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहै जीवो ॥ 1815 ॥ पढमेण गाहा । 453 | अरहंता सत्थारो, सिद्धा नियसव्वकम्मरया । पवयणामह सुयनाणं, संघो य जओ तयाधारो ॥ 1816 ॥ | धम्मोवदेसदिक्खावओवदेसदिसवायगा गुरवो । एत्थेव उवज्झाओ, गहिओ सुय्वाय्न्नाय्रिओ॥1817॥ जाईमुयपरियाए, थेरो जाईए सहिवरिसो उ । सुयतो समवायधरो, वीसतिवरिसो य परियाए ॥ 1818 ॥ जस्स सुयं बहुतरयं. जत्तो स बहुस्सुओ तहत्थेवि । सुत्तधरा अत्थधरो, अत्यधराओ तदुभयण्णू ॥ .1819 ॥ सतवस्सी जस्स तवोऽणसणादि विसेसओ विचित्तो वा । जोजह विसेसिओ वा,जतीव अविसेसिओ स्व्वो|1820 एएसु जोऽणुरागो, संतगुणुकित्तणा पमोदो य । जो जस्स य उवयारो, जोगो सो होति वच्छलया ॥ 1821 ॥ स्नान । ॥ 20 ॥ Page #23 -------------------------------------------------------------------------- ________________ विशेषा वश्यक गाथाः श्रीमलधा सज्झायब्वावारोऽभिक्षणमह दंसणं च संमत्तं । दसणनाणचरित्तोवयारभेदो य विणओ u॥ 1822 ॥ यतिदिष्टाः 4 आवस्सयाई संजमवावारा जे अवस्सकरणिज्जा । सीलाई उत्तरगुणा, मूलगुणा छन्वयाइं तु ॥ 1823 ॥ ॥ 21 // एएसु दंसणाइसु, निरईयारोत्ति जो निरवराहो । संवेगभावणाओ, (झाणासेवण समाहीय) ॥ 1824 ॥ (जहस )त्तीय तवो ( असणुवहि सेज्जाइ ) जैजणे विहिणा । वेयावच्चं दसविहजणोवकाराय वावारो॥1825॥ गुरुकज्जसाहणाओ, संघादी सत्थया समाहिति । अप्पुव्वसुयग्गहणं, पयत्तओ नाणभत्तीय ॥ 1826 ॥ लमग्गस्स जहासत्ती (पभावणा देसणाइरूवा जा । एएहिं जिणणामं अज्जेइ विसुद्धपरिणामो ॥ 1827 ॥ |तं च कहं वेतिज्जइ?, अगिलाए धम्मदसणादीहिं । बज्झइ तं तु भगवओ, ततियभवो सक्कैत्ताणं ॥ 1828 ॥ 455 | तट्ठितिमोसौ, ततियभवो जाव अहव संसारं । तित्थगरभवाओवा, ओसकेउं भवे ततिए ॥ 1828 ॥ |जं बज्झइत्ति भाणियं, तत्थ निकाइज्जइत्तिनियमोऽयं । तदवंझफलं नियमा, भयणा अणिकाइयावत्थे ॥ 1830 ॥ आरंभबंधसमया(सय)य उवचिणइ जाच अप्पुवी । संखेज्जे भागे तू, केवलिकालंमि उदओ से ॥ 1831 ॥ नियमा मणुयगतीए, इत्थी पुरिसेतरोव्व सुहलेसो । आसेवियबहुलेहिं, वीसाए अण्णयरएहिं ॥ 1832 ॥ 456 // & माहणकुंडग्गामे, कोडालसगोत्तो माहणो अत्थि । तस्स घरे उववण्णो, देवानंदाए कुच्छिसि ॥ 1833 ॥ 457 // | सुविणमवहारभिग्गहजम्मणाभिसेयवड्डिसरणं च । भीसणविवाहवच्चे, दाणे संबोहनिक्खमणे ॥ 1834 ॥ 458 // गयसीहवसहाभिसेयदामससिदिणयरज्झयं कुंभं । पउमसरसागरविमाणभवणरयणुच्चयसिहिं च ॥ 1835 ॥ 46 भा. OMOMOMOMOMARASHAS 4 // 21 // Page #24 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-8 एए चोइस सुमिणे, पासति सा माहणी सुहपसुत्ता । जरयणि उववनो, कुच्छिसि महायसो वीरो ॥ 1836 ॥ 47 भा. येतिदिष्टाः एग विमाणभवणं, तो चोद्दस होंति, तं च कहमेगं? / जे भणियं वेमाणियदेवावासो न सेसंति ॥ 1837 ॥ |वेमाणियागयाणं च विमाणं भवणमवरणामाओ(मायाण)| पेच्छति मायरोइह, विमाणभवणाई ण तु दोवी॥1838॥ ॥ 22 ॥ | अह दिवसे बासीति, वसति तहिं माहणीए कुच्छिसि । चिंतेइ सुहम्मवती, साहरिउं जे जिणं काले ॥ 1839 / / 48 भा. अरहंत चक्कवट्टी, बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा, गहु तुच्छकुलेसु आयंति ॥ 1840 ॥ 49 उग्गकुलभोगखत्तियकुलेसु इक्खागनायकोरब्वे । हरिवंसे य विसाले, (आयंति तहिं पुरिस्सीहा)॥ 1841 ॥ 50 अह भणइ णेगमेसि देविंदो एम एत्थ तित्थयरो । ( लोगुत्त ) मो महप्पा, उववण्णो माहणकुलंमि । / 1842 / / 51 खत्तियकुंडग्गामे, सिद्धत्थो नाम खत्तिओ अस्थि । (सिद्धत्थभारि) याए, साहर तिसलाए कुच्छिसि ॥ 1842 ॥ 52 4 बाढतिभाणिऊणं, वासारत्तस्स पंचमे पक्खे । साहरै पुव्वरत्ते, हत्थुत्तरतेरसीदिवसे । / 1844 ॥ 53 गयौसभसीहाभिसेयदामससिदिणयरंझयं कुंभं । पउमसरसागरविमाणभवणरयणच्चयसिहं च ॥ 1845 ॥ 54 | एए चोद्दस मुमिण, पासति सा माहणी पडिनियते । जं रयणि अवहरिओ, कुच्छिसि महायसो वीरा ॥ 1846 ॥ 55 | गयवसभगाहा0 56 ॥ एए चोद्द्स्गाहा057॥ |तिहिं नाणेहिं समग्गो, देवीतिसलाए सो उ कुच्छिसि । अह वसह सनिगम्भो. छम्मासे अद्धमासं च ॥ 1847 ॥ 58 अह सत्तमंमि मासे, गम्भत्थो चेवभिग्गहं गिण्हे । नाई समणो होहं, अम्मापियरंमि जीवंते ॥ 1848 ॥ 59 RSOCHAMSAMRAKARMA OMOMOMOMARA9 // 22 // Page #25 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: ॥ 23 ॥ SARKARIESSAGARALE | दोण्हं वरमहिलाणं, गम्भे वसिऊण गन्भसुकमालो । नघमासे पडिपुण्णे, सत्त य दिवसे समैरेगे । / 1849 / / 60 अह चत्तसुद्धपक्खस्स तेरसी पुव्वरत्तकालंमि । हत्थुत्तराहि जाओ, कुंडग्गामे महावीरो । / 1850 ॥ 61 आभरणरयणवासं, बुढे तित्थंकरमि जायंमि । सक्को व देवराया, उवागओ आगया निहओ ॥ 1851 ॥ 62 तुट्ठाओ देवीओ, देवा आणदिया सपरिसागा । भगवंमि वद्धमाणे, तेलोकसुहावहे जाए ॥ 1852 ॥ 63 भवणवैवाणमंतरजोइसवासी विमाणवासी य । सब्बिड्डीय सपरिसा चउम्बिहा आगया देवा ॥ 1853 / / 64 | दवेहिं संपरिवुडो, देविंदो गहिऊण तित्थयरं । नेऊण मंदरगिरिं, आभिसयं तत्थ कासी य ॥ 1854 ॥ 65 काऊण य अभिसेय, देविंदो देवदाणवेहि समं । जणणीय अप्पिणित्ता, जम्मणमहिमं च कासी य ॥ 1855 ॥ 66 4 खोमं कुंडलजुयलं, सिरिदाम देह चेव सको से । मणिकणगरयणवासं, उवच्छुभं जंभगा देवा ॥ 1856 ॥ 67 | वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा)| कोडिग्गसो हिरण्णं र)यणाणि य तत्थ उवणिति ॥ 1857 ॥ 68 (अह) वड्डइ सो भगवं, दियलोयचुओ अणोवमसिरी । दासीदासपरिवुडो, परिकिन्नो पीढमद्देहिं । / 1858 ॥ 69 | असियसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ । वरपम्हपउमगोरो, फुल्लुप्पलगंधनीसाओ ॥ 1859 ॥ (192नि.)70 जातीसरो य भगवं, अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीयय buqhyaya, अम्भहिओ तेहिं मणुएहिं ॥ 1860 ॥ 71 अह ऊणाट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणाक(णुक्कि)चणयं, करेइ सक्को सुहम्माए ॥ 1861 / / 72 बालो अबालभावो, अबालपरक्कमो महावीरो । न हु(सकै भेसेउं अमरेहिं सीदेहिण्पि)॥ 1862 ॥ 73 Page #26 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: ॥ 24 ॥ श्रीमलधा-8 (तं वयणं सोऊणं अह एगु सुरो a)सद्दहंतो u। एइ जिणसंनिगासं तुरियं ( सो मेस्न्न्वाए)॥ 1863 ॥ 74 यातादष्टाटा (सप्पं च त)रुवरंमि काउं तेंदूसएण डिंभं च । पिट्ठी मुट्ठीय हओ वंदिय वीरं पडिनियत्तो ॥ 1864 ॥ 75 अह तं अम्मापियरो, जाणित्ता सहियाट्ठवासं तु । कयकौयलंकारं, लेहायरियस्स उवणेति ॥ 1865 ॥ 76 18 सक्को य तस्समक्खं, bhagavaMta'ssAsaNe निवेसित्ता । सदस्स लक्खणं पुच्छे वागरणा (अवयवा इंदं) ॥ 1866 ॥ 77 उम्मुक्कबाल(भावो कमेण ऐजोव्वणं अन्नुप्प्त्तो)| (भोगसमत्थं जाउं अम्मापियरो उ वीरस्स) ॥ 1867 ॥ 78 तिहिरिक्खंमि पसत्थे, महंतसामंतकुलप्पसूयाए । कारेंति पाणिगहणं, जसोयवरराजकन्नाए ॥ 1868 ॥ 79 पंचविहे माणुस्से, भोगे भुजित्तु सह जसोयाए । देयसिरिं व सुरूवं, जणयह पियदसणं धूयं ॥ 1869 ॥ 80 भा. हत्थु 459 सो देवपरिग्गहितो, तीसं वासाई वसति गिहिवासे । अम्माईहिं भगवं, देवत्तगएहिं पव्वइओ ॥ 1870 ॥ 460 // संवच्छरेण होही, अभिनिम्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं, पवत्तई पुव्वसूरंमि ॥ 1871 ॥ 81 भा. एगा हिरण्णकोडी, अद्वेव अणूणगा सयसहस्सा । सूरोदयमाईयं, दिज्जइ जा पायरासा उ ॥ 1872 ॥ 82 सिंघाडगतिगचउक्कचच्चरंचउम्मुहमहापहपहेसु । दारेसु पुरवराणं, रत्थासु य मज्झयारेसु ॥ 1873 ॥ 83 (वरवरिया घो)सिज्जइ, किमिच्छियं दिज्जए बहुविहीयं । असुरसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥ 1874 / / 84 | (तिण्णेव य कोडि)सया, अट्ठासीति व होति कोडीउ । असिई च सयसहस्सा, एवं संवच्छरे दिण्णं ॥ 1875 ॥ 85 . निक्खमणकयमतीयं, कुंडग्गामंमि खत्तिय वीरं । हत्थुत्तरजोरणं( लोगंतियआगया e)e॥1876॥ SEARSAGAR * // 24 // Page #27 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा- | (सार स्सयमा(इच्चा वण्ही वरुणा य गद्दतो) या य । (तुसिया अव्वाबाहा) अग्गिच्चा चेव रिट्ठा य ॥ 1877 / / 86 यतिदिष्टाः ॥ | एए देवनिकाया. भगवं बोहेति जिणवरिंदं तु । सव्वजगजीवहिय, भगवं तित्थंगरत्तंति 1878 / / 87 ॥ 25 // एवं अभिथुव्वंतो, बुद्धो (बुद्धारविंदसरिसमुहो) / (लोगतियदेवहिं कुंडग्गामे महावीरो) ॥ 1879 ॥ 78 | मणपरिणामो य कओ अभिनिक्खणमि जिणवरिंदण) / (देवीहि य देवेहि य समंतओ उच्छुयं गयणं) ॥ 1880 ॥ 89 भवणवैवाणमंतरजोइसवासी विमाणवासी य । धरणितले गगणतले, विज्जुजोओ कओ खिप्पं ॥ 1881 ॥ 90 जाव य कुंडग्गामो, जाव य देवाण भवणआवासा । देवेहि य दाहि य, अविरहियं संच (र्तेहिण्)॥ 1882 ॥ 91 (चन्दप्पभा य सीआ उवणीया ज्म्म्म्र्न्न्मुक्क्स्स्)| आसत्तमल्लदामा (जलथलय) दिव्वकुसुमेहिं । / 1883 / / 72 | पन्नासइ A(यामा) णूणे वित्थिण्णपण्णुवीसं तु । छत्तीसैमुव्बिद्धा, सीया चंदप्पभा भणिया ॥ 1884 ॥ 93 सीयाय मज्झयारे, दिव्वं मणिकणगरयणचंचइयं । साहासणं महरिहं, सपायपीढं जिणवरस्स ॥ 1885 ॥ 94 | आलैयमल्लदामो, भासुरबोंदी पलंबवणमाणो । सेययवत्थणियत्थो, जस्स य माल्लं सयसहस्सं ॥ 1886 ॥ 95 छट्टेणं भत्तेण, अज्झवसाणेण सोहणेण जिणो । लेसाहिं विसुझंतो आरुहई उत्तमं सीयं । / 1887 / / 96 सीहासणे निसनो, सक्कीसाणा य दोहिं पासेहिं । वीएति चामरेहि, मणिकणग (विचित्तदंडहिं) ॥ 1888 ॥ 97 पुब्बि उक्खित्ता माणुसेहिं साहटुरो)मकूवेहिं । पच्छा वहति सीयं, असुग्दिसुरिंदनागिंदा ॥ 1889 ॥ 98 | चलचवलभूसणधरा, सच्छंदविउब्बियाभरणधारी । देविंददाणविंदा, वहति सीयं जिणिंदस्स । / 1890 ॥ 99 कुसु 100 भा. आर्तेसनैर् ॥ 25 ॥ Page #28 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथाः श्रीमलधा-8| पुरओ वहंति देवा, पच्छा (नागा) पुण दाहिणमि पासंमि । पच्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ 1891 ॥ येतिदिष्टाल कुसुमाणि पंचवण्णाणि मुयंता)दुंदुभीउ वाएंता । देवगणा य पसण्णा, समंतओ उत्तरति नभे ॥ 1892 ॥ ॥ 26 // (वणसंडोव्व कुसुमिओ) पउमसरोव्व जहा सरयकाले । (सोहै) कुसुमभरेणं, इय गयणयलं सुरगणेहिं । / 1893 ॥ 101 (सिद्धत्थवणं व जहा असाणवणं (सणवण) असोगवणं । चूयवणं व कुसुमियं, इय गयणयलं सुरगणेहिं ॥ 1894 ॥ 102 | अयसिवणं व कुसुमियं, कणियारवणं व चंपयवणं वा । तिलगवणं व कुसुमिय, इय गयणयलं सुरगणेहिं । / 1895 ॥ 103 // 51 (वरपडहभेरिझल्लरिदुंदहिसंख) सहिएहि तूरेहिं । धरणियले गयणयले, तुरियनिनाओ परमरम्मो ॥ 1896 ॥ 104 // | एवं सदेवमणुयासुराए परिसाए परिवुडो भयवं । अभिथुव्वतो गिराहिं, संपत्तो नायसंडवणं ॥ 1897 ॥ 105 // | उज्जाणं संपत्तो, ओरभिया उत्तमाओ सीयाओ । सयमेव कुणै लोयं, सक्को से पडिच्छए केसे ॥ 1898 ॥ 106 / / जिणवरमणुण्णवित्ता, अंजणघणभुयगविमलसंकासा । केसा खणेण नीया, खीरसरिमामय उदहिं ॥ 1899 / / 107 दिव्वो मणुस्सघोसो, तुरियनिनाओ व सक्कवयणेणं । खिप्पामेव निलुक्को, जाहे पडिवज्जति चरितं ॥ 1900 ॥ 108 // काऊण नमोक्कार, सिद्धाण अभिग्गहं तु मो गेण्हे । सव्वं मे अकरणिज्ज, पावंति चरित्तमारूढो ॥ 1601 ॥ 106 // तिहिं नाणेहिं समग्गा, तित्थगरा जाव होंति गिहवासे । पडिवणंमि चरित्ते, चउनाणी जाव छउमत्था । / 1902 ॥ 11 // पणी(ब)हिया य नायसंडे, आपुच्छित्ताण नायए सव्वं । दिवसे मुहुत्तमेग, कम्मारग्गाममणुप्पत्तो ॥ 1903 ॥ 111 / / गोवनिमित्तं सक्कस्स आगमो वागरेइड्ढति (देविण्दो)| (कोल्लाबहुले छट्ठस्स) पारणए पयस वसुहारा ॥ 1904 ॥ 461 / / PARLIRAXANISA+MK+*+% 4 // 26 // Page #29 -------------------------------------------------------------------------- ________________ विशेषावश्यक .गाथा: | दइज्जतगा पिउणो वयंस)ता, तिव्वा अभिग्गहा पंच । अचियत्तोग्गह ण वसणं निच्चं वोसह मोणेणं ॥ 1905 ॥ 462 // यतिदिष्टाः पाणिप्पत्तं गिहिवंदणं च तह वद्धमाणवेगवई । धिणदेवसूलपाणीदसम्म वासट्ठियग्गामे) ॥ 1906 ॥ 463 // . | (रोद्दा य सत्त वेयण शुइ दस सुमिणुप्पलद्धमासे y)| (मोराए सक्कारं सक्को अच्छंदए कुविओ)॥ 1907464 ॥ ॥ 27 // (भीमट्टहास हत्थी पिसायनागे य वेयणा स्त्त्)| (सिरकण्णा नास दंते naha'cchI पट्ठीय सत्तामिया) 1908 ॥ 112 भा. 4(तालपिसायं दो कोइला य दामदुगमेव गोवग्गं) / (सर सागर सूरते मंदर सुविणुप्पले चेव्)||| 1909 / / 113 // (मोहे य झाण पवयण धम्मे संघ य देवलोए य) / संसारे नाण जसे, धम्म परिसाए मज्झमि । / 1910 ॥ 114 // मोरा. प्र.3 / तणछेयंगुलिकम्मार वीरघोसमहिसेंदु दसपलिया । (बींदसम्मऊरण वयरीए दाहिन्नुक्कुरुद्दे)॥ 1911 ॥ 465 // | (तैयमवच्चं भज्जा कहेहि नाहं तओ पिउवयंसो) / (दाहिणवाया)ले सुवण्णवालुगा कंटए वत्थं ॥ 1912 ॥ 466 // उत्तरवाचालंतरे, वणसंडे चंडकोसिओ सप्पो । ण डहे चिंता सरणं, जोइस कोवाहिजाओऽहं ॥ 1913 ॥ 467 // उत्तरवाचाला नागसेण खीरेण भोयणं दिव्वा । से(यविया य पएसी पंचरहे निज्जरायाणो) / / 1914 / / 468 // सुरभिपुरसिद्धयत्तो, गंगाकोसिय विदू य खेमिलओ । नागसुदाढे सीहे, कंबलसबला य जिणमहिमं ॥ 1915 ॥ 469 / / महुराए जिणदासे, आभीरविवाह गोण उववासे । मंडीरमित्त अवच्चे, भत्ते वारणा)गोहि आगमणं ॥ 1916 ॥ 47 ॥ कावीरवरस्स भगवओ, नावारूढस्स कासि उवसग्गं । मिच्छादिट्टिपरद्धं, कंबलसबला समुत्तारे ॥ 1917 ॥ 471 // धूणाए बहिं पूसो, लक्षणमभितरे य देविंदो । रायगिहतंतुसाला, मासक्खमणं च गोसालो ॥ 1918 ॥ 472 // . . RKHASREKARA% // 27 // Page #30 -------------------------------------------------------------------------- ________________ -- विशेषावश्यक गाथा: श्रीमलधा-18| मंखलिमंखलुरुद्दा(सुभद्दा सरवणगोबहुलमेव गोसालो । विजया नंदसुनंदे, भोयणखज्जे य कामगुणे । / 1919 ॥ 473 // यतिदिष्टादकोल्लागबहुलपायस दिव्वा गोसाल दटु पव्वज्जा । बाहिं सुवन्न खलपायस थालि नियत्तीए गहणं च ॥ 1920 ॥ 474 // बंभणगामे नंदोवणंद उवणंद तेय पव्वज्जे (च्चद्धे) / (चंपा दुमास) खमणण वास(वासं मुणी) वसइ ॥ 1921 ॥ 475 // // 28 // कालाए सुन्नगारे, सीहो विज्जुमैगोविदासीए । (खंदो दंति) लियाए, पत्तालग सुण्णगामि ॥ 1922 ॥ 476 // मुणिचंदो कुमाराए, कुवणयचंपयरमाणिज्ज उज्जाओ (न्ने)| चोरा य चारियगडे सोमजयन्ती उवसमेइ ॥ 1923 ॥ 477 // (पिट्ठीचंपावासं तत्थ चउमासिएण खम)णेणं । कयंगलदेउलवरसेइ, दरिद्दथेरा य गोसाले ॥ 1924 ॥ 478 // सावत्थी सिरिभद्दा, निंदू पितिदत्त पयस सिवदत्ते । दारगणिणक्ख(वाला हलिद्द पडिमागणी पहिया) ॥ 1925 ॥ 479 // (तत्तो य गंगलाए डिंभ) मुणी अच्छिकवणं चेव । आवत्ते मुहतासे, मुणिउत्तिय बाहि बलदेवो ॥ 1926 ॥ 480 // |चोरा मण्डवभोज्ज, गोसाले वहण तेय झामणया । मेहो य कालहत्थी, कलंबुयाये य उवसग्गा ॥ 1927 ॥ 481 // | लाढेसु य उवसग्गा, घोरा पुन्नकलसा य दो तेणा । वज्जहया सक्कणं भद्दिय वासासु चउमासं ॥ 1928 ॥ 482 // कयलिसमागम भोयण मंखलिदहिकूर भगवओ पडिमा । जंबूसंडे गोट्ठीय भोयणे भगवओ प्द्दिमा। 1929 ॥ 483 ॥ तंबाये नंदिसेणे, पडिमा आरक्खि वहणभयडहणं । कृवियचारियमोक्खण विजयपगम्भा य पत्तेयं ॥ 1930 ॥ 484 // | तेणेहिं पहे गहिओ, गोसालो माउलोत्ति वाहणया । भगवं वेसालीए, कम्मारघणेण देविंदो ॥ 1931 ॥ 485 // | गामाय विभेलगजक्ख तावसी उव्स्माव्सान्न्थुई। छगुण) सालिसीसे विसुद्धमाणस्स लोगोही ॥ 1932 ॥ 486 // | // 28 // Page #31 -------------------------------------------------------------------------- ________________ श्रीमलधात विशेषा यतिदिष्टा 15ASRok वश्यक गाथा: ॥ 29 ॥ SCARRC पुणरवि मेढियनगरे, तवं विचित्तं तु छट्ठवासंमि । मगहाए निरुवस्सग्गं, मुणि उडुब<Page #32 -------------------------------------------------------------------------- ________________ 2 विशेषावश्यक गाथा: श्रीमलधा- अह आगतो तुरंतो, देवो सक्कस्स सो अमरिसेणं । कासी अय (ह) उवसग्गं, मिच्छादिट्ठी पडिनिविट्ठो ॥ 1947 ॥ 501 / / यतिदिष्टात धूली पिपीलियाउ, उद्दसा खलु तहेव उण्हेला । विच्छुग नौला सप्पा य मृसगा चेव अट्ठमगा । / 1948 ॥ 502 // हत्था हत्थिणियाओ, पिसायए घोररूव बग्घे य । थेरो थेरी सूओ, आगच्छइ पकणो य तहा । / 1949 ॥ 503 // // 30 // | खरवाय कलंकलिया, कालचकं तहेव य । पाभाइयौवसग्गे, वीसैमो होइ अणुलोमो ॥ 1850 ॥ 504 // सामाणियदेवियि, देवे दाएइ सो विमाणगओ । भणति य वरह महरिसि, निष्फत्तिं सग्गमोक्खाणं ॥ 1951 ॥ 505 // उवहयमतिविण्णाओ ताहे वीर बहुं सहावेउं । ओहीय जिणं झाय(जाण)i, झायति छज्जीवहियमेव । / 1952 ॥ 506 // वालुगपंथे तेणा, माउलपारणए तत्थ काणच्छी । तत्तो सुभोम अंजलि. सुच्छित्ताए य विडरूवं ॥ 1953 / / 507 // मलये पिसायरूवं, सिवरूवं हत्थिसीसए चेव । ओहसणं पडिमाए. मसाण सक्को जवणपुच्छा ॥ 1954 / / 508 // तोसलि कुसिस्सरूपेण संधिच्छओ इमोत्ति बज्झो य । मोएइ इंदयालिउ तत्थ महाभूइओ नाम ॥ 1955 / / 509 // मोसलिसंधिसु मागह मोएति य रट्टिओ पितिवयंसो । तोसलिय सत्तरज्जुय, वायत्ती मोसली मोक्खो । 1956 ॥ 510 / / सिद्धत्थपुरे तेणोत्ति कोसिओ आंसवाणिओ मोक्खे । vayagAmahiMDa'NasaNa बीयदिणे बेति उवसंतो ॥ 1957 / / 511 // वच्चह हिंडह न करेमि किंचि इच्छा ण किंचि वत्तव्यो । तत्थेव वच्छवालियथेरी परमण्ण वसुहारा ॥ 1958 ॥ 512 / / छम्मास अणुबद्धं, देवो कासीअ सो उ उवसग्ग । दण वयग्गामे, बंदिय वीरं पडिनियत्तो । / 1959 / / 513 // | देवो ठिओ महिड्डीउ मंदरचूलियाए सिहरमि । परिवारिओ सुरवहहिं तस्स य सागरोवमं सेसं ॥ 1960 / / 514 / / OSARIOPHORRORISEERIS***** // 30 // Page #33 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः ॥ 31 ॥ 44-x आलभियाए हरिप्पिय पुच्छा जिय उवसग्ग थोव सेसं च । हरिसह सेयवि सावत्थि खंदपडिमा सक्को उ ॥ 1861 / / 515-516 कोसंचि चंदसरोवरणं (वाणारसीड् स) क्को उ । रायगिहे ईसाणे, मिहिला जणओ य घरणो य । / 1962 / / 517 / / बेसालिवास भूयाणंदे चमरुप्पाओ य सुसुमारपुरे । भोगपुर सिंदिकंदय माहिंदो खत्तिओ कुणै । / 1963 / / 518 / / (वारण सणकुमार हा.) सणकुमारमोयण दिग्गामे य पिउसहो नंदी । मेंढियगामे गोवे, वित्तासणगं च देविंदो ॥ 1964 ॥519 | कोसंवि सयाणीओ, अभिग्गहो पोसबहुलपाडिवए । चाउम्मास मियावर, विजय सुगोत्तो य नंदा य । / 1965 / / 520 / / तच्चावाई चंपा, दहिवाहण वसुमती बितियनामा । धणवह मूलालोयण संपुल दाणं च पव्वज्जा । / 1966 / / 521 / / तत्तो सुमंगलाए, सणकुमार मुच्छेत्तए य माहिंदो । वालग वाइलवणिये, अमंगलं अप्पणो असिणा । / 1967 / / 522 // चपावासावासे, जक्खिदा साइदत्तपुच्छा य । वागरण दुहपदेसण पच्चक्खाणे य दुबिहे उ । / 1968 / / 523 / / जंभियगामे णाणस्स उप्पया बागरेइ देविंदो । मेंढियगामे चमरो. वंदण पियपुच्छणं कुणै । / 1969 / / 524 / / छम्माणि गोव कडसलपवेसणं मज्झिमाए पावाए। खरओ विज्जो सिद्धत्थवाणियओ णीहरावेइ । / 1979 / / 525 / / जीभयवाही उजुवालिय तीरवियावत सामसाल अहे । छट्ठेणुक्कुडयस्स उ उप्पण्णं केवलं नाणं । / 1971 / / 526 // जो य तवो अणुचिण्णो, वीरवरेणं महाणुभावेणं । छउमत्थकालियाए, अहकमं कित्तैस्सामि ॥ / 1972 / / 527 / / नव किर चाउम्मासे छकिर दोमासिए उवासी य । बारस य मासियाई बावन्तरि अद्धमासा य । / 1973 / / 528 एगं किर छम्मास दो किर तेमासिए उवासी य । अड्डाइज्जा य दुवे दो चैव दिवड्डमासाई । / 1976 / / 529 विशेषावश्यक गाथाः ॥ 31 ॥ Page #34 -------------------------------------------------------------------------- ________________ विशेषा वश्यक HASHA गाथा: श्रीमलधा-18| मई च महाभई पडिम तत्तो य सव्वओभई । दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं ॥ 1975 ॥ 530 यातादष्टापद गोयरमभिग्गहजुयं खमण छम्मासियं च कासी या पंचदिवसेहिं ऊणं अव्वहिओ वच्छनयरीए ॥ 1976 ॥ 531 // 32 // दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई, एक्कक्कचरिमराईयं ॥ 1977 ॥ 532 8 दो चेव य छट्ठसए, औणत्तीसे उवासिया भयवं । न कयाइ निच्चभत्तं, चउत्थभत्तं च से आसि ॥ 1978 ॥ 533 // है बारसदासे अहिए, छटुं(भत्तं जहण्णयं आसी) / (सव्वं) च तवोकम्मं अप्पाणय आसि वरिस्स ॥ 1979 ॥ 534 / / शतिनि सते दिवसाणं, औणापन्नं तु पारणाकालो । उक्कडुयनिसज्जाणं, ठियपडिमाणं सए बहुए ॥ 1980 ॥ 535 // | पव्वज्जाए पढमं दिवसं एत्थं तु पक्खिवित्ताणं । संकलियंमि उ संते, जं लद्धं तं निसामेह ॥ 1981 ॥ 536 // | वारस चेव य वासा, मासा छच्चेव अद्धमासो य । वीरवरस्स भगवओ, एसो छुम्त्थ्प्रियाओ॥ 1982 ॥ 537 / / एवं तवोगुणरतो, अणुपुव्वेणं मुणी विहरमाणो । घोरं परीसहचमुं, अहियासेत्ता महावीरो ॥ 1983 ॥ 538 // ट्र उप्पन्नमि अणंते, गट्ठमि य छाउमथिए णाणे । रातीए संपत्तो, महसणवणमि उज्जाणे ॥ 1984 / / 539 // अमरनररायमहिओ, पत्तो वरधम्मचक्कवट्टित्तं । बितियंपि समोसरणं, पावाए मज्झिमाए उ ॥ 1985 ॥ 540 // | तत्थ किर सोमिलज्जोरी माहणो तस्स दिक्खकालंमि । पौरा जणजाणवया, समागया जन्नवाडंमि ॥ 1986 ॥ 541 // | एगते य विवित्ते, उत्तरपासमि जनवाडस्स । तो देवदाणविंदा, (कति महि) मंजिणिदस्स । / 1987 / / 542 // भवणवैवाणमंतर जोइसवासी विमाणवासी य । सव्विड्डीए सपरिसा, कासी नाणुप्पयामहिमं । / 1988 / / भा. 115 ॥ 32 ॥ Page #35 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः ॥ 33 ॥ समु0 543 जत्थ0542 मणिकणगरयणचित्तं भूमिभागं समंतओ सुरभि । आज यणंतरेणं, करेंति देवा विचित्तं तु । 1989 ॥ 545 1 वेंटट्ठाई सुरभिं (जलथलयदिव्वकुसुमणीहारिं । (पयरं ) ति समंतेणं, दसद्धवन्नं कुसुमवासं । / 1980 / / 546 // मणिकणगरयणचित्ते चउद्दिसिं तोरणे विउव्वेंति । (सच्छत्तसालभंजियमयरद्धय चिंघसंठाणे ) / / 1991 / / 547 / / तिष्णि य पागारवरे, रयणविचित्ते तर्हि सुरगणिंदा । मणिचणकविसीसगविभूसिए ते विउव्वंति । 9992 / / 548 / / तत्तो य समतेणं, कालागुरुकुंदुरुक्कमीसेणं । गंघेण मघमघेंता, धूवघडीओ विउति । / 1993 / / 551 / / उक्कुट्ठिसीहनायं, कल (यलसद्देण सव्वओ सव्वं ) | ( तित्थगरपायमूले करेंति देवा) निवयमाणा । / 1994 / / 552 / / तं दिव्वं देवघोसं, सोऊणं माणुसा तर्हि तुट्टा । अहो जण्णिएण जठ्ठे, देवा किर आगया इहई । / 1995 / / 591 / / सीहासणे निसन्नो, रत्तासोगस्स हेट्ठओ भगवं । सको सहेमजालं, सयमेव य गेव्हए छत्तं । / 1996 / / दो होंति (वीएंति) चामराओ, सेयाओ मणिमएहिं दंडेहि । ईसाणचमर सहिया, देवेहिं पहिट्ठचित्तेहिं ॥ 1997 ॥ ! इक्कारसवि गणहरा, सव्वे उभयविसालकुलवंसा । पावाए मज्झिमाए, समोसढा जन्नवाडंमि । / 1998 / / 592 / / पढमेत्थ इंदभूई, बितिए पुण होति अग्गिभूइति । ततिए य वाउभूती, ततो वियत्ते सुधम्मो य । 1999 ॥ 593 ॥ मंडिय मोरियपुत्ते, अकंपिए चैव अयलभाया य । मेयज्जे य पभासे, गणहरा होंति वीरस्स । / 2000 / / 594 / / जं कारणनिक्खमणं, वोच्छं एएसि आणुपुव्वीए । तित्थं च सुहम्माओ, निरवच्चा गणहरा सेसा ॥ / 2001 / / 595 / / जीवे कम्मे तज्जीव भूय तारिस य बंधमोक्खे य । देवा णेरइए या पुण्णे परलोय णिव्वाणे ॥ / 2002 / / 592 / / विशेषा वश्यक गाथाः ॥ 33 ॥ Page #36 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-3|पंचण्डं पंच सया अद्भुट्ठसया य होंति दोण्ह गणा । दोण्हं तु जुवलयाणं, तिसो तिसतो हवै गच्छो । 2003 / / 597 // यतिदिष्टादभवणवैवाणमंतरजोइसवासी विमाणवासी य । सब्बिड्डीए सपरिसा, कासी नाणुप्पयामाहमं ॥ 2004 ॥ ॥ 34 // दळूण कीरमाणी, महिमं देवेहिं जिणवरिंदस्स । अह एइ अहंमाणी अमरसिओ इंदभूइत्ति । / 3005 / / 598 // (मोत्तूण ममं लोगो किं वच्चै एस) तस्स पामूलं । अन्नोवि जाणइ मए ठियंमि कतोच्चयं एयं? ॥ 2006 ॥ बच्चेज्ज व मुक्खजणो, देवा kaha'NeNa विम्हयं नीया? / वंदंति संथुणंति य, जेणं सब्वण्णुबुद्धीए ॥ 2075 अहवा जारिसओच्चिय सो नाणी तारिसा सुरा तेऽवि ॥ 2008 ॥ अणुसरिसो संजोगो, गामणडाणं च मुक्खाणं ॥ 2009 ॥ काउं हयप्पयावं, पुरतो देवाण दाणवाणं च ॥ 2010 ॥ आभट्ठो य जिणणं जाइजरामरणविप्पमुक्केण । नामेण य गोत्तण य, सव्वण्णू सव्वदरिसणिं ॥ 2011 ॥ 599 // हे इंदभूतिगोतम, सागयमुत्ते जिणेण चिंतेइ । नामपि मे वियाणइ, अहवा को मं न याणाइ? ॥ 2012 ॥ | जै वा हिययगयं मे, संसयमुण्णेज्ज जै व छिन्नज्जा । तो होज्ज विम्हओ मे, इय चिंतेंतो पुणो भ्न्निओ॥2013 किं मन्ने अस्थि जीवो उयाहु नात्यात्त संसओ तुज्झ । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो । 2014 ॥ मगहा गोबरगामे जाया तिण्णेव गोय्म्स्गोत्ता। कोल्लागसण्णिवसे, जाओ वियत्तो सुहम्मो य ॥ 1492 ॥ 643 // | मोरियसण्णिवेसे दो भायरो मंडिमोरिया जाया । अयलो य कोसलाए, मिहिलाए अकंपिओ जाओ ॥ 2493 ॥ 644 // SCHOSSAKAUSK // 34 // ***** Page #37 -------------------------------------------------------------------------- ________________ HiARASH विशेषावश्यक .गाथा: श्रीमलधानतुंगीयसभिवेसे मेयज्जो वच्छभूमिए जाओ । भगवंपियप्पभासो, रायगिहे गणहरो जाओ ॥ 2414 ॥ दारं 645 यतिदिष्टाः जट्ठाकत्तियसाई समणो हत्धुत्तरा महातो य । रोहिणिउत्तरसाढा, मिगसिर तह अस्सिणी पुस्सो । / 2495 ॥ 646 // // 35 // वसुभूती धणमित्ते, धम्मिलधणदेवमारिए चेव । देवे वसू य दत्ते बले य पियरी गणहराण ॥ 2496 ॥ 647 // पुहवी य वारुणी भद्दिला य विजयदेवा तहा जयंती य । णंदा य वरुणदेवा, अतिभद्दा य मायरो ॥ 2497 ॥ 648 // | तिन्नि य गोयमगोत्ता, भारदा अग्गिवेसवासिट्ठा । कासवगोतमहारियकोंडिल्लदुर्ग च गोत्ताई ॥ 2498 ॥ दारं 649 लापण्णा छायालीसा, बायाला होति पण्णपण्णा य । तेवण्ण पण्णसट्ठी, अडयालीसा य छाचत्ता । / 2499 ॥ 650 // छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमत्थप्परियागं, अहक्कम कित्तैस्सामि ॥ 2500 ॥ दारं 651 तीसा बारस दसगं, बारस पायाल चोद्दसदुगं च । णवर्ग बारस दस अट्ठगं च छउमत्थपरियाओ । / 2501 ॥ 652 // | छउमत्थप्परियागं, अगारवासं च वोगसित्ताणं । सव्वाउयस्स सेसं, जिणपरियागं वियाणाहि ॥ 2502 / / 653 / / | बारस सोलस अट्ठारसेव अट्ठारसेव अद्वेव । सोलस 2 तह एक्कवीस चोद्दस सोल सोले य । / 2503 / / 654 // बाणउई चउसत्तरि सत्तरि तत्तो भवे असीई य । एगं च सर्य तत्तो तेसीती पंचणौती य ॥ 2504 / / 655 / / अत्तरिं च वासा, तत्तो बावचीरं च वासाई । बासट्ठी चत्ता खलु सव्वगणहराउयं एवं ॥ 2505 ॥ 656 // | सव्वे य माहणा जच्चा, सव्वे अज्झावया विद् । सव्वे दुवालसंगी, सव्वे चोद्दसपुग्विणो ॥ 2506 ॥ 657 // | परिनेम्वुया गणहरा, जीवंते णायते णच जणा उ । इंदभृती सुहम्मे य, रायगिहे निव्वुए वीरे ॥ 2507 ॥ 658 // T RA Page #38 -------------------------------------------------------------------------- ________________ श्रीमलधातिदिष्टाः ॥ 36 ॥ मासं पायोवगया सब्वेवि य सव्वलद्धिसंपण्णा । वज्जरिसभसंघयणा, समचौरंसा य संठाणे । / 2508 / / 659 / / तुंबवणसंनिवेसाओ निग्गयं पिउसगासमल्लीणं । छम्मासियं छसुजयं माऊय समन्नियं वंदे । / 2668 ॥ 764 // जो गुज्झएहि बालो णिमंतिओ भोयणेण वासंते । णेच्छइ विणीयविणओ तं वैररिसिं णमंसामि । / 2669 / / 765 / / उज्जेणीए जो जंभगेहि आणक्खिऊण थुयमहिओ । अक्खीणमहाणसियं सीह गिरिपसंसियं वंदे । / 2670 / / 766 / / जस्स अणुनाए वायगत्तणे दसपुरंमि नयरंमि । देवेहि कया महिमा पयाणुसार nama'sAmi ॥ 2671 || 767 // जो कन्नाइ घणेण य निमंतिओ जुब्वर्णमि गिरवरणा । नयरंमि कुसुमनामे तं वैररिसिं nama'sAmi । / 2672 / / 768 / / जेणुद्धरिया विज्जा आगासगमा महापरिण्णाओ । वंदामि अज्जवहरं अपच्छिमो सो सुयहराणं । / 2673 ॥ 769 // भणइ य आहिंडिज्जा जंबुद्दीवं इमाइ विज्जाए। गंतुं च माणुसणगं विज्जाए एस विसओ मे । / 2674 / / 770 / / भणइ य धारेयव्वा नहु दायव्वा इमा मए विज्जा । अप्पिड्डिया उ मणुया होहिंति अओ परं अने । / 2675 / / 771 / / माया य रुहसोमा पिया य नामेण सोमदेवुत्ति । भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया । / 2680 / / निज्जवगभद्दगुत्ते वीसुं पढणं च तस्स पुव्वगयं । पव्वाविओ अ भाया रक्खिअखमणेहिं जणओ य । / 2681 ॥ ऊहाए पण्णत्तं boDiyasivabhRiuttarAhiM इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पणं ॥ 3044 ॥ इन्दग्गेई जम्मा य नेरई वारुणी व वायव्वा । सोमा ईसाणीया विमला य तमा य बोद्धव्या । / 3195 'इन्दा विजयद्दाराणुसारओ सेसिया पयक्खिणतो । अट्ठवि तिरियदिसाओ उड्डुं विमला तहा वाऽहो । / 3196 ॥ विशेषावश्यक गाथाः ॥ 36 ॥ Page #39 -------------------------------------------------------------------------- ________________ विशेषागाथाः वश्यक श्रीमलधा- माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी। समणोग्गहसद्धासंजमो य दुलहाई एयाइं ॥ 3257 ॥ 831 // यतिदिष्टाः चोल्लगपासगधण्णे जूए रयणे य सुमिण चक्के य । चम्मजुगे परमाणू दस दिळता मणुयलंभे ॥ 3258 ॥ 832 // // 37 // इंदियलद्धी निव्वत्तणा य पज्जत्ति निरुवहयखेमं । धायारोग्गं सद्धा माहगौवओग अट्ठोय ॥ 3259 ॥ अन्य 19 प्र. लद्धपि माणुसत्तं, खेत्तं जोगमतिदुल्लहं भुज्जो। लद्धं ते दोवि पुणो सुदुल्लहा सोहणा जाई ॥ 3260 ॥ | एवं पुव्वं 2 लद्धपि तदुत्तरं पुणो दुलहं । जं माणुस्साईण सुदुल्लहं तेण सामइयं ॥ 3261 ॥ माणुस्साइसु दुल्लभमेककं जह तहेदियाईणि । पत्तेयं 2 दसदिटुंतोवणेयाई ॥ 3262 ॥ #जह समिला पन्भट्ठा सागरसलिले अणोरपारंमि । पविसेज्ज जुगच्छिदं किहवि भमंती भमतंमि ॥ 3263 / / 834 // 4 पुव्वंते होज्ज जुगं अवरते तस्स होज्ज समिला उ । जुगछिमि पवेसो इय संसइओ मणुयलंभो । / 3264 ॥ 835 // | सा चंडवायवीईपणोल्लिया अवि लभेज्ज जुगछिदं । णय माणुसाओ भट्ठो जीवो पडिमाणुसं लहै । / 3265 / / 835 / / इयदुल्लभलंमं माणुसवणं पाविऊण जो जीवो । ण कुणै पारत्तहियं सो सोयै संकमणकाले ॥ 3266 ॥ 836 // |सो वारिमज्झबूढोव्व गयवरो मच्छौन्च गलगहिओ । वग्गुरपडिओव्व मओ संवट्टइतो जहा पक्खी ॥ 3267 ॥ 837 // & सो सोयै मच्चुजरासमोत्थओ तुरियनिहपत्रिखत्तो । तातारमविदंतो कम्मभरसमोत्थो जीवो ॥ 3268 ॥ 838 // काऊणमाणेगाई जम्मणमरणपरिसणसमाई । दुक्खेण माणुसत्तं जै लहै जहिच्छया जीवो ॥ 3269 ॥ 839 // |तं तह दुल्लहलंभ विजुळयाचंचलं मस्सत्तं । लभूण जो पमायै सो कापुरिसो न सप्पुरिसो ॥ 3270 ॥ 840 // Page #40 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा- Alassamoha'vaNNAbhAkohApamAyakimiNattA / भयसोगा अण्णाणा पक्खेव कुतूहला रमणा ॥ 3271 ॥ 841 // यतिदिष्टाढाएएहिं कारणेहिं, लक्ष्ण सुदल्लहंति माणुस्स । ण लहै सुई हियकरिं, संसाररुत्तारणि जीवो ॥ 3272 ॥ 842 // |जाणावरणपहरणे जुद्धे कुसलत्तणं व णीती य । दक्खत्तं ववसाओ सरीरमारोग्गया चेव । / 3273 ॥ 843 // // 38 // जाणजुओ णीइल्लो कुसलो दक्खो य रोगरहिओ य । आवरण (जुओ जोहो) पहरणरहिओ पराजयते ॥ 3274 ॥ |पहरणसहिओवि न जो सिक्खाकोसल्लकोविओ होइ । कुसलोवि अणीइल्लो वक्कमणोवकमाईसु ॥ 3275 ॥ | णीइल्लोवि य दक्खो फरणे अव्ववसितो सुदक्खोवि । ववसियचित्तोविण जोणीरोगो सो व किं कुणौ ? 3276 दाजीवो जोहो जाणं वताणि आवरणमुत्तमा ख्ण्ती। झाणं पहरणमिद्रं, गीयत्थत्तं च कोसल्लं । / 3277 ॥ |दव्यादिजहोवायाणुरूवपडिवत्तिवत्तिया न्नीती। दक्वत्तं किरियाणं जं करणमहीणकालंमि ॥ 3278 ॥ ह. 156 पत्रे 18 करणं सहणं च तवोवसग्गदुग्गावती य ववसाओ । एएहिं सुनीरोगो कम्मरि जयति सव्वेहि ॥ 3279 ॥ 156 // दादिद्वे सुतमणुभूए कम्माण खए कए उवसमे वा । मणवयणकायजोगे य पसत्थे लब्भती पोहो । / 3280 / / 844 // 12aNukaMpa'kAmanijjarabAlatave दान्न्विन्न्य्विन्भ्ण्गे। संजोगविप्पओगे बसणूसवैड्डिसक्कारे । / 3281 ॥ 845. 18| वेज्जे मंठ तह इंदनाग कयपुण्ण पुष्फसालसुते । सिवदुमहरवीणभाउगआभीरदसचिलापुते । / 3282 ॥ 846 // / सो वाणरजूहवती कतारे सुविहियाणुकंपाए । भासुरवरबोंदिवरो देवो वेमाणिओ जाओ । / 3283 ॥ 847 // | अन्भुट्ठाण विणए परक्कमे साहसेवणाए य । सम्मदंसणलंभो विरयाविरतीय विरतीय । / 3284 ॥ 848 / / दार ॥ SARASWAROOGLE+ // 38 // Page #41 -------------------------------------------------------------------------- ________________ श्रीमलधा ॥ 39 ॥ णिक्खतो हत्थिसीसाउ दमदंतो कामभोग्रमवहाय । गवि रज्जह रतेसुं दुट्ठेसु न दोसमावज्जे ॥ 3324 / / भाष्य 151 / / तिदिष्टाः OM बंदिज्जमाणा न सम्मुक्कसंति, हीलिज्जमाणा न सम्मुज्जसीत । दंतेण चित्तेण चरति धीरा, मुणी समुग्धातितरागदोसा 25 / / 866 / / जह मम णपियं दुक्खं, जाणिय एमेव सव्वजीवाणं । ण हणति ण हणावेह य सममणती तेण सो समणो । / 3326 / / णत्थि यसि कोइ वेसो पिओ व सव्वेसु चैव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ । / 3327 ॥ / 868 / / तो समणो जै सुमणो भावेण य जै न होइ पावमणो । सयणे य जणे य समो समो य माणात्रमाणेसु 3328 जो कोंचगावराहे पाणिदया कोंचगं तु णाइक्खे । जीवियमणपेहेन्तं मेयज्जीरसिं nama'sAmi । / 3329 // / 869 // निप्फेडियाणि दोन्निवि सोसावेद्रेण जस्स अच्छीणि । ण य संजमाइ चलिओ मेयज्जो मंदरगिरिव्व । / 3330 / / 870 / / दत्तेण पुच्छिओ जो जण्णफलं कालओ उ तुरभिणीए । समया समाहिएणं सम्मं वुइयं भयंतेणं ॥ 3331 / / 871 / / जो तिहि परहिं धम्मं समभिगतो संजमं समभिरूढो । उवसमविवेगसंवर चिलायपुत्तं णमंसामि । / 3332 / / 872 / / अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ । खायंति उत्तिमंगं तं दुक्करकारयं वंदे । / 3333 / / 873 / / धीरो चिलाय तो मुईगिलियाहिं चालणिव्व कओ । जो तहवि खज्जमाणो पडिवनो उत्तमं अहं । / 3334 / / 874 // अड्डाइज्जेहिं राईदिएहिं पत्तं चिलायपुत्रेण । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ 3335 ॥ 875 // सयसाहस्सा गंधा, सहस्स पंच य दिवडुमेगं च । ठविया एगसिलोगे संखेवो एस नायव्वो । / 3336 / / 876 / / जिण्णे भोयणमत्तेओ, कविलो पाणिणं दया । बहस्सईरविस्सासो, पंचालो थीसु मद्दवं ॥ 3337 / / विशेषावश्यक गाथाः ॥ 39 ॥ Page #42 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथाः श्रीमलधा-8 सोऊण अणाउदि अणभीओ वज्जियाण अणगं तु । अणवज्जयं उवगतो धम्मरुई नाम अणगारो ॥ 3338 ॥ 877 // बेतिदिष्टाद परिजाणिऊण जीवे अज्जीवे जाणणा परिणाए । सावज्जजोगकरणं, परिजाणति से इलापुत्ते ॥ 3339 ॥ 818 // पच्चक्खेवि य दलु जीवाजीवे य पुनपावं च । पच्चक्खाया जोगा सावज्जा तेयलिसुतेण ॥ 3340 ॥ 819 // // 40 // जह निब्बुइपुरमग्गं पुरावणो विविहपहियसत्थस्स । दरिसेइ धवच्चमाणो दब्वादिविहाणसुविसुद्धं ॥ 3501 ॥ दातह निव्वुइपुरमग्गो, पुरा जिर्णिदहिं भवियसत्थस्स । उवहट्टो सुविसद्धो, निव्वुहफहदेसिया तो ते ॥ 3502 ॥ जह सो देसियनिब्बुइपुरमग्गो तं धणं पधियसत्थो । चिरगयमप्पभिणंदर महोबगारित्ति तह चेव । / 3503 / / 6 संसाराअडवीए मिच्छतण्णाणमोहियपहाए । जेहि कय देसियत्तं ते अरिहंते पणिवयामि ॥ 3504 ॥ 909 // |जह चखणा सुदिट्ठो विण्णाणण य धणेण विस्स्न्नाओ। गमणकिरियाय पहओ महापहो सो तह इमोवि ॥ 5 ॥ सम्मईसणदिहोणाणेण य तेहि सुठु विण्णातो । चरणकरणेण पहओ नेव्वाणपहो जिणिदेहिं ॥ 3506 ॥ 910 // शनिब्बुइपुरं ससत्थो जह सस्थाहो गतो अविग्घेणं । पत्तो परं च सोक्खं, तहा जिणिंदा सपरिवारा । / 3517 ॥ सिद्धिवसहि उवगया नेव्वाणसुहं चं ते अन्नुप्प्त्ता'| सासयमव्वाबाहं पत्ता अजरामरं ठाणं ॥ 3508 ॥ 911 // जह चिरगयमिवि धणे तक्यमग्गेण फिय्स्ण्घाओ। टंकुक्खतक्खरागममणुसरमाणो पुरं पत्तो ॥ 3509 ॥ तह चिरगतेसुवि जिणेसु भवियस्सत्थोऽधुणावि मग्गेणं । सुयनाणमणुसरतो, सिवपुरिमचिरेण पाउणति ॥ 3510 ॥ PuyahiMmi कालियावातविरहिए गज्जहाणुकूलंमि । जह सुणिउणनिज्जामयपरिग्गहाऽणासवा पोता ॥ 3511 ॥ CARRIAGAR // 4 // Page #43 -------------------------------------------------------------------------- ________________ विशेषा वश्यक गाथा: श्रीमलधा-पावंति पवरपट्टणमचिरेणेवं भवण्णवे भीमे । सुणिउणजिणनिज्जामयपरिग्गहाणासवहारा । / 3512 ॥ यतिदिष्टाः । मिच्छत्तकालियावायविरहिए सम्मत्तगज्जहपवाए । एकसमएण पत्ता, सिद्धिवसहिपट्टणं पोया ॥ 3513 ॥ 913 // // 41 // जह सजत्थियसत्थी, पसिद्धनिज्जामयं चिरगयपि । जत्तासिद्धिनिमित्तं, पूजेइ तहा जिणिंदाणं ॥ 3514 ॥ निज्जामयस्यणाणं अमूढणाणमतिकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरियाणं ॥ 3515 ॥ 914 / / पालेंति जहा गोवो, गोवा अहिसावयादिदुग्गेहिं । पौरतणपाणियाणि य वणाणि पाति तह चेव । / 3516 ॥ 915 // जीवनिकाया गोवो जं ते पालेंति तो महागोवा । मरणादिभया हि जिणा व्याणवणं च पावेंति ॥ 3517 ॥ 916 // रागेरहदत्तादी णावियणंदादओ य दोसंमि । कोहंमि परसुरामादओ सुभोम्मादओ माणे ॥ 3566 / / |मायाए सुयादीया लोभमि य लुद्धनंदवणिअओ । सोयमि पुप्फसालादी लोयणे वणिसुयाईया ॥ 3567 ॥ [घाणेदियंमि गंधप्पिओ य सणंमि राय्सोदासो]| फासिदियंमि तबिसयगिद्धा रायाइणोऽणेया ॥ 3568 ॥ गणिया सोमिलधम्मोवएसणेसालुजोसियादीया । तिरियंमि साण कोसिय सीहाऽचिरसूतिगाबादी । / 3569 ॥ द्रणाया परीसहजए सुरिंददत्तादओ झोव्न्न्या। दिव्वंमि वंतरीसंगमे य जैलोभणाझ्या ॥ 3570 ॥ (कणुगपडणपवडणया घट्टणय)सलेसणादओ णेया । अहवा संवेदणिवातपित्तकफसभिवाया वा ॥ 3571 ॥ | इंदियकसायविसए परीसहे वेवण उवस्सग्गे । एए अरिणो हन्ता अरिहंता तेण वुच्चति ॥ 3573 ॥ | अट्ठविहंपि य कम्मं अरिभूयं होइ सधजीवाणं । तं कम्ममरिणिहंता अरिहंता तेण वुच्वंति ॥ 3574 / / SAE%ERRORE 4 // 41 // Page #44 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-8 अरहन्ति बंदणनमसणाणि अरहान्त पूयसकारं । सिद्धिगमणं च अरिहा अरिहन्ता तेण वुच्चंति ॥ 3575 ॥ यतिदिष्टा देवासुरमणुयाणं अरिहा पूया सुरुत्तमा जम्हा । अरिणो हन्ता रयं हंता अरिहंता तेण वुच्चंति ॥ 3576 ॥ ॥ 42 // कम्म जमणायरिओवएस सिप्पमण्णहाभिहियं । किसिवाणिज्जादीय घडलोहादिभेदं च ॥ 3597 ॥ 928 // जो सम्बकम्मकुसलो जो जत्थ व सुपरिणिट्ठिओ होइ । सज्झगिरिसद्धओविव स कम्मसिद्धत्ति विबेओ ॥ 3598 ॥ 929 // जो सव्वसिप्पकुसलो जो जत्थ व सुपारीनीट्ठओ होइ । कोकासवडई विव साइसओ सिप्पसिद्धो सो॥ 3599 ॥ दार 930 इत्थी विज्जाभिहिया पुरिसो मंतोत्ति तबिसेसोयं । विज्जा ससाहणा वा साहणरहिओ य मंतोत्ति ॥ 600 ॥ 931 ॥ विज्जाण चकवट्टी विज्जासिद्धो स जस्स वेगावि । सिज्झज्ज महाविज्जा विज्जासिद्धाज्जखौडोव्व ॥ 36011 ॥ 932 // साहीणसवमंतो बहुमंतो वा पहाणमंतो वा । णेओ स मंतसिद्धो, खंभागरिसोव्व सातिसओ ॥ 3602 / / 933 / / सव्वेवि दव्वजोगा परमच्छरयफलाधवेगोवि । जस्सेह होज्ज सिद्धो स जोगसिद्धा जहा समिओ । / 3603 ॥ दार 934 / / आगमसिद्धो सवंगपारओ गोयमोच्च गुणरासी । पौरत्थो अत्थपरो व mammaNovva'tthasiddho उ । / 3604 ॥ 935 // जो निच्चसिद्धजत्तो लद्धवरो जो व तुंडियाइन्व । सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ ॥ 3605 / / 936 // विउला विमला सुहुमा जस्स मती जो चउब्विहाए वा । बुद्धीए संपण्णो स बुद्धिसिद्धो इमा सा य ॥ 3506 ॥ 937 / / उप्पत्तिया वेणइया, कम्मया पारिणामिया । बुद्धी चउबिहा वुत्ता, पंचमा णावलब्भई । / 3607 ॥ 938 // उप्पत्तीएच्चिय जाण सत्थकम्माशुमाणमादीहिं । उप्पज्जति ण-चिरेण य ण वाहयफला य जा किंतु ॥ 3608 ॥ RECOREGAAR 4445459 // 42 // Page #45 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा- पुव्वमदिट्ठमस्सुयमवेइयतक्खणविसुद्धगहियत्था । अव्वाहयफलवती बुद्धी उप्पत्तिया नामं ॥ 3609 ॥ 939 / / पुवि अदिट्टमसयं अपरिण्णायं वर्णमि तस्थेव । (संसयरहिय विसुद्धा) गहियत्था अवगयत्थत्ति ॥ 3610 ॥ ॥ 43 // | फलमेगंतियमबाहयं न वा दूसियं जमण्णण । इहपरलोगगयं वा, जीसे अव्वाहयफला सा । / 3611 ॥ | भरहसिलपणियरुक्खे खुड्गपडसरडकायउच्चारे । गय घयणगोलखंभे खुडगमग्गित्थि पतिपुत्ते ॥ 3612 ॥ 940 // 8| भरहसिलमेंढकक्कडतिलवालगहत्थि अगडवणसंडे । पायस अतियापत्ते खाडहिला पंचपियरो य ॥ 3613 / / 941 // | महुसित्थमुद्दियंके य णाणते भिक्खुचेडगणिहाणे । सिक्खा य अत्थसत्थे इच्छा य महं सयसहस्से । / 3614 ॥ 942 / / विणओ गुरूवसेवा सत्थं च गुरूवदेसियं तत्तो । जा तदणुसारओ वा संजायै चिंतयंतस्स । / 3615 / / भनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभयोलोगफलबई विणयसमुत्था हवै बुद्धी ॥ 3616 ॥ 943 // | कज्जं भरोत्तिगरुयं नित्थरणं जं तयंतगमणं तु । धम्मादओ तिवग्गो अहव हु लोगादयो तिण्णि ॥ 3617 ॥ तस्सागमसुत्तत्थोवलद्धमारात्त घिय्पेयाला। इहपरलोगगओभयफलभावाओ फलवैत्ति ॥ 3618 ॥ निमिचे अत्थसत्थे य लेहे गणिए य कूव अस्से य । गद्दभलक्खणगंठी अगदे गणिया य रहिये य ॥ 3619 ॥ 944 / / सीया साडी दीहं च तणं अवसव्वयं च कोंचस्स । व्वोदये य गोणे घोडगपडणं च रुक्खाओ । / 3620 ॥ 945 // जो णिच्चव्वावारो तं कम्मं होइ सिप्पमियरं वा । जा तदणुसारओ होइ जा य कालेण बहुएणं ॥ 3621 / / उवओगदिवसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हपइ युद्धी ॥ 3622 ॥ 946 // // 43 / / Page #46 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-उबओगोऽभिनिवेसो मणओ सारो य क्म्म्स्म्भावो। कम्मे निच्चन्भासो कम्मपसंगो हि तप्पभवा ॥ 3623 ॥ | येतिदिष्टाद परिघोलणं वियारो विनासो वा तदण्णहा बहुहा । साहुकयं सुटुत्तिय साहुकारी पसंसत्ति ॥ 3624 ॥ चित्तोवओगदाणा हि दिवसारत्ति दिट्ठपरमत्था । कम्मपरसंगपरिघोलणे(हिं सुवियारवित्थिण्णा) ॥ 3625 ॥ ॥ 44 // विउसेहिंतो संसं सुटु कयं साहुकारओ अहवा । सेसंपि फलं तेण उ तीसे तप्फलवती तो सा । / 3626 ॥ हेरण्णिए करिसए कोलियडोवे य मुत्ति घय पवए । तुण्णागवड्डई पूइए अघड चित्तकारे य ॥ 3627 ॥ 947 // | (जा दीहकालपुवावरचिंतणओ भवे सयं म) णसा । एगग्गस्स ततो जा संजायति जा य कज्जाणं । / 3628 ॥ | अणुमाणहेउदिद्रुतसाहिया वयविवक्कपरिणामा । हियनिस्सेसफलवई बुद्धी परिणामिया नाम । / 3629 ॥ 948 // | इह लिंगियमणुमाणं सपरप्पच्चायगं मयं नाणं । हेउत्ति कारगो जो कुंभादीण व पिंडाई ॥ 3630 ॥ 8 होज्जत्थ लक्खणं बाऽणुमाणमिह वयणलक्ग्वणो हेऊ । अणुमाणहेउभेदो सपरप्पच्चायणकओ vA ॥ 3631 ॥ | diRsto निदरिसणं साहम्मेतरविहाणओ तेहिं । सज्झं साहेति तई वयपरिणामे य पाएणं । / 3632 ॥ | सा होति तेण वा पारिणामिगी हियफलं इह परे य । नीसेसं च सिवसुहं तीसे तप्फलवती तो सा ॥ 3633 ॥ अभए सेडिकुमारे देवी उदिओयए हवै राया । साहू य नंदिसेणे धणदत्ते सावग अमच्चे ॥ 3634 ॥ 949 // खमए अमच्चपुत्ते, चाणके चेव थूलभद्दे य । णासिक्कसुंदरी गंदे बहरे परिणामिया बुद्धी । / 3635 ॥ 950 // * चलणाहणआमंडे मणी य सप्पे य खग्गथूभिंदे । परिणामियबुद्धीए एवदिया होंतुदाहरणा । / 3636 ॥ 951 // AASAGAR // 44 // Page #47 -------------------------------------------------------------------------- ________________ HAA विशेषा % वश्यक गाथा: % % % श्रामलधा1ण किलंमै जो तवसा सो व सिद्धो दढप्पहारिव्व । सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो ॥ 3637 / / 952 / / यतिदिष्टाः शाणणु संताणोऽयादी परोप्परं हेउहयभावाउ । देहस्स य कम्मस्स य भणिओ बीयंकुराणं व । / 3697 ॥ वि. मा. 1813 / / ॥ 45 // अत्थि स देहो जो कम्मकारणं जो य कज्जमण्णस्स । कम्मं च देहकारणमत्थि य ज कज्जमण्णस्स । / 3698 ॥ भा. 1814 (बीयं जहौ विणस्सैनस्सै मुत्तस्स तह) च्रिम्देहो। (अहया ण) भदेसो इव, कालविसेसोऽहवा च्रिमो॥3699॥ अहवा जमणादीओ संजोगोवि किर जीवकम्मणो (हिमओ) / (सो पारंपरएणं जत्तों कम्मट्टिई संता) ॥ 3700 ॥ जं संताणोऽणाई तेणाणतो य णायमेगंतो । दीसइ संतोचि जओ कत्थइ बीयंकुरादीणं ॥ 1 ॥ 1817 ॥ अण्णयरमणिन्वत्तियकजं चीयंकुराण जं विहयं । तत्थ हतो संताणो कुक्कुडिअंडाइयाणं व्व ॥ 24 ॥ 1818 जह वेह कंचणोवलसंजोगोष्णातिसंततिगतोवि । वोच्छिज्जति सोवायं तह जोगो जीवकम्माणं ॥ 3 ॥ 1819 ॥ | तो किं धम्माईणव जोगो अह कंचणोवलाणंव । जीवस्स य कम्मस्स य भण्णइ दुविहोवि न विरुद्धो ॥ 4 ॥ 1820 ॥ | पढमोव्व अमव्वाणं भब्वाणं कंचणोवलाणं व्व । जीवसे सामण्णे भव्वोऽभव्वोत्ति को भेदो? ॥ 5 ॥ 1821 ॥ द्र हौ व जदि परिणामो को बोसो नारगादिभेदो ब्व । भणह य भव्वाऽभव्वा जीवाण सभावभेउत्ति ॥ 6 ॥ 1822 ॥ भध्वाभव्यविसेसोयण्णस्तर सहावओ न (u) मो। अन्नोविजओ दीसइ सभावभेदो न(u)जीवाणं ॥ 7 ॥ दव्यादित्ते तुल्ले जीवनमार्ण सभावओ भेदो । जीवाजीवादिगो जह तह भव्वेतरविसेसो ॥ 8 ॥ 1823 ॥ एवंपि भवभावो जीवपिव समावजातीउ । पापति नियओ तंमि य तदवत्थे नत्थि नेव्वाणं ॥ 9 ॥ 1824 ॥ ASSASSSSSSSSS X // 45 // Page #48 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-31जह घडपुव्वाभावो णादिसभाबोवि सणिहणो एवं । जदि भब्वत्ताभावो हवेज्ज किरियाए को दोसो ? ॥ 3710-1825 // यतिदिष्टात अणुदाहरणमभावो खरसंगपिव मती ण तं जम्हा । भावोच्चिय स विसिट्ठो, कुंभाणुप्पत्तिमत्तेणं ॥ 11 ॥ 1826 ॥ // 46 // एवं भव्वुच्छदो कोडागारस्स वाऽवचयतोत्ति । तण्णाऽणंतत्तणओष्णागयकालंबराणं व्व ॥ 3712 ॥ 1827 // | जं वाऽतीताऽणागयकाला तुल्ला जतो य सिं सिद्धो । एक्को अणंतभागो भव्वाण य तीयकालणं ॥ 13 ॥ 1828 ॥ एस्सेण तत्तिओच्चिय सिझेज्जातोवि सव्वभव्वाणं । ण समुच्छेदो जुत्तो, जिणागमाओ य सद्धेयं ॥ 14 ॥ 1829 ॥ मव्वावि न सिज्झिस्संति केइ कालेण जदिवि सव्वेण । एवं तेवि अभव्वा को व विसेसो भवे तेसिं? ॥ 15 ॥ 1833 // भण्णइ भव्वो जोग्गो, ण य जोग्यो तेण सिज्झती सव्वो । जह जोग्गीमीव दलिए सव्वत्थ न कीरए पडिमा ॥ 16 ॥ 1834 ॥ ईईजह वा स एव पासाणकणगजोगो वियोगजोगोत्ति |'न्न् विजुज्जइ सब्वोच्चिय, स विजुज्जइ जस्स संपत्ती ॥ 17 ॥ 1835 ॥ किं पुष जा संपची सा जोगस्सेव ण उ अजोगस्स । तह जो मोक्खो नियमा, सो भव्वाणं न इयरेसिं । / 3718 / / 1836 / / (3161तः) किं सिद्धालय परतोण गती? ध्म्म्स्थिकाय्विर्हाओ। सो गतिउवग्गहकरो लोग (मि)ज (मस्थि नालोए)॥3793-1851॥ लोगस्सस्थि विवक्खो सुद्धत्तणओं घडस्स अघडोव्व । स घडाइच्चिय मई न निसहाओ तदणुरूवो ॥ 3794 / / 1950 // तम्हा धम्माधम्मा लोगपरिच्छेदकारिणो जुत्ता । इहरागासे तुल्ले लोगोऽलोगोत्ति को भेदो' / / 3795 ॥ 1852 // लोगविभागाभावे पडिपायाभावओऽणवत्था उ । संववहाराभावो, संबंधाभावओ होज्जा । / 3796 ॥ 1853 // निरणुग्गहत्तणाओ परतो न गती जलादिव झसस्स । जो गमणाणुग्गहिया सो धम्मो लोगपरिमाणो ॥ 3797 ॥ 1854 // MOOCLOSURESORRORS 454OMOMOMOM // 46 // Page #49 -------------------------------------------------------------------------- ________________ श्रीमलधा- यतिदिष्टाना विशेषावश्यक गाथाः ॥ 47 ॥ अस्थि परिमाणकारी लोगस्स पमेयभावओऽवस्सं । नाणंपि व नेयस्सा लोगस्थित्ते य सोऽवस्सं । / 3798 ॥ 1855 // |पयणं पसत्तमेवं ठाणाओ तं च णो जओ छट्ठी । इह कत्तिसाहणेयं कत्तुरणत्थंतरं ठाणं । / 3799 / / 1856 // . णमणिच्चत्तणतो वा ठाणविणासपतणं ण जुतं से । तह कम्माभावाओ, पुणकियाभावओ यावि । / 3800 ॥ 1857 // निच्चत्थाणाओ वा वोमाईण पयणं पसज्जेज्जा । अध ण मयमणेगंतो ठाणाओऽवस्सपयणंति ॥ 3801 ॥ 1858 // कयगाइमत्तणाओ मोक्खो निच्चो या होइ कुंभोच्च । नो पद्धंसाभावो (वब्ब) भुवि तद्धम्मावि जे निच्चो ॥ 2 ॥ 1837 ॥ | अणुदाहरणमभावो, एसोति मतीन तं जतो णियओ । कुंभविणासविसिट्टो, भावोच्चिय पोग्गलमओ सो॥ 3 ॥ 1838 ॥ किं वेगंतेण कयं पोग्गलमत्तविलयमि जीवस्स । किं निब्बत्तियमहियं णभसो घडमेत्तविलयमिः ॥ 4 ॥ 1839 / / सोऽणवराहोच्व णरो ण बाते पंधकारणाभावा । जोगो य बंधहेतू, ण य सो तस्सासरीरित्ति ॥ 5 ॥ 1840 ॥ | ण पुणो तस्स पस्ती, बीयाभावादिहंकुरस्सेव । बीयं च तीए कम्म, ण य तस्स तयं ततो निच्चो ॥ 6 ॥ 1841 ॥ दव्यामुत्तत्तणओ नभं च निच्चो मतो स दब्बतया । नणु विभुतादिपसंगो, एवं सति नान्नुमान्नाओ॥ 7 ॥ 1842 ॥ NANA जीवा कुंभादयोव्व भुवि लक्खणादिभेदाओ । सुहदुक्खबंधमोक्खाभावो य जतो तदेगते ॥ 8 ॥ 1582 ॥ *को वा निच्चग्गाहो सव्वं चिय भवणभंगठितिमतियं । पज्जायंतरमेत्तप्पणा हि निच्चादिववदेसो ॥ 9 ॥ 1843 ॥ भवतो सिद्धोति मती तेषादिमसिद्धसंभवो जुत्तो । कालाऽणादित्तणओ आदिसरीरं व्व तदजुत्तं ॥ 3810 ॥ 1859 // (3162 मु.) ईसीपभाराए सीयाए जायणाम लोगतो । बारसहिं जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ ॥ 3812 ॥ 960 // // 47 // Page #50 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा-8| निम्मलदगरयवण्णा, तुसारगोक्खीरहारसरिवण्णा । उत्ताणपछत्तयसंठिया उ भणिया जिणवरेहिं ॥ 13 ॥ 961 ॥ दएमा जोयणकोडी बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा दो (य) सया औणपण्णा (सा)॥ 14 ॥ 962 ॥ ननी। गाऊ य धणुसहस्सं सत्तेव सया हवंति छावट्ठा । एगत्तीसं अंगुल अद्धंगुलमेव परिहिरयं ॥ 15 ॥ 18| बहुमझदेसभागे अद्वेव य जोषणाई वाहल्लं । चरिमंतेसु य तणुई अंगुलसंखज्जतीभाग ॥ 3816 ॥ 963 // गंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहत्तं । तीसेषिय पेरंता, मच्छियपत्ताओ तणुययरा । / 3817 ॥ 964 // इसीपम्भाराए उवरिं खलु जोयणस्स जो कोसो । कोसस्स य छन्भागे सिद्धाणोगाहणा भणिया । / 3818 ॥ 965 // तिनि सया तेत्तीसा धणुविभागो य कोस छ्ब्भाओ। जं पैमोगाहोऽयं तो ते कोसस्स छब्भागे । / 3819 ॥ 966 // | उत्ताणउव्व पासल्लिउन अहवा निसण्णओ चेव । जो जह करेइ कालं सो तह उववज्जए सिद्धो ॥ 3820 ॥ 967 // | इहभवभिण्णागारो कम्मवसानो भवंतरे होइ । न य तं सिद्धस्स जओ, तंमिवि तो सो तदागारो ॥ 3821 ॥ 968 // दीहं वा हस्सं वा जं चरिमभवे हवेज्ज संठाणं । तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिया ॥ 3822 ॥ 970 // | ( इदं गाथात्रयं प्रत्यंतरे इति कृत्वा बहिलिखितं ) तिष्णि सया तेत्तीसा धणुत्तिभागो य होति बोद्धव्यो । एसा खलु सिद्धाणं, उक्को। सोगाहणा भणिया ॥ 1 ॥ 971 ॥ & चत्तारि य रयणीओ, वणि (तिभागृणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥ 2 ॥ एगा य होइ)972॥ रयणी, साहीया अंगुलाणि बढेव । एसा खलु सिद्धाणं, जहण्ण ओगाहणा भणिया ॥ 3 / / 973 ॥ SAMSUGAESTHES // 48 // RECENE Page #51 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः विशेषावश्यक गाथा: ॥ 49 ॥ सहावविवरीमा छ । उबलंभमणो णाया । ओगाहणाए सिद्धा, भवत्तिभागेण होति परिहीणा । संठाणमणित्यंत्थं, जरामरणविप्पमुक्काणं ॥ 3823 / / 974 / / (3183 मु.) असरीरा जीवघणा उवउत्ता दंसणे य णाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं । / 3844 ॥ 977 // केवलणाणुवउत्ता, जाणती सव्वभावगुणभावे । पासंति सव्वओ खलु, केवलदिट्ठीहणताहि ॥ 3845 ॥ 978 // |णाणंमि दंसणंमी, एत्तो एगतरगंमि उवउत्ता । सब्बस्स केवलिस्सवि, जुगवं दो नत्थि उवओगा ॥ 46 ॥ 979 / / मुत्तो करणाभावादण्णाणी खंव णणु विरुद्धोयं । जमजीवयाइ पावै, एत्तोच्चिय भणति तनाम । / 47 / / 1993 / / | दव्वामुत्तत्तसभावजातितो तस्सहावविवरीयं । णहि जच्चतरगमणं जुत्तं नमसोव्व जीवत्तं ॥ 48 ॥ 1994 ॥ मुत्तादिभावओ णोवलद्धिमान्तदियाई कुंभाव्व । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥ 49 ॥ 1995 ॥ | तदुवरमेऽवि सरणतो, तव्वावारेवि णोवलंभाउ । इंदियभिण्णो णाया, पंचगवक्खोवलद्धा वा ॥ 3850 / / 1894 // | णाणरहितो न जीवो, सभावतोऽणुब्व मुत्तिभावेणं । जं तेण विरुद्धमिदं, अत्थि य सो नाणरहिओ य ॥ 51 ॥ 1997 ॥ किह सो नाणसरूवो?, जणु पच्चक्खाणुभूतियो नियये । परदेहमिवि गम्मति, स पवित्तिनिवित्तिलिंगाउ ॥ 52 ॥ 1998 ॥ | सब्वावरणावगमे सो सुद्धतरो हवेज्ज सूरोव्व । तम्मयभावाभावादण्णाणित्तं ण जुत्तं से ॥ 53 / / 1999 / / एवं पयासमतिको जीवो छिदावभासयत्ताओ । किंचिम्मत्तं भासइ, छि (DDA) वरणप्पदीवोव्व ॥ 54 ॥ 2000 ॥ | सुबहुयतरं वियाणई, मुत्तो सव्वप्पिहाणविगमाउ । अवणीयघरो ब्व णरो, विगयावरणोऽहवा दीवो ॥ 55 ॥ 2001 ॥ णवि अस्थि माणुसाणं, तं सोक्खं नवि य सम्वदेवाणं । जं सिद्धाणं सोखं, अन्वाबाहं उवगयाणं ॥ 56 / / 980 / / // 49 // Page #52 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा- सुरगणसुहं संमत्तं, सम्बद्धापिंडियं जै हवेज्जा । नवि पावै मुत्तिसुह, अणतेहिवि वग्गवग्गेहिं ॥ 57 ॥ 981 ॥ यतिदिष्टादा । सिद्धस्स सुहो रासी, सव्वद्धवापिंडिओ जै हवेज्जा । सोऽणंतभागभइओ, सव्वागासे ण माएज्जा ॥ 58 ॥ 982 / / // 50 // | जह नाम कोइ मेच्छो, णगरगुणे बहुविहे विताणतो । ण चएइ परिकहेउं उवमाए तहिं असंतीए ॥ 3859 ॥ 983 // | इय सिद्धाणं सोक्खं अणोवर्म नत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो, सारिक्खमिणं सुणह वोच्छं ॥ 3860 ॥ 984 / / | जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुक्को, अच्छेज्ज जहा अमततित्तो । / 3861 / / 985 // | इय सव्वकालतित्ता, अतुलं नेव्वाणमुवगया सिद्धा । सासयाव्वाबाहं चिट्ठति सुही सह पत्ता । / 3862 ॥ 986 // (3188) णहि नारगादिपज्जायमित्तणासिंमि सव्वहा नासो । जीवद्दव्वस्स मओ, मुद्दाणासेव्व हेमस्स । / 3869 ॥ 1979 // कम्मको संसारो, तन्नासे तस्स जुज्जए नासो । जीवत्तमकम्मकयं तण्णासे तस्स को नासो 1 ॥ 3870 ॥ 1980 // जुत्तं जं तंतुमयस्स तंतुणासे पडस्स नासोत्ति । अपडमयतंतुणो ण तुनासो पडमेत्तनासंमि । / 71 ॥ तह जीवकम्मसंजोगओ भवो तविओगओ तस्स । जुत्तोणासो णातम्मयस्स जीवस्स तंणासे । / 72 / / गम्मदि देहादीणं, परोप्परं करणकज्जभावाउ । कत्ता संताणहिओ, डंडघडाणं कुलालोव्व । / 73 ॥ णय सव्वहा विणासोऽणलस्स परिणामतो पयस्सेव । कुंभस्स कवालाण य, तहाविकारोवलंभाउ । / 74 ॥ 1981 // जै सव्वहा न नासोऽणलस्स किंदीसए न सो सक्खं । परिणामसहमताओ. जलदविकारंजणरउव्व । / 75 ॥ 1988 / / होऊणमिंदियंतरगज्झा पुणरिदियंतरग्गहणं । खंधा एंति न एंति य पोग्गलपरिणामवेचित्ता । / 76 ॥ 1989 // BHASHNAHAR // 50 // Page #53 -------------------------------------------------------------------------- ________________ विशेषावश्यक * गाथाः श्रीमलधाएगेगिदियगज्झा जह वायच्वादओ तहग्गेया । हौं चक्खुग्गज्झा, घाणाईगिज्झयामेति । / 77 ॥ 1990 // यतिदिष्टा । असतो खरसंगस्सव सतोवि दाइभावओ जं च । अग्गहणमतो नियमो, न य पत्ते तेण णस्थित्ति ॥ 78 ॥ 1983 / / // 51 // | ण विकाराणुवलंभादागासंपिव विणासधम्मा सो । इह नासिणो विकारो, दीसह कुंभस्स वावयवा ॥ 79 ॥ 1987 ॥ असतो नत्थि पसूती, होज्ज व जै हौ खरविसाणस्स । न य सव्वहा विणासो, सव्वुच्छेयप्पसंगाउ ॥ 3880 ॥ 1968 / / तोऽवत्थितस्स केणै नासो धम्मण मवणमन्त्रेण । वत्थुच्छेदो न मतो, संववहारावरोहाओ ॥ 81 ॥ 1969 ॥ & कालंतरणासी वा घडोव्य कयगादितो मती होज्जा । नो पद्धंसाभावो, भुवि तद्धम्मावि जं निचो । / 82 ॥ 1982 / / जह दीवो नेव्वाणो, परिणामंतरमिओ तहा जीवो । भण्णइ परिनेव्वाणो पत्तोऽणाबाधपरिणामं ॥ 83 ॥ 1881 ॥ मुत्तस्स परं सोक्खं जाणाऽणापाहओ जहा मुणिणो । तद्धम्मा पुण विरहादावरणाबाहहेऊण ॥ 3884 ॥ 1992 / / पुग्नापुनकयाई जं सुहदुक्खाई तेण तमासे । तण्णासो तोऽमुत्तो निस्सुहदुक्खो जहागासं ॥ 85 ॥ 2002 / / अहवा निस्सुहदुक्खो णभंव देहिदियादभावाउ । आहारो देहोच्चिय जे सुहदुक्खोवलद्धीर्ण ॥ 86 ॥ 2003 / / | पुण्णफलं दुक्खं चिय कम्मोदययो हलंब पावस्स । नणु पावफलेवि समं, पच्चक्खबिरोहया चवं ॥ 87 ॥ 2004 ॥ जत्तोच्चिय (पच्चक्खं) सोम! सुहं नत्थि दुक्खमेवेदं । तप्पडिगारविसिटुं तो पुण्णफलंपि दुक्खंति ॥ 88 ॥ 2005 / / विसयसुहं दुक्खंचिय दुक्खप्पडियारओ तिगिच्छव्य । तं सुहमुवयाराओ ण योवयारो विणा तच्चं ॥ 89 ॥ 2006 ॥ तम्हा जं मुत्तसुहं तं तच्चं दुक्खसंखएऽवस्सं । मुणिणोऽनाबाहस्सव णिप्पडिगारप्पसतीउ ॥ 3890 ॥ 2007 / / KARRAORAKAIRS Page #54 -------------------------------------------------------------------------- ________________ श्रीमलधायतिदिष्टाः ॥ 52 ॥ जह वा नाणमयोऽयं जीवो नाणोवघाइ चावरणं । करणमणुग्गहकारिं सव्वावरणक्खए सुद्धी । / 99 / / 2008 // तह सोक्खमयो जीवो पावं तस्सोयघायणं नेयं । पुन्नमणुग्गहकारि, सोक्खं सव्वक्खये सयलं । / 92 / / 2009 / / जह वा कम्मक्खययो, सो सिद्धत्ताइपरिणई लहै । तह संसारातीतं, पावै तत्तोच्चिय सुहंपि ॥ 93 ॥ 2010 ॥ सायासायं दुक्खं, तव्विरमिय सुहं जओ तेण । देहिंदिएस दुक्खं, सोक्खं देहिंदियाभावे । / 94 / / 2011 // जो वा देहिंदियजं, सुहमिच्छइ तं पडुच्च दोसोगं । संसारातीतमिदं, धम्मंतरमेव सिद्धिसुहं । / 95 / / 2012 / / कहमणुमेयंति मती णाणाणाबाहओत्ति नणु भणियं । तदणिच्चं नाणंपिय चेयणधम्मोऽवि रागोव्व ॥ 96 ॥ / 2013 // कयकायिभावओ वा, णावरणाबाहकारणाभावा । उप्पायद्वितीभंगरसभावओ वा न दोसोयं । / 97 / / 2014 // | सिद्धत्ति य बुद्धत्तिय, पारगयत्ति य परंपरगयत्ति । उम्मुक्ककम्मकवया, अजरा अमरा असंगाध ॥ 98 ॥ 987, 988 निच्छिष्य सव्वदुक्खा, जाइजरामरणबंध ( णविमुक्का । अव्वाबाहं सोक्खं अणुहुंती सासयं सिद्धा । / 3899 सिद्धाण नमुक्कारो जीवं मोएति0 ॥ 3900 ॥ 989 // सिद्धाण0 धन्नाण0 ॥ 1 ॥ 990 सिद्धाण एवं खलु0 / / 2 / / 991॥ सिद्धाण0 सव्व0 मंग0 बितियं 0 / / 3903 / / 992 (3905 परतः ) 996-997 998-999 नियुक्तिगताः, कोट्या0 3911| 12-13-14 / ( 3200 परतः ) 1004-5-6-7-8 नियुक्तिगताः कोट्या 3920 - 1-2-3-411009-10-11-13 ni0 को 0 | 3925-6-7-8 | ni0 1014-5-6-7 ko0 3929-30-31-32 ( नियुक्तिगाथाङ्का अत्र शोधिता ज्ञेया न मुद्रिता: ) इति श्रीमुद्रितविशेषावश्यकत्रुटितगाथाः विशेषा वश्यक गाथाः [ ॥ 52 ॥ Page #55 -------------------------------------------------------------------------- ________________ विशेषा ***** गाथा: श्रीमलधा (1137 वर्षे कूर्चपुरीयजिनेश्वरशिष्यजिनवल्लभगणिकृते तद्भक्तनेमिकुमारेण लिखिते यतिदिष्टाः । वश्यक _पुणासत्कताडपत्रीयपुस्तके लेखकक्षिप्ता प्रशस्तिः ) ॥ 1 ॥ जंतुनिवहस्य कृतप्रमोदगांगावतारपतावन चार । यस्याधुनाऽपि स मुनिप्र्भुराम्र्देव्ः॥2॥ प्रसात्पाग-सदास देवसरि [ 2 समजनि]. | विस्फूर्जितं यस्य गुणैरुदात्तैः, शाखायितं शिष्यपरंपराभिः । पुष्पायितं सद्यशसा स सूरिर्जिनेश्वरोऽभूद्भविकल्पवृक्षः ॥ 4 ॥ शाखाप्ररोह इव तस्य vivRddhshuddhbuddhicchdprcyvNcitjaatytaapH| शिष्योऽस्ति शास्त्रकृतधीर्जिनवल्लभाख्यः, सख्येन यस्य विगुणोऽपि जनो गुणीस्यात् । / 5 ॥ | इतश्च-दृढप्र वा(भावो)vittaavkaashH,svvismRtivyaaptdigntraalH| क्षात्रः पवित्रः प्रथितोऽत्र धान्यां,वंशोऽस्ति तुन्ग्ग्ःस्फुत्त्भूरिप्र्वा॥6॥है तत्राभूतां भूतलावाप्तकीर्ती, श्रद्धावन्तौ धार्मिको धर्मशुद्धौ । लोकाचाराऽबाधयाऽऽरब्धवृत्ती, धीमानेको धिज्जटः फेरुकोऽन्यः ॥ 7 ॥ | अन्येऽपि चे रामसुताः, प्रसिद्धिभाजो बभूवुरुपशमिनः । साहससंधिक अंदुकनामानो मान्य्ज्ञ्मान्याः॥8॥ अपरौ च तीव्रतपसौ, विशुद्धवृत्तेः प्रसिद्धसत्यस्य । कुलचंद्रस्याभवता, पुत्रौ जिनदेवजसदेवौ ॥ 9 ॥ | सर्वेऽपूर्वागमिकवचनाकर्णनाख्यानपाठ-प्रौढोत्साहाः प्रिहृत्म्हार्म्भ्मिथ्यात्व्कृत्याः। 4 ॥ 53 ॥ | अर्हत्पूजासुविहितजनोपास्त्यविच्छिन्नवाञ्छा, याथातथ्यस्फुटपरिगताशेषजीवादितत्त्वाः ॥ 10 ॥ ***USHIRIK***% Page #56 -------------------------------------------------------------------------- ________________ विशेषावश्यक गाथा: श्रीमलधा- कनकमिव परीक्ष्यानेकचा धर्ममन्यं, प्रकटमघटमानं चावगत्य स्व्म्त्या। यतिदिष्टाला जिनवचसि विशुद्धे युक्तियुक्ते च चेतो, विदधुरमलयोधं ये विनश्यद्विरोधम् ॥ 11 ॥ ॥ 54 // रि विस्तारि पापमलवारि यश प्रसारि । 5 नेत्रानुकारि भवदारुविदारि हारिहानप्रदानमपराखिलदानसारम् ॥ 12 ॥ | विबुध्य युद्धथा सिद्धान्तभक्त्या तैरिति पुस्त0 ॥ 13 ॥ णि शुभैः साध्ये च स्त्स्न्ग्ग्मे। | कस्याप्येव विलोकितस्य सुकृतः पुंसः शिवप्रापिणो, जायेतापरकार्यवर्जनवतो ज्ञानप्रदानोधर्म ॥ 14 ॥ एकवस्तुवि0 तैः पाणिपङ्कजतले भ्रमरीच लक्ष्मीरारोपिता त्रिभुवनं गमि0 उन्मूलिताश्च विपदः पदवी च लम्धा,मोक्षस्य यैर्जिनमतं प्र्विलेख्य्0॥16॥ पाणि रन पुस्तको नाम । जनैः ॥ 17 ॥ ॥ इति मंगलमस्तु ॥ CORSIC4368 जन्य ॥ 54 ॥ Page #57 -------------------------------------------------------------------------- ________________ श्री नन्दी चूर्णौ ॥ 1 ॥ श्रीनन्दी सूत्रस्य चूर्णिः OM नमो वीतरागाय । सव्वसुतखंधतादीणं मंगलाधिकारे दित्ति वक्तव्वा णंदणं णंदी, नंदति वा अणापत्ति नंदी, नंदी पमोदो हरिसो कंदप्पो इत्यर्थः, तस्स य चतुव्विधो शिक्खेवो, गयाओ णामठवणाओ, दव्वणंदी जाणगो अणुवउत्तो, अहवा जाणगभवियसरीरवतिरित्तो बारसविहतूय्यसंघातो इमो भंभा मुकुंद मद्दल कळंब झल्लीर हुडुक कंसाला । काहल तिलिया वंसो पणवो संखो य बारसमो ॥ 1 ॥ भावणंदी, दिसद्दोवउत्तभावो अहवा इमं- पंचविहणाणपरूवगं णंदित्ति अज्झयणं, तं च सुतंसेण सव्वसुतब्भंतरभूतं तं च सव्वसुतारंभेसु विग्घोवसमणत्थमादीय मंगलट्ठे पयुज्जति, तस्स य मंगलठ्ठाणावसरपत्तस्स गुरोर्वा विणेयस्स अत्थसुयगोरखुप्पायत्थं अविच्छेयसंताणागयसुयप्पदरिसणत्थं इमं थेरावलियं कद्देत्ता ततो से अत्थं कथयंति, सव्वे सुतत्था य जतो तित्थकरप्पभवा अतो भत्तीए पण्णावगसावगपाढगचिंतगा य पढमताए नमोकारं करेत्ता भणति 'जयति' गाथा (*1 गाथा 2 पत्रे ) सोतिंदियादिविसयकसायपरीसहोवसग्गा व घातिकम्ममट्टप्पगारं वा परप्पवादिणो य जेतेंसु वा जयतित्ति भण्णति, जगति-खेत्तभावो तंमि जे जीवे तेसिं जाओ जोणीओ सच्चित्ताचित्तसीत संबुडादियाओ चतुरासीइलक्खविहाणा वा विविद्दपकारेहिं जाणमाणो वियाणओ, अहंवा जेहिं कम्मेहिं जाए जोणीए उववज्जइ तं जहा जाणतित्ति विसिहो जाणगो वियाणगो, अहवा जगग्गहण्णातो धम्माधम्मागासपोग्गलग्गहणं, जीवत्ति सव्व श्री वीरस्तुतिः ॥ 1 ॥ Page #58 -------------------------------------------------------------------------- ________________ श्री नन्दी चूर्णौ ॥ 2 ॥ POR जीवग्गहणं, जोणित्ति जीवाजीवप्पत्तिट्ठाणं, जहा जं उप्पज्जति विगच्छति धुवं वा तं तत्थ सव्वं जाणतित्ति वियाणगो, अनेन वचनेन । केवलणाणसमत्थो तो सव्वभावे सव्वहा जाणतित्तिख्यापितं भवति । 'गुरु' ति जगति सव्वसण्णिलोगो तस्स भगवानेव तेण गुरू, कथं 1, उच्यते, गृणाति शास्त्रार्थमिति गुरुः ब्रवीतीत्यर्थः, तिरियमणुयदेवासुरपीरसाए धम्ममक्खाइ, जो वा जं पुच्छइ तं सव्वं कथयति तेण गुरुरेव, अनेन वचनेन परोपकारित्वं प्रदर्शितं भवति, जगा-सत्ता ताण आणंदकारी जगाणंदो, कथं ?, उच्यते, सव्वेसिं सत्ताणं अवावायणोवदेसकरणत्ता, जतो भणितं 'सव्वे सत्ता ण इंतव्वा णप्परियाबेयब्वा ण परिघेत्तव्वा ण ajjAveyavva'tti, बिसेसतो सणणं धम्मकथणत्ताओ आणंदकारी, ततो निसेसतो भव्वससाणेति, अनेन वचनेन हितोपदेशकत्वं दर्शितं भवति, जगा-सत्ता ते अण्णेहिं परिभविज्जमाणे रक्खइति जगणाथो, कहूं ?, उच्यते, मणोवयणकायेहिं कतकारिताणुमतेहिं रक्खंतो जगणाहो भवति, अनेन वचनेन सञ्चपाणीणं सणाहता दंसिता । ' जगबंधु' ति जगा-सत्ता तेसिं बंधू, कहूं ?, उच्यते, जो अप्पणी परस्न वा आवतीएवि ण परिच्चयति सो बंधू, भगवं च सुवि परीसहोवसग्गादिसु विज्जमाणोवि सत्तेषु बंधुत्तं अपरिचयंतो ण विसंघेइत्ति अता जगबंधू, अनेन वचनेन सव्वसत्तेसु सबंधुता दंसिता भवति । 'पितामहो' त्ति, जो पिउ पिया सो पितामहो, सो य भगवं चैव सव्वसत्ताणं पितामहो, कथं 1, उच्यते, सव्वसत्ताण अहिंसादिलक्खणो धम्मो पिता रक्खणतातो, सो य धम्मो भगवता पर्णातो अंतो भगवं धम्मपिता, एवं च सव्वसत्ताणं भगवं पितामहो भवति, अनेन वचनेन धम्मं पडुच्च आदिपुरिसत्तं ( दर्शितं भवति, एतीए गाहाए पच्छद्धस्स पाढतरं इमं 'जिणवसभो सललियवस भविक्कम गती । महावीरो' जिण एव वसभो जिणवसभोत्ति संजमभारुन्वहणो, चंक्रमतो सुभावसंचारेण क्रिया सललितं भण्णति, वामदाहिणाणं वा पुरिमपच्छिमचलणाणं जं कमुक्स्खेवकरणं स विक्कमो भण्णति, दुपदस्स पुण एगचलणुक्खेवा चैव विकमो, सेस चैव कंठ्यं ॥ किच- 'जयै सु श्री वीरस्तुतिः ॥ 2 ॥ Page #59 -------------------------------------------------------------------------- ________________ श्री श्री नन्दीचूर्णी ॥ 3 ॥ ताणं' (12-15) गाहा, रागदोसादिअरी जिणतो जितेंसु वा जिव्वैत्ति, सव्वसुताणंति सुतणाणत्थाणं भगवंततो पभवोत्ति पसूती, *I संघस्तुतिः अणिढवयणपरिहारातो पच्छिमोवि अपच्छिमो भवति, अवा पच्छाणुपुवीए अपच्छिमो वीरो उसभो पच्छिमा, अविसिट्ठसण्णिजीवलोगस्स वा, अहवा सम्मादविमादिसंजुत्तो संजतलोगस्स गुरू, महं आया जस्स सो महप्पा, सो य अकम्मवीरियसामत्थतो महात्मा, केवलादिविसि। ठुलद्धिसामत्थतो वा महात्मा, किंच 'भई सव्व' गाथा (*3-23) भावतो भाविता भद्रं तं भगवतो भवउत्ति, लोगो-अदुविधोवि लोगमाणिक्खेवो भणितब्बो, सेसं कंठ्यं । इमं संघस्स रथरूवंग 'भई सील' गाथा (*6-43) रहो सामन्नतो पंचमहव्वयमैतो ओसितेति तस्सद्वारससीलंगसहस्सुसिता जत-ल पडाता बारसविधो तवो इंदियणोइंदियो य णियमो, एते अस्सा, सज्झायसहा दिघोसो, सेस कंठ्यं । संघस्सव इम-चकवर्ग 'संजम' 31 गाहा (*5-43 ) विसुध्धभावचकस्स सत्तरसविधो संजमो तुंब, तस्स बारसविधो तवो मता अरगा, पारियल्लंति-जो बाहिरपुट्ठस्स बाहिर भूमी सा सो संमत्तं कतं, जम्हा अण्णाहं चरगाइएहिं जेतुं ण सकति तम्हा एयं जयति अप्पडिचकं च एयं, णमो एरिसस्स चकस्सेति । इमं. | संघस्सव णगररूवर्ग 'गुणभवणगहण' गाथा (4-42) संमि पुरिससंघणयरे इमे गुणा पिंडविसुद्धिसमितिगुत्तिदन्वादिअभिग्गहमासादिपडिमा गोयरे य एमादि उत्तरगुणा, तमि संघणगरे भवणा कया, भवणत्ति घरा, तेहिं गहणत्ति णिरंतरं संठिया घणा, तं च संघपुरिसणगरं अंगाणंगादिविचित्तसुयरयणभरियं खयोवसमियादिसम्मत्तमैयरत्थायायो मिच्छत्तादिकतवरवज्जियत्तणओ विसुद्धाओ, मूलगुण ॥ 3 चरित्तं च से पागारो, सोय अखंडोत्ति अविराधितो णिरइचार इत्यर्थः, सेसं कंठयं । इमंपि संघस्सेव पठमरूवर्ग 'कम्मरय' गाथा (*7-44) ॥ कम्म एव रयो कम्मरयो अथवा जं पुव्वं बधं तं कम्मं बज्झमाणं रयो तं सव्वंपि जलोहमिव कल्प्यतेऽथवा पुववध्धं कम्मं बद्धं बज्झमाणं च Page #60 -------------------------------------------------------------------------- ________________ घपयुमो, जस अगान्ति परिका संघस्स जसको रणसक्का सति श्री 13/ जलाहो ततो विनिग्गतो संघपयुमो, तस्स णालो सुत एव रयणं सुतरयणं तं से णालो कतो, पंचम्महव्वया जमा, थिरत्ति दढा, ते कण्णियत्ति 3 श्री नन्दीचूर्णी । बाहिरा पत्ता कया, गुणा-मूलुत्तरगुणा जस्स अणेगविधा तेहिं गुणेहिं अन्भहितस्सत्ति अधिकयोगयुक्तस्य गुणकेसरालस्स-मूलादिगुणकेसरायु है मंघस्तुतिः ॥ 4 ॥ तस्य इत्यर्थः । 'सावय' गाथा (*8-44) परिखुडत्ति परिकरियस्स, जिणसूरस्स धम्मकहणक्खाणतो जेण प्रबोधितं अणेगसमणसहस्सा । य से अभितरपत्ता कता, एरिसस्स संघपउमस्स भद्रं भवतु । इमं संघस्स चंदरूवर्ग 'तवसंजम' गाथा (19-45) संघचंदस्स मियो णाम । तवसंजमा तेहिं लंछिओ, अकिरियत्ति-णत्थियवादी ते राहुमुहं तेहिं अधरिसोत्ति ण सको घेत्तुं णिकचंति-सव्वकालं संकादिविसुद्धं सम्मत्तं & से जोण्हा, सेस कंठ्यं । संघस्स सूररूवगतिमं 'परतित्थिय' गाहा (*10-45) हरिहरहिरण्णसक्कोलूगचरगतावसादयो 'परतित्थिय' गाथा (*10-45) तेसिं णाणतेयपभं सुतादिणाणप्पभा.पणासेति, तवतेयकरणातो य अतिवदित्तिमति लेसत्ति रस्सीतो सुताईणाणुज्जो 19 यसंपुण्णस्स य इमंमि जए संघसूरस्स भदं भवतु, सेस कंठ्यं । इमं संघसमुद्दरूवगं 'भई धिति' गाथा (*11-45) जलवढियंतरा जर। मणं सा वेला सा य मेरावि भण्णति, एवं संघसमुहस्स धितिवेला ताए परिवुडोत्ति वेढितो, वायणासज्झायजोगकरणं मगरो परप्रवादोपस-1 | ग्गादिभिन्न क्षुभ्यते, रुंदो-महंतो, सेस कंठयं । इमं संघस्स मेरुरूवर्ग, तस्स य पव्वयस्स इमे अवयवा-पेढं मेहला उस्सितो सिला मेहलासु । | कूडो मेहलाए वणं गुहा गुहासु य मिगिंदा सुवण्णादिधायवो णाणादिविविधदित्तोसहिपज्जलितो णिज्झरा य सलिलजुत्ता कुहरा य से मयूरादिपाक्ख-IK 18| उवसोहिता अणुवघातिविज्जुल्लतोवसोभितो य सो य कप्पादिरुक्खुवसभिता य, अंतरंतरेसु य वेफलियादिरयणसोभितो, एतेसिं पदाणं ॥ 4 ॥ | पडिरूवेण इमाहिं छहिं गाहाहि उवसंथागे 'सम्मैंसण' गाथा (*12-45) 'णियम गाथा (*13-45) 'जीवदया' गाथा (*14-45) 'संवर' गाथा (*15-46) 'विणय' गाथा (*16-46)'णाणवर' गाथा ( *1746 ) संघपव्वयस्स सम्मैंसणं चेव वैरं, तं च ESTOUCHS SCREESO Page #61 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णौ ॥ 5 ॥ | संकादिसल्लरहियत्तणयो दढंति चिरवट्टियं, कई ?, विसुज्झमाणत्तणयो अतीव avagAu~ti वृत्तं भवति एतं पेढं, धम्मो दुवि। मूलत्तरगुणे, सोय दुविधोऽवि वरोति पधाणो, तत्थुत्तरगुणधम्मो रयणा तेहिं मंडिता जे मूलगुणा ते चामीकरहि तं सुवण्णं, तम्मयी मेहला तथा जुयस्स महेलागस्त, 'णियमो ऽत्ति इंदिए अणेगविधो सो य नियमो सिलायलो, तेहि चैव उस्सितो असुभज्झवसागविरहितत्तणओ कम्मविसुज्झमाणत्तणतो वा उज्जलसुत्तत्थाणुसरणदो य उज्जलं-दित्तिमं चिंतिज्जइ तेण दित्तं तं चैव कूडंति-चित्तक्रूड तस्स णंदेइ जेण वणयर जोइसभवणवेमाणिया व तेण णंदणं, वर्णति-वणसंड, तं वल्लिबिताणाणेगः सहिसतेहि य गहणं पत्तयपल्लवपुप्फफलोचचतेहिं मणहारितणतो मणहरं, गंधतो सुरभिगंध, सीलवणसंडेवि जम्हा सदैव णंदंति प्रमोदंति रमंतीत्यर्थः विविहलद्धिविसेसतो. य मणहरं सीलवणं विसुद्धभावत्तणताय सुगंध, जहां दव्ववणसंडे गंधिण उद्घुमायंति व्याप्त तहा सीलगंधण संघस्स गंधुद्धुमायस्स किया, जं पत्वया सण्णं सिलारुक्खगहणं तं कंदरंति भावो, जीवेसु दयाकरणसुंदरं जं तस्स कंदरं, तत्थ य उप्पाबल्ले य दरितोत्ति जीवदयाकरणदपितोत्ति वृत्तं भवति, को य सो, मुणिगणो मैदो परपवादसासणसंघमयाण इंदो, कथं 1, सियवादओत्ति सभावत्तणतो हे उत्ति पक्खवंति कारणं वा ते सयग्गसो सुत्ते भवति, ते य हेयवो घातू, ते य । पगति परूवणगुहाए, सा य परूवणगुहा णाणादिरयणादिएहिं दित्ता खेलोस हिमादितोसधीहि वा दित्ता, स हि गुरुस्स संघस्स, संवरोति । पच्चक्खाणं तं चैव जलं -सलिलं, किंचि पव्वययातो ऊसरितं उज्झरे, इधावि खओवसमपभावातो वयोवसमियं उज्झरं, तातो पलंबिता खयो। वसमियसंवरदगधारा तेण विरायए सोभयतित्ति । सावगजणा पौरोत्ति- बहुः प्रचुरः सेओ य गीयज्गुणीए परवतित्ति रडती ते चेव मोरा णाडगादीहि य णच्चति, जे पत्र्वयस्स अहे समप्पदेस रुक्खा दुर्गं च तं कुहरं, एवं संघपव्वयस्स व्हाणमंडवादी कुहरंति, विणयकरणतातो विणणतो मुणी सो य विजयकरणतेण फुरयंत चैव फुरितं विज्जुतंति - चकासियं तं च ओज्जलंति निम्मलं तेण उज्जलंतेण संघसिहरं जलियामेव लक्खिज्जइ, संघस्तुतिः ॥ 5 ॥ Page #62 -------------------------------------------------------------------------- ________________ श्री नन्दीचूणौ~ खबर C+ C संघसिहरं व पावयणिप्पुरिसा दहब्वा, तत्थ य विविधकुलुप्पण्णसाहवो कप्परुक्खखारासवादिलद्धिफलेहि य फलभरा द्धिहेतुठ्ठिया ।8। तीर्थकर गणधराला साधवो कुसुमिता गुणा वणत्ति दट्टब्वा, मतिमुतादिणाणा वरेत्ति-पहाणा तच्चेव णाणावेरुलियादिरयणादिव कंता, कंता इति कंतिजुत्ता. कंतादि णामावली जुत्तत्तणया चेव सविसएण जीवादिपयत्थसरूवोवलंभतो दिप्पंति, णाणत्स मलो णाणावरणं तम्विगमतो य विगतमलं चूलामणिरिव सिहरोवरि चूला, सो य NANAtisaya'tyasarUvovalaMbhaguNohajuyA जुगप्पहाणपुरिसा चूला इति, एवं संघपव्वयस्स पेढादिचलपज्जवसाणकाप्पयस्स वदामि विणयप्पणतोत्ति छण्हवि गाहाणं, एत्थ य पति-एवं चरमतित्थगरस्स संघस्स तप्पणामे कते इमा अवसरापण्णा आवली भण्णति, सा तिविधा-तित्थगर0 गणधर0 थविरावली, तत्थ तित्थगर0 दसणत्थं इमं भण्णति 'वंदे उसमें 'विमल' गाथाद्वयं (18.19 / 47) कंठ्य, चरमतित्थगरस्स इमा गणधरावली, 'पढमेत्थ इंदभूती, बीए पुण होति अग्गिभूतित्ति । ततिते य वाउभूती, ततो वितत्ते सुधम्में य (20-48) मंडिय मोरियपुत्ते अकंपिते चेव अयलभाता य । मेतज्जे य का पहासे गणहरा होंति वीरस्स 21-48) एत्थं गणधरावलीतो सुधम्मातो थेरावली पम्वत्ता, जतो भण्णति 'सुधम्म अग्गिवेसाणं ॥ सिलोगो (123-48) समणस्स f0 महावीरस्स कामवगोत्तस्स सुधम्मे अंतेवासी अग्गिवेसायणसगोत्ते, सुधम्मस्स अंतवासी जंबुनामे कासयगोत्तेण, जंबूणामस्स अंतवासी पभवे कच्चायणसगोत्ते, पभवस्स अंतेवासी सज्जभवे वच्छसगोत्ते, जसभई गाथा (24-49) सेज्ज। भवस्स अंतवासी जमभद्दे तुंगियायणवग्यावच्चसगोत्ते, जसभहस्स अंतेवासी इमे दो थेरा-भबाह वाईणतिसगाचे संभूइविजए य माढरस-IXI गोत्ते, संभूतिविजयस्स अंतवासी थूलभदो गोतमसगोत्ते 'एलावच्च' गाथा (25-49) थूलमहस्स अंतेवासी इमे दो थेरा-महागिरी । | एलावच्चसगोत्ते सुइत्थी य वासिहगोत्ते, सुहत्थिस्स सुट्टितसुप्पडिबद्धादयो आवलीते जहा दसासुते तहा भाणियञ्चा, इह तेहिं अहिगारो पत्थि ॥ C % Page #63 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णौ ॥ 7 ॥ महागिरिस्स आवलीए अधिगारो, महागिरिस्स अंतेवासी बहुलो बलिस्सहो य दो जमलभातरो कासवसगोत्ता, तत्थ बलिरसहो पावयणी जातो, तस्स थुतिकरणे भणियं 'बहुलस्स सरिव्वयं वंदे' सरिवव्यंति सरिसक्यो, वयो जुयलंमि कालं पडुच्च जा जः सरीरपरिवट्टि अवस्था सा सा पपत्तो भण्णति, 'हारियगाथा' (26-49 ) बलिसहस्स अंतेवासी साती हारियलगोत्ते, साइरस अंतेवासी सामज्जे हारियगोत्ते अहवा सामज्जस्स ओवासी संडिल्लो कोसितसगांचे 'अज्जजीयधरो' ति अज्जंति आये आद्यं वा जीयंति सुत्तं धरंति सुत्तत्यस्स अहिवई वरणावहंति उक्को, पाठतरं वा 'जीवधरं 'ति आर्यत्वात् जीवं नवरं रक्षतीत्यर्थः, अण्णे पुण भणति-संडिल्लस्स अंतेवासी जीवधरो अणगारो, सो य 'अज्जसगोत्तो' त्ति संडिल्लस सीसो, 'तिसमुद्द' गाथा । * 27-49 ) पुञ्चदक्खिणापरा ततो समुद्दा उत्तरतो वेयड्डो, एत्यंतरे खातकित्ती, | सेसं कंठ्यं, तस्स सीसो इमो 'भणगं' गाहा (28-50) कालियपुव्वसुत्तत्थं भणतीति भणकः, चरणकरणक्रियां करोतीति कारकः, सुत्तत्थे य मणसाज्झायंतो ज्झरको परप्पवादिजयेण पवयणप्पभावको णाणदंसणचरणगुणाणं च पभावगो आधारो य, सेसं कंठ्यं, तस्स सीसो इमो । 'णाणंमि daM0' गाहा (29-50 ) कंठ्या, तस्स सीसो 'वढतु' गाथा (*30-50) वडउत्ति वृद्धियंतो को य सो ? 'वायगवंसो' वायंति सिस्साणं कालिय पुव्वसुर्त्तति वायगा आचार्या इत्यर्थः, गुरुसण्णिधे वा सीसभावेण वाइतं सुतं जेहिं ते वायगा, सोत्ति पुरिसपुव्वपरंपरेण ठितो वंसो भण्णति, सो चेव जमोवज्जणतो संजमावज्जणतो व जसवंसो भण्णति, सो त अणागतवंसो इत्यर्थः, कस्स सो एरिसो वंसो?, भण्णति, अज्जणागहत्थीर्ण, केरिसाणंति पुच्छा ?, भण्णति जीवादिपयत्थपुच्छासु वाकरणे सप्पाहुडे वा पहाणाणं, एवं चरणकरणे, कालकरणेसु वा सव्वभंगविकप्पणासु, तप्परूवणाय तहा कम्मपगडिपरूवणाए पहाणाणं पुरिसाणं वड्डओ वायगवंसो, तस्स सीसो ऽजच्चजण ' गाथा (31-51 ) जच्चजणगाणं जहां कित्तिमवुदासत्थं सरीरवण्णेण वण्णितो तहा सरसपक्कमुद्दियसणिभो य स्थविराणामावली ॥ 7 ॥ Page #64 -------------------------------------------------------------------------- ________________ . स्थविराणा मावली श्री 8| कुच्छितओ वलओ कुवलयो सो य कण्हकायो, कुवलयं वा णीलुप्पलं, कुवलयं वा रतणविसेसो, रेवतिवायगोत्ति, सेसं कंठ्यं, तस्स सीसो नन्दीचूर्णौ । 'अयलपुर' गाथा (*32-51) बंभहीवगसाहीण आयरियाण समीवे णिक्खंतो सीहवायको उत्तमवायकत्तणं च तंकालसुतसंभवं, सेसं। ॥ 8 ॥ कंठं । तस्स सीसो 'जेसिं इमो' गाथा (*33-51) कथं पुण तेसिं अणुयोगो ?, उच्यते, पारससंवच्छरीए महंते दुभिक्खकाले भत्तट्ठा । अण्णतो ठिताणं गहणगुणणाणुप्पेहाऽभावतो सुते विप्पणढे पुणो सुभिक्खकाले जाते मधुराए महंते साधुसमुदए खंदिलायरियप्पमुहसंघेण जो जं संभरैत्ति एवं संघडितं कालितमुत, जम्हा य एवं मधुराय कय तम्हा माहुरा वायणा भण्णति, सा य खंदिलायरियसंमयत्ति काउं तस्सप्रतियो अणुयोगो भण्णइ, सेस कंव्यं, अण्णे भणति-जहा सुतं ण णटुं, तंमि दुभिक्खकाले जे अण्णे पहाणा अणुयोगधरा ते विणट्ठा, एगे खंदिलायरिए संथरे, तेण मधुराए अणुयोगो पुण साधूण पवत्तियोति मा महुरावायणा भण्णति, ततो 'हिम' गाथा (*34-51) हिमवंतपव्वतेण महत्तणं तुल्लं जस्स सो हिमवंतमहतो, इयरथा णास्थ अण्णो तत्तुलोति, एस मुतिवातो, उत्तरतो वा हिमवंतेणं सेसदिसासु त समुद्देण । णिवारितो जसो हिमवंतनिवारणो जसो हिमवंतोत्ति, अतो हिमवंते महतविक्कमो, कथं ?, उच्चते, सामत्थतो महंतेवि कुलगणसंघपयोयणे । तरैत्ति, परप्पवादिजयेण वा विसेसलद्धिसंपण्णत्तणतो वा महतो विक्कमो, अथवा परीसहोवसग्गे तवविसेसे वा धितिए ते परकमंतो अणत। गमपज्जवत्तणयो अणंतं वा सुतं महंत, हिमवंतगाम वंदे, सेस कंठ्यं, किंच-'कालिय' गाथा ( *35-52 ) हिमवंतो चेव हिमवंतखमास मणो, तस्स सीसो णागज्जुणायारितो, तस्स इमा गुणकित्तणा 'मिउमद्दव' गाथा (*36-52 ) अणुपुव्वी-सामादियादिसुतग्गहणाण काल। तो य पूरिमपरियायत्तणेण पुरिसाणुपुव्वितो य वायगत्तणं पत्तो, ओघसुतं वा उस्सग्गो तच्च आयरड, सेस कठ्यं । एयस्स सीसो भूयदिना आयरिओ सस्सिमा गुणकित्तणा तिणि गाथा 'वरकणय' गाहा (*37-52) गम्भत्ति पोमकेसरा, सेस कंठ्यं, "अङ्कभरह' गाहा (*38 ॥ 8 ॥ Page #65 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णी 5 52) बहुविणे सज्झायोत्ति अंगपविट्ठो बारसविधो अणंगपविट्ठो य कालियओकालितो अणेगविधो सो यप्पहाणोत्ति सुगुणितत्तणेण णिस्स-है स्थविरा कोत्तिकाउं, सेसं कंठ्यं, 'भृताहियत' गाथा (*39-52) भूयहितंति अहिंसा पगझंति धारेयव्वं अहिंसाभावे पगज्झता-अतीव अप्प्म्त्त्॥9॥ ताए अहिंसाभावपरिणया इत्यर्थः, सेसं कंठ्यं, भूयदिन्नस्स सीसो लोभिच्चो, तस्स इमा थुती-'सुमुणिय' गाहा (40-53) सुठ्ठ मुणि बं, किंतं ?, भण्णति-जवित्तणेण णिच्चो, परमाणू अजीवत्तणेण मुत्तत्तेण यत्ति, णो दुप्पदेसादिएहिं, वण्णादिपज्जवेहि य अणिच्चो, सुटुछ भय मुणितं सुत्तत्थं धरेति, णिच्चकालंपि स्वभाव ठिओ सब्भावो सोभणो वा भावो सब्भावो संधेज्जमाणो वा भावो सब्भावो तं ओब्भासए, & तच्चत्तण तथात्वेन इत्यर्थः, तं च लोभिज्जणाम आयरियं च, संस कंठ्यं, तस्स लोभिज्जस्स सीसो दसगी, तस्स इमा थुती-'अत्थमह। गाथा (*41-53) सा य अत्थस्स खाणी, किंविसिहस्स ?, महत्थस्स महत्थो य अणेगपज्जायभेतभिण्णो, अथवा भासगरूवो अत्थो । विभासगोवि, सम्बपज्जववित्तीकरो य महत्थो. एरिसस्स अत्थस्स खाणी दूसगणित्ति संबज्झति. सुभो समणो सुम्समणो तस्स सुस्समणस्स.4 बक्खाणंति-अत्थकहणं तंमि अत्थकहणे, सोताराण कहेइ वाणी निव्वाणी, अहवा वखाणंति-अणुयोगपरूवणं कथणं-अक्खेवमादिताहिं कहाहि धम्मकहणं, सत्थ बुहाण (कूऊहला) वि आगताणं तस्स वाणी णिव्वाणी जणेति, किमंग पुण धम्मस्सवणट्ठमागताणं ?, अथवा । पासेसु सवणत्ति कण्णा तेसु सुहं जणेइति सुस्सवणा, एवं सुहकारती(NA) वातो भण्णंति, अथवा सुस्सवणा सुहस्रवा इत्यर्थः, सेसं कंठ्यं, 18 है। इमावि दुस्सगाणणो चेव चलणथुती 'सुकुमाल' गाहा (*42-54 ) पवयणं-दुवालसंगं गणिपिडगं अस्थि सो पावयणी, गुरवोत्ति काउं च है। बहुवयणं भणियं, ससे कंठ्यं, एस णमोकारो आयरियजुगप्पहाणपुरिसाणं, विसेसम्गहणतो, इमो पुण सामण्णतो सुतविसिट्ठाण कज्जति राजे अण्णे' गाथा (#43-54) कंठ्या, एयं च णाणपरूवणज्झयणं अरिहस्स देज्जइ, णो अणरिहस्स दिज्जइ, जतो भणिता 'सेलघण' गाथा OMOMOM Page #66 -------------------------------------------------------------------------- ________________ श्री नन्दीचूण ॥ 10 ॥ ( *44-54 ) एत्थ अरिहो इमो कुडेसु अप्पसत्थवम्मसारित्था भावितेसु अवम्मसारित्था, तथा हंसमेसजलूगजाहगसारित्या अरिहा, गोभेरीआभीरीसु त पसत्थोवणतोवणीता अरहा, सेसा अणरिहा, इमस्स य णाणपरूवणज्झयणस्स परूवणे परिसा जाणगादि तिविधा जाणियव्वा, तत्थ जाणिता गुणदोसविसेसण्णू अणभिग्गहिता य कुस्सुइमतेसु । सा खलु जाणिग परिसा गुणतत्तिल्ला अगुणवज्जा ॥ 1 ॥ इमा अजाणिया-पगतीमुद्धमजाणिय मियछावयसी हिकुक्कुरगभूता । रयणमिव असंठविता सुहसण्णप्पा गुणसमिद्धा ॥2॥ इमा दुब्बियड्डाऽकिंचिन्मत्तगाही पल्लबग्गाही य तुरियगाही य । दुवियड्डिया तु एसा भणिया तिविहा भवे परिसा ॥ 3 ॥ एत्थ जाणिता अजाणिता य अरिहा ॥ एवं कयमंगलोवयारे थेरावलिकमे य दंसिए अरिहेसु त दंसितेसु दूसगणिसीसो देववायगो साधुजणहियट्ठाए इणमाह 'णाणं पंचविधं' इत्यादि ( 1 सू. 65) अस्य व्याख्या-णाति ण्णाणं अवबोधमित्तं, भावसाहणो, अथवा णज्जइ अणेण ई णाणं खओवसमखाइतभावेण जीवादिपयत्था णज्जंति इति नाणं, करणसांहणो, अथवा णज्जति एतंमिति णाणं, णाणमवि जीवोत्ति अधिकरणसाधणो, पंच इति संखा, विधिरिति भेदो, पण्णत्तं पण्णवितं प्ररूपितमित्यनर्थान्तरं, अत्थतो तित्थकरे हिं, सुत्तओ गणधरेहिं, अथवा पण्णा बुद्धी पधाणपण्णेण अवातं पण्णत्तं, सतदिट्टिणा लद्धमित्यर्थः, अथवा पहाणपण्णतो अवाप्तं पण्णत्तं, तित्थगरसमीबतो गणहरेहिं उद्धंति वृत्तं भवति, अथवा पण्णा बुद्धी ती आप्तं पण्णत्तं, तित्थगरगणधरायरियेहिं कथिज्जतं बुद्धीए पण्णत्तमिति, नंदित्तणेण अधिकर्यं णाणं संबज्झइ, जे पुव्वमुवण्णत्था पंचनाणभेया तेषां प्रतिपदमभ्युपगमे जहासद्दो, अत्थाभिमुद्दो नियतो बोध: 2 स एव स्वार्थिकप्रत्ययोपादानादभिनिबोधिकं, अथवा अतो तदभिणिबुझए तेण वाऽभिणिबुज्झए तंमि वाऽऽभिणिबोधिकं स एव चाभिणिबोधिकोपयोगतोऽनन्यत्वादाभिनिबोधिकं तथा तं सुणेति तेण वा सुणेति तम्हा व सुणेति तम्हि वा सुणेतीति सुतं, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वात् शृणोतीति श्रवणं, अवधीयत इत्यवधिः पर्षदः 11 30 11 Page #67 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णां ॥ 11 ॥ | तेण वाऽवधीयते तम्मि वाऽवधीयते अवधाणं वा अवधिः मर्यादेत्यर्थः तीए परोपनिबंधणातो दव्वादयो अवधीयते इत्यबधीः, परि सव्वतो. भावेण गमणं पज्जवणं पज्जवो मणसि मणसो वा पज्जबो2, एस एव णाणं मणपज्जवणाणं, तथा पज्जयणं पज्जयो मणसि मणसो वा पज्जयः मनः पर्यायः स एव णाणं मणपज्जवजाणं,, तथा आयो पावणं लाभो इत्यनर्थान्तरं सव्वओ आयो पज्जाओ मणसि मणसो वा पज्जायो मणपज्जायो स एव जाणं मणपज्जवणाणं, मणसि मणसो वा पज्जवा तेसु वा णाणं मणोपज्जवणाणं, तथा मणसि मणसो वा पज्जवा पज्जाया वा तेसिं ते वाणां मणपब्जवणाणं-गमणपरावतीगो लोगो भेदादयो बहुपरावत्ता । मणपज्जवमि. णाणे निरुत्तवण्णत्थमेवेति ॥ 1 ॥ तधा केवलमेगं सुद्धं सकलमसाहारणमणतं च इत्यर्थः, णाणसहो य सव्वत्थाभिणिबोधकादीण समाणाधिकरणो दट्ठव्वो, तंजहा-आभिनिबोधिकं च तं गाणं आभिणिबोधिकणाणं, एवं सव्वेसु वत्तव्वं, पुच्छा य- किमेस मतिणाणादियो क्रमो?, एत्थ उत्तरं भण्णति-एस सकारणो उवण्णासो, इमे यते कारणा- तुलसामित्तणतो सव्वकालाविच्छेद्वितित्तणतो इंदियाणिदियाणिमित्तत्तणयो तुल्लखओवसमकारणत्तणतो सव्वदव्वा दिविसयसामण्णतणतो परोक्खसामण्णत्तणतो य, तब्भावे य सेसणाणसंभवतो, अतो आदीए मैसुत्ताई कयाई, तेसुवि य मतिपुव्वयं सुतंति पुव्वं मतिणां कयं तस्य य पिट्ठतो सुर्तति, अथवा इंदियाणिदियणिमित्तत्तेण अविसिद्वेवि सति सुतेवि परोवदेसत्तणिमित्तभेदातो अरिहंतवयणकारणत्तणतो य सुतस्स मतिअनंतरं सुतंति, मतिसुतसमाणकालत्तणतो मिच्छदंसणपरिग्गहत्तणतो तव्विवज्जयसाधम्मत्तणतो सामिसाहंमत्तणतो सम्मत्ताइकालेगलाभत्तणतो यं मतिसुताणंतरं अवधित्ति भणितो, ततो छउमत्थसामिसामन्नत्तणतो य पोग्गलविसयसमभावत्तणतो य अवधिसमणंतरं मणपज्ञ्जवणाणंति, सव्वणाणुत्तमत्तणतो सव्वावसुद्धत्तणतो य विरयसामिसामण्णत्तणतो य तदंत केवलं भणितं ॥ सव्वं एतं समासतो दुविधं पच्चक्खं च परोक्खं चेत्यादि ( सू. 2-71 ) इह अप्पवत्तव्वत्तणतो पुत्रं पच्चक्खं पण्णविज्जद, इद्द ज्ञानभेदाः ॥ 11 ॥ Page #68 -------------------------------------------------------------------------- ________________ SEARCALA परोध 18 जीवो अक्खो, कथं 1, उच्यते, 'अशू व्याप्ता' विति णाणप्पणताए अत्थे असइत्ति, इत्येवं जीवो अक्खो, णाणपभावेण बोधेइत्ति भणितं । प्रत्यक्षनन्दीचूर्णी भवति, अथवा 'अस भोजने' इच्चेतस्स वा सव्वे असइत्ति अक्खो, पालेति भुंक्ते वेत्यर्थः, अक्खं पति वट्टइत्ति पच्चक्खं, अणिदियन्ति । ॥ 12 ॥ वुत्तं भवति, चसहातो य सो अवधिमादिभेदो दट्ठव्वो, अक्खातो परेसु जं णाणं उप्पजइ तं परोक्खं, तं चेदं, चसद्दातो इंदियमणोणिमित्तं दृट्ठव्वमिति ॥ से किं तं पच्चक्खं ? (3-75) पुच्छा, सेत्ति सः पच्चक्खणाणभेया 'किन्तं' ति पारिपण्हे, कतिभेदंति वुत्तं भवति, तं च किंसरूव?, आयरिओ तंजहेत्येवमादि, इंदियाणं सव्वातप्पएसेहिं स्वावरणक्खतोवसमातो जा लद्धी तं ताविंदियपच्चक्खं, तं पंचविधं, (4-76) पर आह-णणु दविदियावत्थियपदेसमेत्तग्गहणतो सेसप्पदेसेसु पुण उवलद्धीखयोवसमा णिरत्थभावा भवति, आयरिय आह-ण एवं, पदीवदिढतसामत्थतो, जथा चतुसालभवणेगदेसजालितो पीवो सव्वं भवणमुज्जोवेति तथा दविदियमित्तपदेसविसयपडिबोधितो सव्वातप्पदेसोपयोगपरिच्छेययो खओवसमसाफल्लया य भवैत्ति ण दोसो, भाविदिओ य वावारपच्चक्खत्तणतो, एतं पच्चक्खं, परमत्थतो पुण चिंतमाणं एवं परोक्खं, कम्हा ?, जम्हा परा-दग्विदिया, भाविदियस्स य तदधिणतणतो, 'णोइंदियपच्चक्खं' ति (सू 5-76) इंदियाइरिवं, तं तिविहं, एवमादी अवहित्ति मज्जाया, सा य रूविदव्वे, सुभिरूवत्ति वयणातो, तेसु णाणं ओधिणाणं भवपच्चैयंति (6-76) (7-76) भणिते, गणु ओधी खयोवसमिते भावे णरगादिभवो सो उदइए भावे कथं भवपच्चैतो भण्णति ?, उच्चयते, सोवि खयोवसमितो चेव, किन्तु सो चेव खयोवसमितो गरगदेवभवेसु अवस्सं भवैत्ति, दिलुतो पक्खीणं आगासगमणं व, एवं भवपच्चैतो भण्णति, (सु.8-76) खतोवसमितो पुण णरतिरियाणं, तेसु णावस्सं उपज्जइत्ति, खयोवसमभावे केई, खयोवसमसरूवं च सुते पेव भणियं, 'को हेतु' ति इदि सो य खयोवसमो गुणमंतरेण जहा गगणम(भ)च्छादिते अधापवित्तित्तो छिदेणं दिणकरकिरणव्व विणिस्सित । 5 ॥ 12 ॥ *555 Page #69 -------------------------------------------------------------------------- ________________ भी नन्दीचूणों दव्वमुज्जोवंति तथा अवधिआवरणखयोवसमे त अवधिभी अधापवित्तितो विण्णातो, 'गुणपडिवत्र' इत्यादि, उत्तरुत्तरचरणगुणविसुज्म-I अवधिज्ञानं माणवेक्खातो अवधिणाणदसणावरणाण खयोवसमो भवति, तक्खयोवसमेण अवधि उपज्जड, 'अणुगामियंति अणुगमणसीलो अणुगामितो ॥ 13 ॥ तदावरणखयोवसमातप्पदेसविसुद्धगमणत्तातो लोयणं वा, अनगतंति जला जलंत पव्वतंतं पव्वता, अविसिट्ठो अंतसदो, एवं ओरालियस रीरंते ठितं गतंति एगर्3हे, तं च आतप्पदेसफड्डुगावहि एगदिसोवलंभातो य अंतगतमोहिणाणं भण्णति, अथवा सव्वातप्पदेसविसुद्धेसु ओरालियसरीरगतेणं एगदिसिपासणं गतंति अंतगर्त भण्णति, अहवा फुडं. परमत्थो भण्णति-एगदिसावधिउवलखेत्तातो सो अवधिपुरिसो अंतगतोत्ति जम्हा तम्हा अंतगतं भण्णति, मझगतं पुण ओरालियसरीरमज्झफङ्कगविसुद्धीतो सव्वदेसविसुद्धीतो वा सव्वदिसोवळंभत्तणतो मज्मगतोत्ति भण्णति, अथवा उवलदिखेत्तस्स वा अवधिपुरिसो मज्झगतोत्ति, उक्क' ति dIvitA'cuDali'tti तणपिंडी अग्गे पज्जलिता आलातं विदारयं जलतं मणि वा जलिंति 'जोइ' ति मल्लगादिवियं अगणि जलंत "पदीवोऽत्ति दीवतोत्ति पुरतोत्ति-अग्गतो 'paNollaNaM'ti णुद प्रेरणे हत्थगहियस्स डंडगठितस्स वा परंपरेण नुदन्नित्यर्थः, 'मग्गतोऽत्ति पिट्टतो ऽअणुकणति हत्यगहितस्स संडगगहियस्स वा अणु । पच्छा वा कडणंति, पासतोत्ति दाहिणे वा वामे वा पासे दोसु वा सयं जमलाढतं 'परिकड्डियं' ति हत्थदंडगठितं वा परिपासओ ठितस्स कट्टणं, | सीसो पुच्छति 'अंतगतस्स य' इच्चादि, आयरिय आह-पुरतो, इच्चादि, सव्वतात्ति-सव्वासुवि दिसिविदिसासु समंता इति सव्वातप्पदेसे|सुवा विसुद्धफड्डुगेसु, वा, अहवा सव्वतोत्ति सव्वासु दिसिविदिसासु सव्वातप्पदेसफड्डुगेसु त, स इति णिदेसो अवधिपुरिसस्स, मंता इति । णाता, अहवा समं दव्वादयो तुल्ला अत्ता इति प्राप्ता इत्यर्थः, गच्छंतमणुगच्छइत्ति, अणाणुगामितं संकलापडिबद्धावियपदीवो- ॥ 13 ॥ ट्रव्य तस्स य खेत्तावेक्खखयोवप्तमलाभेण अगाणुगामितं, परंतंति समंतयो अगणीपासेणं तस्स य जोइस्सा सव्वदिसिविदिसासु 4%95%लवा Page #70 -------------------------------------------------------------------------- ________________ श्री नन्दीचूण ॥ 14 ॥ समता परिघोलणंति- पुणो 2 ito2 परिसक्कणं । वर्द्धतं बुड्ढी तं पुव्वावस्थातो उवरुवरि वद्धमाणंति, तं च उस्सण्णं चरणगुणविसुद्धमवेक्खत्तणतो । पत्थज्झवसाणट्ठाणात जदि पसत्थलिस्सामणुगता भवंति, पसत्यदव्वले साहिं अणुरंजियं चित्तं पसत्थज्झवसाणं भण्णइ, पसत्थज्झवसाणातो य चरणातोय चरणातविसुद्वीतो य चरणपच्चतलद्वीणं वड्डी भवति, इमाओ य जहण्णमुकोस विमज्झमोहिवडिदंसणगाहाओ जहा पेढियाए, हाणित्ति हस्समाणं पुव्वावत्थातो अधोऽधो हस्समाणं, तं च वद्रुमाणविपक्खतो भणितव्वं, अप्पसत्थलेस्सोवरंजित चित्तं अणेगासुभत्यचिंतणपरं चित्तं संकिलिडं भण्णति, उप्पणोद्दिणाणस्स पुणो पातोत्ति परिवाती भाव इत्यर्थः तं च खत्तविसेसेओवलंभेण भण्णति, ते य इमे असंखयंगुलभागादीया, दुप्पभिति जाव णवत्ति अंगुलपुहुत्तं भण्णति, दो हत्था कुच्छी, पडिवातिणो जाव उक्कोसो लोगमेत्तए वा अपडिवादित्ति सोवित्तविसे सोवलंभातो चेव णज्जइ, अतो भण्णति अलोगस्स एगमवित्ति, अविपदत्यो संभावणे, किमुत दुपदेसादिउवलंभे इत्यर्थः, वित्थरेण खयोवमनविसेसतो असंखेज्जविमोद्दिणाणं, ओहिमादिगतिपज्जवसाणं वा चउद्दस विधवित्थरो, ते पडुच्च इमं चउब्बिहं समासतो भण्णति, 'दुव्वादि ' दव्बाओ अधिणाणी जहण्णेणं तेयाभासंतरे अनंते दव्वे उवलभड, उक्कोसतो सम्वरूविदव्वाई, जाणइत्ति णाणं, तं च जं बिसेसग्गाहगं तं णाणं, सागारमित्यर्थः, दंसेइत्ति दंसणं, तं च जं सामण्णग्गाहर्गं तं दंसणं, अणागारमित्यर्थः, खेत्त । कालतो य सुत्तसिद्धं, भावतो अधिणाणी जहण्णेण अणंते भावे उबलभद्द, उक्कोसतोवि अनंते, जण्णपदातो उफोसपदं अनंतगुणं, उक्कोसप। देवि जे भावा ते सव्वभावाणं अनंतभागे वति, ओधी भव (*56-98) गाहा-दव्वतो बहुविकप्पा परमाणुमादियविसेसतो, खेत्ततोवि अंगुल - असंखेयभागविकल्पादिया, कालतोबि आवलियासंखेज्जभागादिता, भावतोवि वण्णपज्जवादिया । मणपज्जवणाणमिदाणिं, तस्स सरूवं वणितमादीए, इदाणिं सामी विसेसिज्जइ पुव्वसुत्तेहिं अवधिज्ञानं ॥ 14 ॥ Page #71 -------------------------------------------------------------------------- ________________ श्री 'किं मणुस्स' (17-99) इत्यादि, समुच्छिममणुस्सा, गब्भवतियमणुस्साण चेव वन्तपित्तादिसु संभवंति, कम्मभूमगा पंचसु भरहेसु * नन्दीचूणौं दमनःपर्यव पंचसु एरवएस पंचस महाविदेहेस य, हेमवदादिस मिटुणा ते अकम्मभूमगा, तिणि जोयणसता लवणजलमोगाहित्ता चुलहिमवंतसिहरिपाद- मानं ॥ 15 ॥ पदिहिता एगोरुगादिकछप्पण्णांतरदीविगा, किं पज्जत्ताणं अपज्जत्ताणंति-पज्जत्तीणाम सत्ती, सामत्थतो य पुग्गलदब्बोवचया उप्पज्जइ, tAoC य छप्पज्जत्तीओ,ता आहार0सरीर0इंदिय0आणपाण0भासा0मणपज्जत्ती चेति,तत्थ एगेन्दियाणं चौरो,विगलिदियाणं पंच,असंणीण संववहा। रतो पंच चेव, सणीयं च छ तत्थ आहारपज्जती णाम खलरसपरिणामसत्ति, आहारपज्जत्तीए सत्तधातंतया परिणामसत्ती सरीरपज्जत्ती.18 | पंचण्हमिंदियाण जोग्गा पोग्गला विचिणिंसु अणाभोगनिव्वत्तितवीरियकरणेण तब्भावापायणसत्ता इंदियपज्जत्ती,(उस्सास) पोग्गलजोगाणापाणूण, भासा जोग्ग गहणणिसिरणसत्ती भासापज्जत्ती, मणजोग्गे पोग्गले घेत्तण मणत्ताए परिणामणणिसिरणसत्ती मणपज्जत्ति, एताओ पज्जत्तीओ पज्जत्तीणामकमोदएणं निव्वत्तिजंति, ता जेसिं अस्थि ते पज्जत्तया, अपज्जत्तयणामकम्मोदएणं अणिहिता ता जेसिं ते अपज्जत्तया, अप्पमत्तसंजमा । जिणकल्पिता परिहारविसुद्धिया अधालिदिया पडिमापाडवण्णगा य, एते सततोवयोगोवउत्तत्तणतो अप्पमत्ता, गच्छवासिणो पुण पमत्ता, कण्हुइट अणुवयोगसंभवतातो,अथवा गच्छवासी णिग्गता य पमत्तावि अपमत्तावि भवंति,परिणामवसतो,इड्विपत्तस्सेति आभोसधिमादिअण्णयरैड्विपत्तस्स । मणपज्जवणाणं उप्पज्जइ, अथवा ओषिणाणिणो मणपज्जवणाणं उप्पज्जति, अण्णे णियम भणति, ऊजुमती-उज्जुमती, सामण्णग्गाहिणित्ति भणितं होति, एस मणोपज्जयविसेसोत्ति, उस्सणं विसेसेइ-विसुद्धं उवलभति, णातीव बहुविसेसविसिलु अत्थं उपलब्भइत्ति भणितं होति, घटोन माणेण चिंतिउत्ति जाणइ, विपुला मती विपुलमती, बहुविससम्माहिणित्ति भणितं भवति. मणोपज्जायविसेसं जाणति. di;to जधाडणेण घ्द्दो18/॥15॥ चिंतितो, तं च देसकालादिअणेगपज्जायविसेसविसिढ जाणति, अहवा रिजुविउलमतीणं इमं दम्यादीहि विसेससरूवं भण्णति-सण्णिणा मणत्तेणं +LARKHAND CRACKGRORA Page #72 -------------------------------------------------------------------------- ________________ .13 माणिते मणोखंधे अणंते अणंतपदेसिए दवट्ठताए तग्गए य बण्णादिए भावे मणपज्जवणाणेणं पञ्चक्खं पेक्खमाणो जाणइत्ति भाणतं, माणियत्थं Baa क्षुल्लकनन्दाचूणात पुण पच्चक्खं का पेक्खइ, जेण मणणं मुत्तममुत्तं वा, सो य छउमत्थो तं अणुमाणतो पेक्खइत्ति,अतो पासणता भणिया,अहवाछउमत्थस्स एगविधखयो-टाप्रतरादि । वसमलंभे विविधोवयोगसंभवा भवति, जाहत्थे व रिजुविपुलमतीणं व ओवयोगो, अयो विसेससामण्णत्थेसु उवौज्जतो भण्णति पासइत्ति । 8 भणितं ण दोसो, विपुलमती पुण दव्वट्ठयाते वण्णादिएहि य अधिगतरं जाणतीत्यर्थः, उवरिमहडिल्लाई खुडागपतराईति इमस्स भावणत्थं इस पण्णविज्जइ-तिरियलोगस्स उट्टाहो अट्ठारसजोयणसतियस्स बहुमज्झे एत्थ असंखेज्जांगुलभागमेत्ता लोगागासप्पयरा अलोगेण संवट्टिया सव्वखुड्गयरा खुडागपयरत्ति , भणिता, ते य सब्वतो रज्जुपमाणा, तेसिं जे य बहुमज्झे दो खुड्डागप्पयरा, तेसिपि बहुमज्झे जंबुद्दीवे रयणप्पथपुढविबहुसमभूमिभागे मंदरस्स बहुमज्झदेसे एत्थ अट्टप्पदेसो रुयगो, जतो दिसिविदिसिविभागो पवत्तो, एतं तिरियलोगमनं, तातो । तिरियलोगमज्झातो रज्जुप्पमाणबुड्डागप्पतरोहितोवरि तिरियं असंखेयंगुलभागवुड्डी उवरिहुत्तोऽवि अंगुलसंखयभागारोहो चेव, एवं तिरियमुवरि । च अंगुलसंखयभागवुडीए ताव लोगबुड्डी तव्वा जाव उड्डलागम झं, तओ पुणो तेणेव कमेणं संवट्टी कायन्वो जाव उवरि लोगंतो रज्ज। पमाणो, ततो य उडलोगमज्झायो उवरि हेट्ठा य कमेण खुड्डागप्पतरा भाणितत्र्वा जाव रज्जूप्पमाणा खुडागप्पतरत्ति, तिरियलोगमारज्जूप्प-14 माणखडागप्पतरेहितोवि हेठ्ठा अंगुलासंख्येयभागवुड्डी तिरियं अधोऽवगाहेणवि अंगुलस्स असंखभागो चेव, एवं अधोलोगो बडेयव्वो । जाव अधोलोगतो सत्तरज्जुओ, सत्तरज्जुपयरेहिंतो उवरुवरिकमेण खुड्डागप्पतरा भाणियब्बा जाव तिरियलोगमज्झरज्जुप्पमाणा खुद्दाग्प्प्त्त्र्त्ति। एवं खुड्डागपरूवणे कते इमं भण्णति-उवरिमत्ति य लोगमज्झतो अधो जाव णव जोयणसते जाव इमीए रयणप्पभाए पुढबीए उवरिमखुड्डागपतरत्ति भण्णति, तदधो अधोलोगे जाव अधोलोइयगामवत्तिणो ते हेदिमखुट्टागप्पतरत्ति भण्णंति. रिजमती अधो ताव पासतीत्यर्थः, अथवा RECEISAACASSA Page #73 -------------------------------------------------------------------------- ________________ श्री नन्दीचूणों ॥ 17 ॥ अधोलोगस्स उवरिमखुट्टागप्पतरा तिरियलोगस्स हिटिमा खुट्टागप्पतराते जाव पश्यतीत्यर्थः, अण्णे भणति-उवरिमत्ति अधोलोगोवरि ठिता जे त मनः पर्यवं उवरिमा, के य ते ?, उच्चते, सव्वतिरियलोयवत्तिणो तिरियलोगस्स वा अहोणवसयवत्तिणो ताण चेव जे हिटिमा ते जाव पश्यतीत्यर्थः, इमंणो घडै, अहोलाइयगाममणपज्जवणाणसंभववाहल्लत्तणतो, उक्तं च-इहाधोलाकिकान् प्रामान , तिर्यग्लोकविवर्तिनः । मनोगतांस्त्वसौ भावान, वेत्ति । तद्वार्त्तिनामपि ॥ 1 ॥ अट्टातिज्जंगुलग्गहणं उस्सेधांगुलमाणेण u, कहं णज्जइ ?, उच्चयते, 'उस्सेधपमाणतो मिणसु देह' ति वयणातो अंगु। लादिया य जेविप्पमाणा ते सम्वे देहनिप्फण्णा इति, णाणविसयत्तणतो य, दो sA0 रिजमतिखत्तोवलंभप्पमाणातो विपुलमती अभहियतरागं उवलभैत्ति, एगदिसिपि अब्भाहयसंभवो भवैत्ति समंततो जम्हा अब्भहियति तम्हा विपुलतरागं भण्णति, अथवा जघा जबेड्डो घडातो जलाधारत्तणतो अब्भहिअतो सो पुण नियमा घडागासखेत्तेण विपुलयरो भवति, एवं विपुलमती अम्भहिततरागमणोलद्धिजीवदन्वाधार खेत्तं जाणति, तं च णियमा विपुलयरं इत्यर्थः, अहवा आयामविक्खंभेणं अब्भहियतरागं बाहल्लेण विपुलयरं खेत्तं उबलभत इत्यर्थः, अहवा दोवि पदा एगट्ठा, विशिष्टविविहविसेसदेसगो तरसहोत्ति यथा सुक्क सुक्कतर इति, किं च जहा पगासगदव्वविसेसतो खेत्तविसुद्धिविसेसो लक्खिज्जइ तथा मणपज्जवणाणावरणविसेसातोरिजुमणपज्जविणाणसमीवातो विपुलकखमणपज्जवणाणी विसुद्धतरगं जाणति, मणपज्जवन णाणावरणखयोवसममत्तलंभत्तणतो वा वितिमिरतरागंति भण्णति, अहवा पुव्वबद्धमणपज्जवणाणावरणखयोवसमलंभमुत्तमलंभत्तणतो विसुद्धति भणितं, तस्सेवावरणस्स पसरमाणस्सभावत्तणतो पुव्वबद्धस्स तु अणुदयत्तणतो वितिमिरतरागंति भणति, अहवा दोऽवि एते एगद्विता पदा "IX ॥ 17 ॥ 7 मणपज्जवणाणस्स, सेसं कंठ्यं । / इदाणिं केवलणाणं भण्णति-मणपज्जवणाणाणतरं सुत्तकमुदिद्वत्तणतो विसुद्धिलाभुत्तरमयो य केवलं भणति 'से किं तं केवले' त्यादि सूत्र, (19-117 ) केवलणाणाभेदेवि भेदो भवसिद्धावत्यादिएहि अणेगधा इमो कन्जइ, मणुस्सभवठि Page #74 -------------------------------------------------------------------------- ________________ 18 // श्री 13 तस्स जे केवलणाणं तं भवत्थकेवलणाणं, चसहो उस्सण्णे, भेद ओसण्णे, सब्बकम्मविमुक्को सिद्धो तस्स जं गाणं तं सिद्धकेवल0, (जोगो-मणा-15| सिद्धभेदाः न्न्दोचून्नीं। | दिवावारजुओ अजोगी रुद्धजोगो सावठितो तस्स जंणाणं तं अयोगिभवत्थकेवलणाणं, पढमसमयो केवलणाणुप्पत्तिसमयो चेव, अप & ढमो वितियादिसमयो जाव सजोगि तस्स चरमसमयेत्यर्थः, अहवा एसेवत्यो समयविकप्पेण अण्णहा इंसेज्जइ, सजोगिकालचरमसमए चरिमोत्ति पच्छिमो, ततो परं अयोगी भविष्यतीत्यर्थः, चरिमो ण भवति, चरिमस्स आदिसमयतो आरम्भ ओमत्थगं गेझं । तत्थ सिद्धकेवल-14 णाणं दुविध-अणंतर जाव पढमसमयो वाव अचरमो भण्णति, एतेसु जं गाणं तं अचरमसमयभवत्थकेवलणाणं, सेस कंठ्य । 'से किं तं सिद्धकेवलणाणे' त्यादि सूत्रं ( 20-113) तत्थ सिद्धकेवलणाणं दुविधं-अणंतरं परंपर, तत्थ अणंतरं जो समयंतरं पत्तो, सिद्धत्तप्रथमसमय इत्यर्थः, ते पंचदसविधा तित्थसिद्धाइया, तित्थसिद्धा इति जे तित्थे सिद्धा ते तित्थमिद्धा, तित्थं चाउठवण्णो समणसंघो पढमादिगणधरो वा, IMI भणितं च आरिसे-तित्थं भंते ! तिथं अरहादि तित्थं?, गोयमा ! अरहा ताव तिथंकरे, तित्थं पुण चाउव्वण्णो समणसंघो" तंमि तित्थकालकाभावे उप्पण्णे ततो वा तित्थकालभावातो जे सिद्धा ते तित्थसिद्धा, अतित्थं चातुवण्णसंघस्स अभावो तित्थकालभावस्स वा अभावो तंनि अतित्व-15 कालभावे अतित्थकालभावतो वा जे सिद्धा ते अतित्थसिद्धा, तं च अतित्थंकरे तित्थे वा अणुप्पण्णे जहा मरुदविसामिणीप्पमितयो, रिसभादयो । तित्थकरा ते जम्हा तित्वगरणामकम्मुदयभावे ठिता तित्थगरभावातो सिद्धा तम्हा ते तित्थगरसद्धा, अतित्थकरा-सामण्णकेवलिणो ते गोयमादि तंमि अतित्थकरभावे ठिता अतित्थकरभावतो वा सिद्धा अतित्थकरसिद्धा, स्वयमेव बुद्धा स्वयंबुद्धा, सयमप्पणा, जे वा जाइसरणादिकारणं पडुच बुद्धा, स्फुटतरमुच्यते बाह्यप्रययमतेरण ये प्रतिबुद्धास्ते स्वयंबुद्धा, ते य दुविधा-तित्थगर तित्थगरवतिरित्ता य, इह वैरित्तेहिं अधिकारो, किं च स्वयंबुद्धस्स बारसविहोवि उवधी भवति पुब्बाधीतं से सुतं भवति व णवा, जति से णत्थि तो लिंग णितमा गुरुसण्णिधे य पडिवज्जइ, एत्येव । Page #75 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णी HAPAHARAS विहरै, अथ पुब्बाधीतसुतसंभवो अत्थि तो से लिंगं देवथा पयच्छइ, गुरुसण्णिधे वा पडिवज्जइ, जै य एगविधारपविचरणजोग्गो इच्छा वाटे. सिद्धभेदाः सा ता एको चेव विहरै, अण्णहा गच्छे विहरतीत्यर्थः, एयमि भावे ठिता सिद्धा एतातो वा भावातो सिद्धा। पत्तेयबुद्धा पत्तेयं बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धा प्रत्येकबुद्धा, बहिःप्रत्ययं प्रतिबुद्धवानां च पत्तेयं णियमा विहारो जम्हा तम्हा यते पत्तेयबुद्धा, जधा करकंडुमादतो, किंच पत्तेयबुद्धानां जहण्णेण दुविधो उक्कोसेणं गवविधो उवधी णियमा पाउरणवज्जो भवति, किं च-पत्तेयबुद्धाणं पुब्वाधीतं सुत्तं णियमा भवति, | जहण्णेणं एकारसंगा उक्कोसेणं भिण्णदसपुव्वा, लिंगं च से देवया पयच्छति, लिंगवज्जितो वा भवति, जतो य भणित-'रुप्पं पत्तेयबुद्धा' इति, एयमि भावे एतातो वा सिद्धा पत्तेयबुद्धसिद्धाः । बुद्धचोधिता जे सतंबुद्धेहिं तित्थगरादिएहिं बोधिता पत्तेयबुद्धेहिं वा कविलादिएहिं बुद्ध। बोहिता, अहवा बुद्धबोहिएहिं बोहिता बुद्धयोधिता, एवं सुधम्मादिएहिं जंबुणामादयो भवंति, अहवा बुद्ध इति प्रतिबुद्धा तेहिं प्रतिबोधिता बुद्धबोधिता प्रभवादिभिराचार्यैः, एतब्भावे ठिता एतातो वा सिद्धा बुद्धबोधितसिद्धा, दवलिंग प्रति रजोहरणमुहपोत्तिपडिग्गहधारणं सलिंग, एयांम दवलिंगे ठिता सलिंगसिद्धाः, तावसपरिवायगादि कसायमादि दवलिंगठिता सिद्धा अण्णलिंगसिद्धा, एवं गिहिलिंगेवि केसादिअलंकरणादिए दव्वलिंगे ठिता सिद्धा गिहिलिंगसिद्धा, इत्थीलिंगति इत्थीए लिंग, इत्थीए उवलक्खणंति वुत्तं भवति, तं तिविधं-वेदो सरीरणिवित्ती वत्थं वा, इद्द सरीरणिवत्तीए अधिकारी, ण वेदणेवत्थेहि, तत्थ वेदे कारणं जम्हा खीणवेदो जहण्णेणं अंतोमुहुत्तातो उक्कोसेण । देसूणपुवकोडितो, णवत्थस्स त अणियतत्तणतो, तम्हा ण तेहिं अधिकारी, सरीरकारणनिव्वत्ती पुण णियमा चेव उदयतो णामकमुदयाओ य । | भवति, तमि सरीरणिव्वत्तिलिंगे ठिता सिद्धा तातो वा सिद्धा इथिलिंगसिद्धा, एवं पुरिसणपुंसगलिंगावि भाणियब्वा, एकसिद्धति एकमि । समते एको चेव सिद्धो, अणेगसिद्धत्ति एकमि समए अणेगे सिद्धा दुगादि जाव असतंति, भणितं च-बत्तीसा अडयाला, सट्ठी बावचरी य CANCECONOK Page #76 -------------------------------------------------------------------------- ________________ श्री नन्दी चूर्णौ ॥ 20 ॥ बोद्धव्वा । चुलसीती छण्णौती दुरहित अट्ठत्तरसयं च ॥ 1 ॥ co0 णणु एते पण्णरस भेदा विभेदठिता अण्णोष्णणिरवेक्खा ण भवंति, कथं पंचदस भेदति पण्णत्ता ?, आचार्य आह--णणु तित्थपुरिसविभागुप्पण्णाणुप्पण्ण । कालभेदयोर्वा दो भेदा परोप्परविरुद्धा, एगांणेगादि एककालसहचरित्तासहचरितत्तणओ भिण्णा, सयंबुद्धादयोवि णाणावरणखयोवसमविसेसा य पडिबोधविसेस तणओ, थीति विसिद्धा, एवं तित्थादिताण अण्णण लक्खणसहावठिताणं पंचदल भेदा पण्णत्ता, किं च जहा मतिणाण 0 तत्थादियाण चरिमपज्जवसाणाणं अष्णोष्णाणुवेक्खेन्ताण भेदों इदपि जै तथा तो को दोसो 1, किं च णाणाणयाभिप्पायत्तणत्तो सुत्तस्स य अणेगगमपज्जायत्तणतो अभिघाणभेदत्तणतो य पंचदसभेदकरणंति ण दोसो । इदाणिं तं चैव सिद्धकेवलणाणं समयभेदतो अणेगधा विसेसिज्जइ पढमसमयसिद्धस्स जो बितियसमओ तंमि सिद्धो सो परो तस्सविय अण्णो एवं परोप्पर सिद्ध केवलणाणं भाणियब्वं तच्च अपढमसमय इत्यादि, नास्य प्रथमः समयो विद्यत इत्यप्रथमः, द्वितीयसमयसिद्ध इत्यर्थः, स च परंपर सिद्धविसेसणस्स प्रथमतः स परतो बितियादिसमया भाणितव्वा । तं सव्र्व्वपि चउव्विहं दव्वादि, taM0 सव्वदव्वा, दव्वत्ति धम्माधम्मागासादयो, तेहिंतो जीवदव्वा अनंतगुणा, तेहितोबि पुग्गलदम्बा अनंतगुणा, एते सब्बे सरुवतो जाणति, भावावि दुबिहा- जीवाजीवा, खेत्तंपि लोगा लोगभेदभिण्णमणंतरूवं जो जाणइ, कालंपि समयावलियादिगं तीयमणागतं सव्वद्धा सरूवयो सव्वं जाणति, भावावि दुविहा- जीवभावा अजीवभावा य, तत्थ जीवभावा कंमुदयसतत्तपरिणामित लक्खणा गतिकसायादिया कंमुदयलक्खणा अणेगविधा, उवसमखयखयोव समजीव सतत्तलक्खणा अणेगविहा, परिणामिया य जीवभव्वा भव्वत्तादिया, जीवेसु अमुत्तदव्वेसु धम्माधम्मागासा गतिठितिअवगाधलक्खणा अगरुटहुगा य अनंता, पुग्गलद्व्वा य सुहुमवायर विस्ससापरिणता अभिदधणुमादिता अणेगविधा, paramANuduaNugAdINavi'NAipajjavA एमादिता अनंता, एते दव्बादिया सध्वे सम्बद्धा सव्वत्थ सव्वकाळं उवउत्तो सागाराणागारलक्खणो है सिद्धभेदाः ॥ 20 ॥ Page #77 -------------------------------------------------------------------------- ________________ श्री केवलज्ञान दशेनोप नन्दीचूणो ॥ 21 ॥ योग वादः सस *णाणदसणेहिं जाणति पासह य, इत्थ केवलणाणदसणोवयोगहि बहुया समयसभावं आयबुद्धीए पकप्पिता इमं भणति केई भणंति जुगवं जाणइ पासइ य केवली णियमा । अण्णे एंगतरियं इच्छंति सुतोवदेसणं ॥ 1 ॥ अण्णे ण चेव वीसुं दसणमिच्छति लाजिणवरिंदस्स । चिय केवलणाणं तं चिय से दसणं वेति ॥ 2 ॥ तत्थ जे ते भगति जगवं जाणइ पासइ य ते इमं उववत्तिं उवदिसति 'जं केवलाइ सादी अपज्जवसिताई दोवि भ्न्निताई। ता बैंति केइ जुगवं जाणइ पासइस सव्वष्णू ॥shaa इधराऽऽईणिहणत्ता मिकछावरणक्खओत्ति व जिणस्स । इयरेतरावरणता अथवा णिकारणावरणं ॥ 4 ॥ तध य असवण्णुत्तं असव्वदरिसत्तणप्पसंगो य । एगंतरोवयोगे जिणस्स दोसा बहुविधीता ॥ 5 ॥ एवं बहुधा भणित आगमवादी उत्तरं इमं आह-भण्णति भिण्णमुहत्तोवयोगकालेवि तो तिणाणि स । मिच्छा छावट्ठीसागरोवमाइं खयोवसमो ॥ 6 ॥ जधा छउमत्थस्स मतिसुतावधिणाणेसु अंतमुहुत्तो कालोवयोगसंभवो उवयेओगाणु। वयोगेण य ( छा ) बट्ठी सागरा से ठितिकालो दिट्ठो तथा जति जिणस्स णाणदसणासादिअपज्जवसाणा उवयोगाणु वयोगेण भवति तो को दोसो ?, जति एवं ते णाणुमयं तो इमं ते कथं अणुमतं भविस्सति ?, 'अथ णवि एवं तो सुण जहेव खीणतराइओ । अरहा । संतेऽवि अंतरायक्खयंमि पंचप्पगारम्मि ॥ 7 ॥ सततं ण देइ लभै व मुंजइ उवमुंजई व सव्वण्णू । कमि देइ लभै व मुंजति |व तथैव इहयपि ॥ 8 ॥ तस्स लभंतस्स व उवभुंजतस्स ब जिणस्स एस गुन्नो। खाणंतराइययत्ते जं से विग्धं ण संभवति ॥ 9 ॥ उवउत्तरसेमेव य णाणमि व दंसणंमि व जिणस्स । खीणावरणगुणोऽयं जं कासिणं मुणै पासैवा ॥ 10 ॥ पुणो पर आह-पासंतोऽविण । जाणति जाणव न पासती जति जिजिंदो । एवं न कयाइवि सो सव्वण्णू सव्वदरिसी y॥ 11 / / अत्रोत्तरं आचार्य आह-जुगवमजाणंतोबिहु । चतुहिवि णाणेहिं जह व चतुणाणी । भण्णइ तथैव अरहा सम्वण्णू सव्वदरिसी य ॥ 12 ॥ पर एवाह-'तुल्ल उभयावरणक्खयमि पुव्वयर CCCCCCCCARMA GK-CLAK- // 21 // Page #78 -------------------------------------------------------------------------- ________________ श्री ..18 मुब्भवो कम्स? / दुविहुवयोगाभावे, जिणस्स जुगवंति चउदेति ॥ 13 ॥ उत्तरं आचार्याह-भण्णइ न एस णियमो जुगवुप्पण्णेसु केवलज्ञान नन्दीचूर्णी जुगवमेवेह । होयव्वं उवयोगे, एत्थ य सुण ताव दिटुंतं ॥ 14 ॥ जह जुगवुप्पत्तीएवि सुत्ते स्म्म्त्त्म्तिसुतादीन्न्ण्। णत्थि जुगवोवयोगो सम्बेसु ला दर्शनोपतथेव केवलिणो । / 15 / / किंच-भणियंपिय पण्णत्तीपण्णवणादीसु जह जिणो समयं । जं जाणती ण पासइ तं अणुरयणप्पभादीणि ॥ 16 ॥ मायोग बादः ॥ 22 ॥ | जे भणंति केवलणाणदसणाण एगत्तं ते इमं हेतुजुत्ति भणति-जह किर खीणावरणे दसणणाणाण संभवो ण जिणे । उभयावरणातीते तह केवलदं सणस्सावि ॥ 17 ॥ एस ते हेतुजुत्तिं तहा अत्थणं ण संसहइत्ति उत्तरे हेउजुत्ती ण चेव भण्णति, देसण्णाणोवरमे केवलनाणस्स संभवो लाभ्न्नियो। दसईसणविगमे तह केवलदसणं होतु ॥ 18 ॥ AcA0 संसहै तहा उत्तर हेउजुत्तीए चेव भणंति-'देसणाणोबरमे जह केवलणाणसंभवो भाणतो । दसईसणविगमे तह केवलदसणं होइ । / 19 / / अह देसनाणदसणविगमे तव केवलं मयं नाणं । न मयं केवलदसणमिच्छामेत्तं जणु तदेव ॥ 20 ॥ किंच-भण्णइ जहिणाणी जाणति मासति य भासितं सुत्ते। न य नाम ओधिदसणणाणगत्तं तह इमंपि ॥ 21 ॥ एवं पराभिपाए पडिसिद्धे एगतरोवयोगता सिद्धा, तहविमं भण्णति-जह पासौ तह पासौ पासइ सो जेणेह सणं तं से । जाणइ जेणं अरहा तं से णाणत्ति घेत्तव्यं ॥ 22 ॥ किंच--सिद्धाधिकारे एगेतरोवयोगदंसिगा इमा पाहुडा गाहा-णाणमि दसणंमि य एत्तो एगयरबमि उवउत्ता । | सव्वस्स केवलिस्सा जुगवं दो नदि उवयोगा ॥ 23 ॥ किंच--भगवईए उवयोगो एगतरो पणुवीसैमे सते सिणायस्स । भणितो विगडस्थोचिय छठुरेसे बिसेसेड ॥ 24 ॥ किंञ्च 'कस्स व णाणुमताभणं जिणस्स जति होज दोवि उव्योगा। YNaM ण होति जुगवं। जतो णिसिद्धा सुते बहुसो ॥ 25 ॥ अथ सम्बदव्य' गाथा (*59-134 ) 'केवलणाण' गाथा (*60-139) / ॥ 22 // | एताओ जहा पेढियाए, सेसं कम्यं । इदाणिं कमागतं बहुवत्तवं परोक्ख भणति-से किं तं, (* 24-140) अक्खा । RECASTECTECRECH RREARSHAN आ ऋ Page #79 -------------------------------------------------------------------------- ________________ परोक्षं नन्दीचूर्णी ॥ 23 ॥ OMraOMARAN इंदियमणा परा तेसु जं गाणं तं परोक्खं मतिश्रुते परोक्षमात्मनः, परनिमित्तत्वात् अनुमानवत् , णणु सुते इंदियपच्चक्खं भणितं, उच्यते, सच्चमिणं, एत्थं जं इंदियमणेहिं बहिलिंग एव समुवजायै तमेगतेणेव इंदियाणं अत्तणो य परोक्खं, अणुमाणतणओ, धूमातो अग्गिणाणं व, जं पुण सक्खा इंदियमणोनिमित्तं तं तेसिं चेव पच्चक्खं अलिंगत्तणतो, अत्तणो अत्तधमादिव्व, अत्तणो तु । तं एगंतेणेव परोक्खं, इंदियाणंपि तं संवहारतो पच्चक्खं, ण. परमत्थतो, कम्हा ?, जम्हा दावदिया अचेयणा इति, तं दुविध-मतिणाणं सुतणाणं च, इह मतिसुतणाणमुवण्णासकमे कारणं पुवुत्त दट्ठव्वं, मतिसुताण य अभयसामिणिरूवणत्थं इमं सुत्तं जत्थ मतिणाणे त्यादि जत्थत्ति -पुरिसे जत्थ वा इंदियखयोवसमे मतिणाणं तत्थेव सुतणाणं, अथवा जत्थाभिणिबोधियं सरूवं तत्थेव सुतंपि णियमा, अण्णोणाणु-ल गता भवंतेते, आह-मतिसुयाणं अण्णोण्णाणुगतत्तणतो सामिकालकारणखयोवसमतुल्लत्तणतो य एगत्तं पावति णो दुगपरिकप्पणंति, अत्रोच्यते, मतिसुताणं अण्णोण्णाणुगताणवि आयरिया भेदमाह दिटुंतसामत्थतो, जहा आगासपइट्ठिताणं धम्माधम्माणं अण्णोण्णाणुगयाणं लक्खणभेदा भेदो दिट्ठो तहा मतिसुताणवि समकालादिअभेदेवि भेदो भण्णइ 'अभिणिबुज्झती' त्यादि, एवं लक्खणाभिधाणभेदा भेदो तेसिं, अथवा इमे मतिसुतविससा 'मतिपुब्वयं सुतं, ण मती सुतपुब्विया' इति, जतो सुतस्स मतिरेव पुव्व-कारण, कथं?, उच्यते, मतीए सुतं पाविज्जति, ण मतिमंतरेण प्रापयितुं शक्यते, गहितं च मतिते पाविज्जइ, परिवत्तयतो णो पणस्सइत्ति, जतो मतिमेव सुतं पवण्णो भवति, णणु सुतंपि सौं मती भवति, उच्यते, दव्वसुतं, न bhaavshrutaadityrthH| अहवा मतिसुताण भेदकतो विसेसो, मतिणाणं अट्ठावीसइभेद। भिण्णं, सुतणाणं पुण अंगाणगाइवीसइभेदभिणं अहवा मतिसुताण इंदियोवलाद्धविभागतो भेदो इमो-सोइंदियोवलद्धी' गाथा पूर्ववद्या। ख्येया । अहवा मतिसुतभेदं भणति-'बुद्धिद्दिढे' गाथा, एताते गाथाए अत्थो-मतिसुतविससो य जहा विसेसावस्सगे तहा भाणियब्बो, अण्ण SEX OSAROSCSR95 *UCCEOCER Page #80 -------------------------------------------------------------------------- ________________ श्री मा वग्गसमं मतिणाणं सुबममं च सुतणाणं भगति, तं च ण घडति, जम्हा वागसुंब दिटुंतेण भइएण सो वा सुतस्स परिणामो दंसेज्जइ, तम्हा मतिश्रुतनन्दीचूर्णी तं ण जुज्जते इत्यर्थः, अह पुणो मतिसुतभेदो-अक्राणुगतं सुतं, अनक्खरं मतिणाणमिति, अथवाऽऽत्मप्रत्यायकं मतिणाणं स्वपरप्रत्यायक योर्भेदः ॥ 24 ॥ सुतणाणं, अहवा मतिमुताण आवरणभेदो दिट्ठो, तक्खओवसमविसेसातो चेव मतिसुताण भेदो भवति, भणितो मतिसुतविसेसो, इदाणिं जधा मतिसुतणाणाण कज्जकारणभेदेहिं भेदो दिवो तधा मतीए सुतस्स. त सम्ममिच्छविसेसदसणपरिग्गहातो भेदो इति ॥ अतो सुतं । भण्णइ 'अविससिता मती' त्यादि ( 25-143 ) सामिणो अविससिता मती इमं वत्तव्वा आभिनिबोधिकेत्यादि, चसद्दो समुच्चते, विसेसिता । मतीत्यादि. यदा पुण इमेण सामिणा विसेसिता मती भवति तदा इमं वत्तव्वा सम्मद्दिद्विस्स मतीत्यादि सूत्रसिद्धं, 'अविसेसितं सुत' मित्यादि ॥ एतंपि उवौजिउं एवं चेव वत्तव्वं, अथवा जाव विसेसणेण अविसेसिता मती ताव मती चेव वत्तव्या, सच्चेव मती गाणसहविसेसणतो 7 इमं मत्तव्वा 'आभिणिवोधिके' त्यादि सूत्रसिद्ध, णाणाणाणसद्दविसेसणं कहं ?, भण्णति, सम्मत्तमिच्छसामिगुणत्ततो, सम्मद्दिहिस्स मतीत्यादि सूत्रसिद्ध, सुतेवि एवं चेव वत्तव्वं, पर आह-तुल्लक्खयोवसमत्तणया घडाइवत्थूण य सम्मपरिच्छेदत्तणतो सहादिविसेसाण ya2 | समुवलंभातो कह मिच्छादिद्विस्स मतिसुवा अण्णाणति भणिता ?, उच्यते, सदसयविसेसणातो भवहेतुजहिच्छितोवलंभातो मिच्छरिहिस्स अण्णाणं चेव पुव्वं भणामि । IF से किं तं आभिणिबोधिके त्यादि सुत्तं, (26-144 ) तत्थ 'सुतणिसितं' ति सुतंति-सुत्तं तं च सामाइयादिबिंदुसारपज्जवसाणं, ॥ 24 ॥ माएतं दव्वसुतं गहितं, तं अणुसरणतो जं मतिणाणमुप्पज्जइ तं सुतणिस्साए उप्पण्णति वा णिस्सितं तं सुतणिस्सितं भण्णति, तं च उग्गहेहा 2- 02-%ews Page #81 -------------------------------------------------------------------------- ________________ 9 // 25 // वायधारणाठितं चतुभेयं, 'अस्सतणिसितं व तिजं पुण दव्वभावसुतणिरवेक्खं आभिणियोधिकमुप्पज्जइ तं अस्सुतभावतो समुप्पण्णति श्रुतान नन्दीचूर्णी असुतणिस्सितं भण्णति, तं च उत्पत्तियादिबुद्धिच उकं, इम-'पुब्ब' (*62.144) गाहा भरह0 (63-144) मधु0 (*65-165) श्रितमामि । निबोधिक गाहा, उप्पइया ग्ता। इयाणि वेणइया 'भरणि'(*66-159) "णिमित्ते' (*67-159) गाहा 'सीता' (*68-159) गाहा 'विणयसमुत्था0' गाहा, इमा कम्मैया । 'उवयोग' (* 69-169 ) गाः। 'हेराण्ण' (*70-164 ) गाहा, कम्मैता गता । इमा * परिणामिया 'अणु' (* 71-165 ) गाहा 'अभए' (* 72-165 ) गाथा 'खमण (* 73-165) 'चलण' गाहा (*744165) गाहा, एताओ सब्वाओ जधा णमोक्कारे ( अभिप्पाए ) तधा दट्टब्या, इयाणि सुतणिस्सितं उग्गहाइयं सवित्थर भण्णति, 'से कितं.' (27-168) इह सामण्णस्स रूवादिअसेसविसेसणिरवेक्खस्स अणिसुल * अवग्रहणमवग्रहः tasseva'tthassa विचारणविसेसेणेक्षणमीहा, तस्स विसेसणविसिट्ठस्स अवसातोऽवायः, तव्विसेसावगम इत्यर्थः, तम्विसेमाव-12 3/गमस्स धरणं अविच्चुती धारणा इत्यर्थः तत्थ 'से किं तं u.' (28-169) उग्गहो दुविधो-अत्थोग्गहो पंजणउग्गहो य, एत्थ वंजणोग्गहस्स तपच्छाणुपुन्वितो (अत्थोग्गहाइया) अत्थोगहातो वा पुव्वं वंजणुग्गहो भवैत्ति वंजणाग्गहमेव पुव्वं भणामि, 'से किं तं वंज0(29-169) वंजणाणं अवग्गही वंजणोवग्गहो वंजणोग्गहो, एत्थं वंजणग्गहणेण सदादिपरिणता दव्वा घेत्तव्वा, एत्थ वंजणोग्गहणण दविदियं घेत्तव्वं, एतेसिं दोण्हवि समासाणं इमो अत्थो-जेण करणभूतण अस्था जिज्जति तं वंजणं, जहा पदीवेण घडो, एवं सहाइपरिणतेहिं दव्वेहिं उवकरणे- ॥ 25 ॥ दियपत्तेहिं वित्तेहिं संबद्धेहिं संपसत्तेहिं जम्हा अत्यो वजिज्जइत्ति तम्हा ते दवावंजणं, वंजणावग्गहो सुत्तसिद्धो चउन्विहो, 'से कितं अत्थोग्गहें' Page #82 -------------------------------------------------------------------------- ________________ | (30-173) इत्यादि सूत्र, अत्थस्स उग्गहो अत्थोग्गहो, सो त वंजणावग्गहातो चरमसमयाणतरं एकसमयं, अवि सविदियविसयगिण्हतो।8। अवग्रहहामन्दाचूणागडाअत्थवग्नहो भवति, चक्विंदियस्स मणसोय वजंणाभावे पढमं चेव अविसिष्टमत्थग्गहणकाले यो एगसमयं सो अत्थोग्गहो भाणेयव्वो, पाय। सम्वोवि सो विभागण छव्विहो देसिज्जड, ण पुण तस्सोग्गहस्स काले सद्दादिविसेसबुद्धी अस्थि, णोइंदिओत्ति मणो, सो (दुविहो) दव्वमणो ॥ 26 ॥ धारणा भावमणो य, तत्थ मणपज्जात्तणामकम्मुदयातो जोगे मणोदव्वे घेत्तुं मणजोगपरिणामिता दव्या दबमणो भण्णइ, जीवो पुण मणपरिणामकक्रियावण्णे भावमणो, एस उभयरूवो मणव्वालंबणो जीवस्स णाणव्वावारो भावमणो भण्णति, तस्स जो उवकरणमिंदियदुवारनिरक्खो घडाइअत्थसरूवचिंतणो बोधो उप्पज्जइ सो वा णोइंदियत्थोवग्गहो भवति ॥ तस्स (31-174) घोसात-उदत्तादिया सरविसेसा घोसा भण्णति, वंजणंति अभिलावक्खरा, तेसि इमे एगट्ठिया चेव ओगेण्हणता इत्यादि, एते उम्गहसामण्णतो पंचवि णियमा एगडिया, | उग्गहावभागे पुण काजमाणे उग्गहविभागसण भिण्णत्था भवति, सो य उग्गहो तिविहो-विसेसावग्गहो सामण्णत्थावग्गहो विसेससामण्णत्था। वग्गहो य, एगदिताण इमो भिण्णत्यो, वंजणोग्गहस्स पढमसमयपविट्ठाण पोग्गलाण गहणता ओगिण्डता भण्णति, आपल्लेतिकार्ड, बितियादि। समयादिसु जाव बंजणोग्गहो ताव उवधारणता भण्णह, एगसामैगसामण्णत्थावग्गहकालो वेक्षणता भण्णइ, विसेससामण्णत्थावग्गहकालो । अवेक्खणता भण्णइ, उत्तरुत्तरविसेससामण्णत्थावग्गहेसु जाव मेहया धावै ताव मेघा भण्णा, जत्थ वंजणावग्गहो णत्थि तत्थ सवणादिया तिणि एगहिता भण्णन्ति, आह-णणु भिण्णत्थत्ताओ एगतित्ति विरुद्ध, उच्यते, ण विरुद्धं, जतो विकप्पेसु उम्गहस्सेव सरूवं दंसिज्जइ, |इदाण उम्गहसमणंतरं ईहा, ( 32-175 ) सा छविहा सुत्तसिद्धा. इमे तस्सेगट्टिता, तेवि ईहासामण्णतो एगद्विता चेव, ॥ 26 ॥ अत्यविकप्पणतो पण भिण्णत्था इमेण विधिणा, आभोअणता इच्चादि, उम्गहसमयाणतरं सम्भूयविसेसत्थाभिमुहमालोयणं 2ERSHASHeOM4 AAR Page #83 -------------------------------------------------------------------------- ________________ SAN लआलोयणा भण्णति, तमेव धम्माणुगतात्थण्णयवैरेगवससमालोयणा मग्गणा भण्णइ, तस्सेवत्थस्त वैरेगधम्मपरिच्चातो अण्ण- अवग्रहायेनन्दीचूर्णी यधम्मसमालोगणं च गवसणा भण्णति, तमेव धम्माणुगतात्थस्स पुणो पुणो समालोयणत्तेण चिंता भण्णइ, तमेव वत्थु णिच्चाणिच्चाइपहि कार्थाः ॥ 27 ॥ दव्वभावहिं विमरिसता वीमसा भण्णइ, एवं बहुधा अस्थमालोगतं, तस्स उक्कोसतो अंतमुहुत्तकालं सव्वा ईहा भवै, इहाणंतरं अवाओ, &आ(33-176 ) सो छबिहो सुत्तसिद्धो, तस्भेगडिता इमे पंच, ते अवायसामण्णत्तणतो णियमा एगहिता चेव, आभहाणाभण्णत्तणतो पुण भिण्णत्था इमेण विधिणा आओज्जा, तेचि पुण तं जहण्णेणं अंतमुहुत्तातो परतो दिवसादिकालविभागसु, संभरंतो य धारणा भण्णइ (34176 ) ठवणत्ति ठावणा, सो अपायधारियं अत्थं पुव्वावरमालाइतं हिययंमि ठावयंतस्स ठवणा इति भण्णइ पूर्णघटस्थापनावत् , पतिकृत्ति सेवि त अवधारियत्थो हितयंमि प्रभेदेन पइट्ठाइतमाणो पैट्टा भण्णा, जले उपलपक्षेपप्रतिष्ठावत्, कोट्ठत्ति जधा कोहगे सालिमादि बीया पवियत्ता अविणठ्ठा धारिति तथा अवाताधारियमत्थं गुरूवदिठ्ठसुत्तमत्थं वा अविणह्र धारणा कांगसमत्तिकाउं कोट्ठति वत्तव्यो, इच्चेतस्यादिसूत्रं, इति उपप्रदर्शने, एतस्सत्ति जं अतिकतं अट्ठावीसतिभेदं, ते य के अट्ठावीसति भेदा?, उच्यते, चउठिवहो वंजणावग्गहो छविहो । अत्थावग्गहो छविधा ईहा छविधो अवायो छविधा धारणा, एते सव्वे अट्ठावीसं, एयरस अट्ठावीसैविहस्स मज्झातो जो वंजणाभिग्गहो चउन्विहो तस्स दिटुंतदुगेण परूवणा, 'से जहा णामें' ( 36-177) इत्यादि, सत्ति पडिबोधकस्स णिसे, जहा णामयत्ति जहा णाम संभवतः, आत्माभिप्रायकृतादित्यर्थः, 4 ॥ 27 ॥ सवण्णुपणीयमत्थं तदणुमारि सुत्तं वा अप्पबुद्धिविण्णाणतणयो अणवगच्छमाणो सीसो पुच्छाचोयणातो चोदको, अहवा तमेव सुत्तमत्थं । RECRUAAAAY Page #84 -------------------------------------------------------------------------- ________________ ला मल्लक IPAvA घडमाणं विभिण्णमाणो तद्दोसचोदगतो चोदओ भण्णति, पबयणमविरुद्धं णिहोस सत्तत्थं पण्णवेतो पण्णवगो, विरुद्धदुरुत्तमुत्तं वामप्रातबाधक नन्दीचूर्णी अत्थतो अविरुद्धं दरिसेतो पण्णवेइ जो सो वा पण्णवगो भण्णति, यथावत् संसयच्छेदीत्यर्थः, चोदको संसयमावण्णो पण्णवर्ग पुच्छइ-किं एगसमयादिपविट्ठा' इत्यादि, कंठ थं, एवं चोदकं पुच्छाभिप्पाएण वदंतं पण्णवगाह-णो एगसमयपविट्ठा इत्यादि, जो एस पडिसिद्धा दृष्टान्तो ॥ 28 ॥ सो ता एस सदाइफुडविण्णाणजणगत्तणति णो गहणमागच्छति, इहरा पोग्गला गहणमागच्छंत्येवेत्यर्थः, एवं एगादिसमयपविठ्ठपोग्गलपडिसिद्धसु इमा अणुण्णा असंखेज्जसमयपविद्वा पोग्गला गहणमागच्छंति. इमस्म अणुयोगत्थो अणुयोगिणाऽवसेयो, तत्थ अणुयोगे इमो-जहा पवासी से गिहमन्तो अद्भाणं पंचाहेण सत्ताहेण वा वीतीवतित्ता सगिह पविट्ठत्ति, एवं असंखज्जेहिं समयेहिं आगता पविट्ठा । कण्णपेल्लेसु पोग्गला गेण्हइति, एवं अणुयोगो भवति, 'इमो अणुयोगत्थो-पढमसमयादारम्भ बितियाइसमय पविसमाणेसु असंखेज्जैमे समए पविट्ठा ते गहणमागच्छंति, ते य सहादिविण्णाणजणगत्तिकाउं, अतो तेसिं गहणमुवविट्ठ, सो य असंखज्जैमे समयो किंपमाणे असंखेज्जए भण्णति ?, उच्यते, जहण्णेणं आवलियाअसंखेज्जभागमेत्तेसु समतेसु गतेसुत्ति, उकोसणं संखेज्जासु आवलियासु आणापाण। कालपज्जन्त वा, उभयधावि अविरुद्धं, गतो पडिबोधकदिटुंतो, जत्थ आवागसीसगंति-पागट्ठाणस्स वा अहवा आपागट्ठाणस्स आसणं । संगता परिपेरंतं, अहवा आपागस्सुत्तरियाए जं ठाणं तं आपागसीसय भण्णति, अणतेहिं प्रथमसमयादारभ्य प्रतिसमयं अणता प्रविशंतीत्यतो अनंता, जाहे तं वंजणं पूरियं भवैत्ति, एत्थं वंजणग्गहणण सहाइपुग्गलदव्बादि दविंदियं वा उभयसंबंधो वा घेत्तव्वं विधावि ण विरोधो, वजण पूरियति कथं', उच्यते, जदा पुग्गलदव्वा वंजणं तया पूरियंति पभुता ते पोग्गलदव्या जाता अप्रमाणमागता स विनेयपडिबोध k ॥ 28 ॥ समत्था जातत्यर, जया पुण दविदियं वंजणं तया पूरियंति कही, उच्यते, जाहे तेहिं पोग्गलेहिं तं दबिदियं आफुन्नं भरित वावितं तया । *SACRORESUSA तो अआणणयागो भवति, दमो अणुयोगत्या हणमुवविहं, से! य आवलियासु आणापाण: Page #85 -------------------------------------------------------------------------- ________________ श्री नन्दी चूर्णौ ॥ 29 ॥ पूरियंति भण्जै, जया उ उभयसंबंधो वंजणं तथा पूरियंति कथं 1, उच्यते, दव्विदियस्स पुग्गला अंगीभावमागता पुग्गळा य दविदिए अनुपक्का, एस उभयभावे, पतंमि उभयमावे पोग्गलेहिं इंदियं पूरियं, पूरितं इंदिएण विसयपडिबोधकपमाणा पोग्गला गहिया, एवं उभयसामत्थतो विण्णाणभावो भवतीत्यर्थः, हुन्ति करेइत्ति वंजणे पूरिते तं अत्थं गेहइत्ति उत्तं भवै, एस एकसमयितो अत्थावग्गहो, तं पुण किंपतारं 1, उच्यते, णो चेवणं जाणति केव एस सद्दादी, तक्काले सामण्णमणिद्देसं सद्दाइवि, से ण सहाइत्तिजाणइत्ति वृत्तं भवै, किं च सरुख। नामजातिगुणकिरियाविमुहं तमवि नाख्येयं गृह्णातीत्यर्थः, एत्थ पडिबोहकालातो पुव्वं ' वंजणोग्गहस्स' परूवणन्ति कया, बंजयोग्गहस्स परतो हुंति करेतित्ति, तंमि पडिबोधकाले एगसमइओ अत्थावग्गहो संभवै, तत्तो से कमेण ईहावायधारणातोत्ति, इत्थ पडिबोधगमलगदिट्ठतेहिं वंजणाग्गहस्स भिण्णकालता फुंड दंसिता, पर आह-साधु चैव पडिबोधमलगदिहंतेहिं वंजणत्थावग्गहाण भेदो दंसितो, जागरतो- पुण सद्दाइअत्थे पडुपणे ण वंजणोग्गहो लक्खिज्जइ जतो पुव्वमेव सदाइअत्थविष्णाणमुप्पज्जते, भणितं च सुत्ते ' से जहा णामए के पुरिसे ' इत्यादि, अथवा इमस्स सुत्तस्स इमो संबंधो, पर आह- सरूवनामजातिद्रव्यगुणक्रियाविकल्पविमुखं अनाख्येयं गृह्णाति तं विरुध्यते, कुतः, यतः सूत्रेऽभिहितं ' से जधा णामए' इत्यादि सूत्र, वा इतो संबंधो सुप्तप्रतिबोधकमलगदिहंतेहिं बंजणत्थावगाहाण भेदे दंसिवे इह पुण सुत्ते मल्लगदिट्ठतेण वा वंजणत्थावग्गहाण भेदो दंसिज्जइ ' से जहा णामए' इत्यादि सुत्तुच्चारणसवणाणंतरमेव पर आह-पत्थ सुत्ते वंजणत्थवग्गद्देआ ण लक्खिज्जंति, जतो अव्वत्तं सद्दं सुणेइत्ति भणितं, सहमेत्तेऽवधारिते पढमतो अवाय एव लक्खिज्ञ्जति, आयरिय आह-ण तुमं सुत्ताभिप्पायं जाणसि, णणु अव्वत्तसहसवणा ते अत्थावग्गणं कतं, जतो अव्वत्तमणिद्देसं सामण्णं विकप्परहियंति भण्णइ, तरस य पुव्वं वंजणावग्गणं भवितव्यं, जतो एतग्गाद्दिणो सोतादींदियरस अत्थोवग्गहो वंजणावग्गहमंतरेण ण भवैति नियमेण सो, सो य प्रतिबोधकमल्लकदृष्टान्तौ ॥ 29 ॥ Page #86 -------------------------------------------------------------------------- ________________ अवग्रहापायधारणा: श्री कालसुहुमत्तणतो उप्पळसतपत्तछेज्जदिटुंतेण ण लक्खिज्जइत्ति, चोदक आह-जति एवं तो सुत्ते भाणतं से तणं सदेति उम्गहिते तं की, उच्चते, नन्दीचूणों &आइहच तेणं सरेति उग्गाहपत्ति वक्ता-सूत्रकारोऽभिधत्ते, इतिकरणणिदेसा, से सव्वविसेसविमुई शब्दमात्रमुक्तं भवति, णो घेवणं जाणति के वेस सदेत्ति, ण तु शब्दोऽयमित्यर्थः, कम्हा', उच्यते, एकसमयतो अत्यावग्गहस्स, किंच-पण्णवंतोष पण्णवगो संववहाराभिप्रायतो तेण सद्देत्ति लग्गहितेत्ति बूते ण दोसो, जति वा शब्दोऽयमिति बुद्धी भावतो अवातो चेव भवे वत्थ, कथं ', उच्यते, णो जतो अत्यावग्गहमेत्ते काले साइति विसेसणाणमथि, अवातमितिसमितो सदरोऽयमिति बुद्धी हवेज्जा, तो फुड अवातोऽयं एव हवेज्जा, णो य तकाळे अवातो इच्छिज्जइ, जतो अत्यपरिच्छेतो असंखेज्जसमयकालितो भवत्ति, अण्णे पुण आयरिता एवं सुतं विसेसत्थावग्गहे भणंति, अव्वत्तं सई सुणेज्जत्ति एस विसेसत्थावग्गहो, तेण सरे उगहितेत्ति एतं सुत्तखंडं सामण्णस्सात्थावमाहस्स दसतं, कथं 1, उच्यते, जवो भण्णइ-णो चेवणं जाणइ केव एस सदेति, संखसंगणादिकरयलादिकोऽस्ति, एसोवि अविरुद्धो सुत्तत्यो, ततो अत्यावग्गहसमयाणंतरं पढमसमयादिसु ईहं पुण पविसइ, ईहत्ति केइ संसयं मण्णंति तं ण भवति, संसयंसस्स अण्णाणभावत्तणतो, मइणाणंसो य ईहत्ति, आह-को पुण संसयेहाण विसेसो ?, उच्यते, इह जं थाणुपुरिसादिअत्थे पविट्ठ चित्तं तदत्थं पडिचोदतेण पव्हियं सुतैव चेतो संसतो भण्णति, तं मच अण्णाण, जं पुण हेतूववत्तिभावणेहिं सम्भूयमत्थस्स विसेसधम्माभिमुहालोयणंति सम्भावहस्स अवगमविमुई असंमोहमविफल मत्थपरिच्छेदकं चित्तं तं ईहा भण्णति, अणुत्ति वग्गहातो पच्छाभावे असंखेज्जसमैयं परिणामतो ईहोवयोग अविच्छेवत्तणतो अंतमुहुचकालं ईहा इति, ततो विसिहमइणाणखयोवसमभावत्तणतो अंतमुहुत्तकालं ईहति, ततो विसिहमाणाणखयोवसमभावत्तणतो अंतमुहुचकालभंतर एव जाणति अमुए एस सदो संखसंगादिएत्ति, दुरवबोधत्तणतो पुण अत्थस्स अविसिहमदणाणखयोवसमचणवो vA hovayoge DISORRBTRIASISA // 30 // lA Page #87 -------------------------------------------------------------------------- ________________ C mandIcUauM // 31 // hai अंतोमुहुत्ते बुत्ते अणवगतत्यो पुणेवि अण्णं अंतमुहृत्तं ईहते, एवं Ihovayoga'viccheyasaMtANato बहुपवि अंतमुहुत्ते ईहेज्जा, म दोसो, ततो अवग्रहहा। ईहाणंतरं अवातो, सो य सहाइअत्यपदुप्पण्णस्स जे परधम्मा तेसु विमुहस्स सधम्मे य अवधारयतो ण एस संगजो णिमधुरंगंभीरत्तणतो पायसंखसदोऽयमिति, एवमवगतत्यो असंखेज्जसमैतो उक्कोसतो एगंतामुहुत्तिते यो अवबोधो यो एस अत्थपरिच्छेदो सो अवाओ भवति, ततो धारणा अवाताणतरं धारणं परिस इति, मा य धारणा जहण्णतो असंखेज्जसमते अविचुतीए तमस्थं धरंति, उकोसतो अंतमुहुत्तो, अणुवयोगतो पुण* हातमत्थं विस्मृतं पुणोवि संभरे इति धारणा, एवं सा संखेज्जवासाउयाणं मुहुत्तदिवसादिकालसंखाए संखेज्जं कालं हवेज्ज, असंखेज्ज। वासाउयाणं पुण असंखेज कालं हवेज्ज, एवं चक्खिदिएवि रूवं माणितव्वं वंजणावग्गहवर्ज, घाणरसफार्सिदिएसुवि जहा साइंदिते तथा सव्वं भाणितव्वं, संवेदेज्जत्ति, एते सदादि इंदियत्थे पडुप्पण्णे इंदियं स्वं स्वं इंदियत्थं आअखयोवसमणुरूवं सुभमसुभं वा वेदेज्जति, एते । BAsadAI चक्खुइदियवज्जं सेसिविहिं पत्तमिवियत्थं प्रायसो इहमणिटुं वा स्वं आत्मानमनुगतं वेदनं वेदते न सरीरेण अनुपलंभं वा वेश्य-18 &आतीत्यर्थः, फासिंवियत्थं पुण स्वं अनुगतं सरीरानुगतं च दुधावि फुडं वेदेज्जइति संवेदेज्जति, अतो भणितं परं मणसो सुविणमि सदातिविस तेसु अवगहाल्यो णेयव्या, इंदियवावाराभावे मणो माणसिते इह सुत्तेण णियसण मणे, से जघा णामए इत्यादि सुत्तं कठ्यं, सुविणमि दिढ अव्वत्तं सुमरै, प्रतिबोधप्रथमसमये सुविणमवि संभरतो अत्यावग्गहो, तस्य प्रथमावस्थायां व्यजनावमा, परतोऽन्य हादिशब्दः KI पूर्ववत्, जग्गतो अणिदियत्थवावारेवि मणसो युज्यते वंजणावग्गहो, उवयोगस्स असंखसमयत्तणओ, उवयोगद्धाए य प्रतिसमयमणोपब्व-1* ग्गहणओ मणोदव्वाणं व वंजणववरेसतो समए य असंखेज्जैमे मनसो नियमाथे प्रहणं भवे, तस्य च प्रथमसमयप्रतिबोधकालोऽथावमहा ॥ 31 ॥ तस्य पूर्वमसंख्येयसमयस्तु व्यजनावमहा,रोषमीहादि पूर्ववत् , सीसो पुच्छा-उग्गहादीण उवकमो, एगयराभावे वा किं सदादिवत्थुपरि REASE Page #88 -------------------------------------------------------------------------- ________________ श्री ॥ 32 ॥ च्छेतो ण भवति ?, आचार्याह-आमं न भवति, अत एव च क्रमे नियमः, जम्हा णो अणहिगयं ईहै, तम्हा पुव्वं उग्गहो, जम्हा अणीहितं द्रव्यादिणोऽवगच्छह ईहाणतरं तम्हा अवातो, जम्हा य अणावार्य ण धारिज्जइ वत्थु अवायाणंतरं तम्हा धारणा, जम्हा य एस क्रमणियमो तम्हा । भिर्मतिः सव्वे आभिणियोधियणाणवगमा णियमा एव भवंति, अत एव कारणा सव्वे अवग्गहादयो मइणाणभेदा भवतीत्यर्थः 6 तं च मतिणाणं समासतो चउन्विहेत्यादि (37184 ) सुत्तं, तं च मतिणाणं खयोवसमरूवतो एगविधंपि होतं तभे-13 | तत्तणतो से णाणभेवा वव्वादिया से भवंति, दव्वतो वत्तव्बो, गदि वयणालंकारे, देसीवयणतो वा णं, अथवा अपादानत्ते पंचमी विभक्तिः, तत्थपायाणभावातो दव्वतो. णं, एवं आभिणिबोधितणाणी लभति 'आदेसेण' इत्यादि, इहादेसो नाम प्रकारोऽसौ त सामण्णतो विसेसतो य, तत्थ दव्व0 जातिसामण्णादेसेणं सव्वदव्वाणि धम्मत्थिकायादियाणि जाणति, विसेसव्वेवि, जधा धम्मत्थिकायो धम्मस्थिकायदेसे धम्मत्थिकायस्स पदेसेत्यादिके य जाणति, भावे य जाणतिजधा सुहमपरिणता अवि सतत्था उप्पण्णवण्णादिया, ण पस्सइत्ति सव्वे सामण्णविसेसा, दसविहे धम्मादिए, चक्खुदंसणेण रूवसद्दाइतो केसि पासइत्ति वत्तव्वं, अहवाऽऽदेसो सुतं, तेणादेसतो सव्वव्वे जाणति इत्यादि, | चोदक आह-जति सुतं कथं मतिणाणंति ?, उच्यते, सुतोवलद्धत्थेसु अणुसरतो तब्भावणबुद्धिसामत्थओ सुवोवयोगनिखक्वावि मतिपच्चताचि ण सुतादेसेविण (सु) उजै, तो खेतपि सामण्णविसेसादेसतो, तच्च सामण्णतो खेत्तमागास, तं चेव सव्वगतममुत्तं अवगाहलक्खणं सव्वं जाणंति, विसेसतोवि लोगुद्धहतिरिगाइविसेसे खेत्त जाणति, ण जाणइ य, केवि क्षेत्र न पश्यत्येव, कामेवि आदेसो सामण्णविसेसतो, तस्थ ला सामण्णता इम भण्णइ, ण य दरिसणवो, णेव या सुतमणुसुतं वा कलासमूह, सच सव्वाणि वा कलेइचि कलणं वा करितमेवंविधं सव्वकाळे जाणति, विसेसादेसे समयावलियादि ओसप्पिणिमादि वा विसेसकालो, के य जाणति न जाणति फेवि, कालं न पश्यत्येव, भावे इति भवन Page #89 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णी मतिः श्रुतं च 7 ॥ 33 ॥ भूविवी भावः एवं सव्वभावे, भावे जातिमित्तसामण्णतो जाणति, विसेसादेसतो जीवाजीवभावे, तत्थ णाणकसाबादिया जीवे, अजीवे वण्णपज्जवादिए अणेगहा वीससयजोगपरिणता, एत्थ विनाणविसयत्था जे ते जाणति पासति, सेसे ण याणइ, सब्वभावे. ण पायैति मतिणाणस्स असव्वण्णेयविसयत्तणओ, 'उग्गह ईह' गाथा (*75-184) 'अत्थाणं' गाथा (*76-184) 'उग्गह एकं' (*77-184) | गाथा 'पुढे सुणाई' गाथा(*78-184) भासा'(*79-184) गाथा ईहा गाथा (*80-184)एताओ गाथातो जहा पेढियाए ता मणियव्वा इति सेतं मतिणाणंति, एस आदीए जा पुच्छा तस्स सव्वहा सरूवे वण्णिते इम एरिसंति दसगं णिगमणवाक्यं से तं मतिणाणंति, अथवा सीसो पुच्छति-जो एस वण्णितसरूवेण ठितो णाणावसेसो सो किं वत्तव्वो?, आचार्याह-से' इति णिदेसे तंति-पुवपण्हामरिसणे तं-एतत् मतिणाणति स्वनामाख्यमित्यर्थः, अहवा सेत्ति अस्य व्यंजने लोपे कृते एतं मतिणाणंति भणति, एतावत् मतिज्ञानमित्यर्थः ॥ इयाणि 4 सव्वचरणकरणक्रियाधारं जहुढिं कमापण्णं सुनणाणं भण्णइ _ 'से किं तं सुतणाण' मित्यादि, (38-187) तं च सुतावरणखयोवसमत्तणतो एगविधपि तं अक्खरादिभावे पडुच्च अंगबाहिरातिचोहसविहं भण्णइ, तत्थ अक्खरं तिविध, taM0-णाणक्खरं अभिलावक्खरं वण्णकखरं च, तत्थ णाणक्खरं ' खर संचरणेऽन क्षरतीत्यक्षरं न । प्रच्यवते अनुपयोगेऽपीत्यर्थः, अभिलावणतो तं च णाणं से सतो चेतनेत्यर्थः, आह-एवं सव्वमपि सेस तो णाणमक्खरं, कम्हा सुतं अक्खरमिति 8 भण्णइ ?, उच्यते, रूढिविसेसतो, अभिलावणा अक्खरं भणितो, पंकजवत् , एवं ताव अभिलावहेतुत्तणतो सुतविण्णाणस्स अक्खरया भणिया, इयाणि वण्णक्खरं वणिज्जइ-अणेणाभिधिता अत्था इति वाऽत्थस्स वा वाच्यं चित्रे वर्णकवत् अहवा द्रव्ये गुणाविशेषवर्णकवत् दा वर्ण्यतेऽभिलप्यते तेन वर्णाक्षरं, एत्थ सुत्तं 'से किं तं अक्खरं' ( 39-187 ) एत्थ सुतं, तवाक्षरं त्रिविधं-सण्णक्षेत्यादि, अक्खरसई सुणतो OMOMOMOMRSAEX Page #90 -------------------------------------------------------------------------- ________________ भासतो वा अक्खरसुतं, तत्थक्खरलंभे अभिलावे वा दब्बसुतं, खयोवसमलद्धी भावसुतं, तच्चाक्षरं त्रिविध सण्णक्षरादि, तत्थ सण्णक्खरं श्रुतज्ञानं नन्दीचूर्णी । अक्खरामारविसेसो, सो य ब्रह्मादिलिविविधाणो अणेगविधो आगारो, तेसु आगारेसु जम्हा अकारे अकारस्सण्णा एव भवति, एवं ॥ 34 ॥ सेसेसुवि, तम्हा ते सपणक्खरा भणिता, जहा बटुं धनागारं दव्वं वगारसण्णा उप्पज्जतीत्यर्थः, व्यक्तिकरणं वंजणं, व्यज्यते अनेनार्थ इति । वा व्यजनं, यथा प्रदीपेन घटा, व्यंजनं च तदक्खरं च व्यजनाक्षरं, सचेह सर्वमेव भाष्यमाणं अकारादि हकारंतमर्थाभिव्यंजकत्वात् , से। ति सतमेव अक्षरं अर्थाभिव्यंजकं भवति जहा घट इत्यादि, लद्धक्खरंति-अक्खरलद्धी जस्सत्थि तस्स इंदियमणोभयविण्णाणतो इह जो अक्खरलाभो उप्पज्जइ तं द्विअक्खर,तं च पंचविधं-सोतेंदियादि, जधा सोइंदियलद्वितो सई सोतुं संख इति अक्खरदुतलाभो भवति, एवं सव्वं लद्धिअक्खरं भाणियव्वं, इह सण्णाजनक्खर दोवि दब्बसुतं संगहितं, सुचविण्णाणकारणचातो, बद्धक्खरे तु भावसुतं, लडीए । विण्णाणमयत्तणतो, भतणा वा । इयाणिं अणक्खरसुतं; अणक्खरसहसवणतो कारणतो वा अणक्खरसुतं भवति, तं च अणेगविहं इम-'ऊसकासित' गाहा (*81-187) पूर्ववत् कंठ्या । इयाणि सण्णिमसण्णिस्स सुत, 'से किं तं सण्णीसुतं इत्यादि (40-189)तत्र संज्ञाऽस्यास्तीति संझी, सो य सण्णी विविधो कालितोवदेसेण इत्यादि, चोदक आहईक्। जै सण्णासंबंधयो सण्णीतो, सब्वे जीवा सण्णी जतो एगिदियाणवि दस आहारादिसण्णातो पढिज्जति, आचार्याह-ह ओहसण्णा थोव । तणतो णाधिक्रियते, जहा णो करिसावणेण धणवं भवैत्ति, सेसाहारासण्णादितोवि भूयिष्ठतरावि णाधिक्रियते, अणिहत्तणतो, जह वा - 18 ॥ 34 ॥ | संठिते ण मुत्तत्तणतो रूववं भण्णइ, एते अधिकतसण्णाण अनुवणयदिटुंता, इमो उवणयदिढतो, जधा बहुधणो धणवं पसत्थणिव्वत्तियदेहमुचित्तणतो य रुववं भष्मति, तथेह महती सुभा य संज्ञाधिक्रियते, सा य संज्ञा मनोविज्ञानं, तत्संबंधात्मण्णीत्यर्थः, उक्तः प्रसंगः, ACKAGEKAR Page #91 -------------------------------------------------------------------------- ________________ श्री saMzyasaci'zruta हैं प्रातमुच्यते-कालितोवदेसेणति, इहापि पदलोवो dRr3हव्वो, तस्सुच्चरणा दीहकालितोवएसेणंति वत्तव्यं, दीहमायतं कालितोत्ति विसनन्दीचूणों सणं, कस्स 1, सबदेसस्स, जहा जिणभवणमुहुत्तकालितो दीहकालितो वा पूयामंडवो कयो, तहा दीहकालितोवदेसेणंति भणितव्यो, उवदेखणमुवदेसो, उवदेसत्ति वा पण्णवणत्ति वा परूवणत्ति वा एगठ्ठा, दीहकालितोवदेसो तेण दाहकालितोवएसेणं जस्स सण्णा भवति सो य आदिपदलोवातो काळितोवतेसेणं सण्णीत्यर्थः, अथवा कालिय आयारादिसुत्तं तदुवतेसेणं सण्णी भवति, सोय असरिसो जो अतीतकाळे भासुदीहेवि इदं तदिति कृतमणुभूतं वा सुमरति, वट्टमाणे य इंदियणोइंदिएण य अण्णयरं सदाइअत्थमुवलद्धं अण्णयवैरेगधम्मेहि इहतेत्तिहाईहा तस्सेव परधर्मपरिओगो सधम्मणुगमभावधारणे य अवोहोत्ति, अवातो विसेसधम्मण्णेसणं, मग्गणं-जहा मधुरगंभीरत्तणतो एस संख सह इति, वीमंसमुपयोगभवा णिच्चमणिच्चं इत्यादि, गवेसणा जो अणागते य चिंतयति, कहं वा तं तत्थ कायव्वमिति, अण्णोण्णालंवणाणुगतं चित्तं चिंता, आतपाईहत्था य हिताहियविमरिसो वीमंसा, अथवा किमेतंति ईहा, णिच्छयावधारितो अत्यो अवोधो, अमिळसइयत्थस्स मोवयणकाएहिं जोगो मग्गणा, अभिलसियतत्थे चेव अपडुच्चमाणो गवेसणा, अणेगधा संकप्पकरणं चिंता, द्वंद्वमर्थे तु बीमंसा, जहा णिच्चमणिच्चं हितमहितं दूरं कशं थोवं बहु इच्चादि, अथवा संकप्पतो चेव तिविधो-आमरिसणा वीमंसा अहवा अपोहोत्ति अवातो । सेसा ईहा एगट्ठिया, जेणव अण्णयरविकप्पेण मणोदब्वमणुगतं चित्तं वा वत्तति एस कालितोवदेसेणं सण्णिआत्ति, सो य अणते मणोनोग्गे खंधे घेत्तुं मणेति एस लद्धिसंपण्णो मणविण्णाणावरणखयोवसमहेतुत्तणतो य जहा चक्खुमतो पदीवादिप्पगासेण फुडा रूवोवलद्धी भवै तहा मणखयोवसमलद्धिमतो मणोदव्वपगासेण मणोछ?हिं इंदिराहि फुडमत्थमुवलभतीत्यर्थः, कालितोवदेससण्णी, विवक्खे असण्णी, जह वेहभविसुद्धचक्खुमतो मंदमंदप्पगासा रूवोवलद्धी असुद्धा, एवं समुच्छिमपंचिंदियस्स विसण्णस्स उकोसखयोवसमेवि अप्पमाणा, दव्वग्गहण ॥ 35 Page #92 -------------------------------------------------------------------------- ________________ // 36 // श्री । सामत्थपरिणामत्तणो य असणिणो अविसुद्धमप्पा य अत्थोपलब्धीत्ययः, ततोऽविसुद्धा चतुरिदियाणं ततो तेइंदियाण ततोऽविसुद्धा वेइंदियाणं संझ्यसजिनन्दीचूर्णी तमुत्तुवलद्धी, जस्स इंदिया स तथा, तेसु अ वगा(रसा)दिसु पवत्ततो विगलिंदियाणवि, आदेसतरतो मणोदव्वग्महणं असुद्धमप्पत्तणतो य भाण, | सो य मणो तेसिं चेव अमणो दठ्ठव्वो, असुद्धत्तणतो अशीलवत् अधनवद्वा, तया बेइंदिएहितोवि समीवातो अन्यत्तत्तरं विण्णाणं जधा मत्तमुच्छियविसभावितस्स य तधा एगेंदियाण सव्वहा मणाभावो विण्णाणं सव्वजहणं कालितोदेससणिणो, एते संमुच्छिमादयो सम्वे । असण्णीणो भवंतीत्यर्थः, इदाणं हेतूबदसेणंति-हेतुः कारणं निमित्तमित्यनर्थान्तरं, उवदेसेणंति पूर्ववत्, हेतुत्ततो सण्णी भवैत्ति, जेण है । हेतुओवदेसेणं सण्णी भवति, जस्सत्ति जीवस्स णं वा अलंकारे देसीवयणतो वा, आत्मस्वरूपप्रदर्शने वचनोपन्यासे वा, अव्यक्तेन विज्ञानेन अभिसंधाय पूर्व ततः विज्ञानस्येव करणशक्तिः करणं क्रिया शक्ति:-सामर्थ्य अथवा करणे शक्तिः करणशक्तिः अथवा करण एव शक्तिः करणशक्तिः तच्च अभिसंधाकरणं संचित्य संचिंत्य इढेसु विसयतव्वत्थुसु आहारादिसु प्रवर्तते, अणिद्विसु तु णियर्त्तते, एवं सदेहपरिपाळणदेतो । पवत्तीत, ते य पायं पडप्पण्णकालमतीयाऽणागतकालावलंबिनो भवति, उस्सण्णमेयं, केचित्तु तीताऽणागतकालावलंबिणोवि तं भवति, तेसुवि आगतो सुहुमो संताणचोदको अविस्सरणहेतू दट्टव्वो, एवं तेसि विकलेंदियाण समुच्छिमपंचेंदियाणं हेतुवायसण्णा भणिता, ते MI पडुरुच असण्णी जे णिच्चिट्ठा इटाणिहविसयविणियट्टवावारा मत्तमुच्छियविसोपभुत्तादिसारित्थवेयणट्टिया, पुढवादि एगिदिया इत्यर्थः, इयाणि दिहिवानोवदेसेणति, दृष्टिदर्शनं वदनं वादः उपदेशनमुपदेशः इत्यनेन दृष्टिवादोपदेशेन संझीत्यभिधीयते, सो य सम्मदिद्विसण्णी तस्स सम्मदिद्विणो सण्णिस्स जं सुतं तेण सण्णिसुतखयोवसमभावेण जुत्तत्तणतो दिढिवावसण्णी लब्भति, अहवा दिद्विवायसणित्ति मिच्छ-1& ॥ 36 ॥ त्तिस्स सुयावरणस्स य खयोवसमेणं कतेण सण्णिसुतस्स लंभो भवति, एवं सो दिट्टिवायसण्णी लब्मै, तस्स सुतं दिद्विवातमाणिसुतं इत्यर्थी, CAUSESEGIOS HSANSAR 44444 Page #93 -------------------------------------------------------------------------- ________________ // 37 // श्री पतं खयोवसमितभावत्थं सम्मदिट्टि पहुच्च मिच्छदिट्टि असणी भणितो, सो तं मिच्छत्तस्सदयतो असण्णी भवति, तस्स मुत्तं च सुयभण्णा-मासस्यसाज्ञनन्दीचूर्णौ । णावरणखयोवसमेणं लब्भति, एवं दिहिवायासण्णीत्यर्थः, तस्स सुतं दिछिवातासण्णिसुतं, एवं विहिवाते सण्णिअसण्णिसु सुतखयोवसम। भावसुतं खेत्तव्वं इति । पर आह-खयोवसमभावठितो सण्णित्तणतो लक्खिज्जइ, खाइगभावठितो केवलं किण्ण सण्णित्ति, उच्यते, अतीवभा वसरणतणतो य पडुप्पण्णभावाण पबुज्झणतो अणागतभावचिंतणतो य सणित्ति, जिणे अणुसरणं पत्थि, जिणसा सव्वदा सव्वथा सव्वत्थ । सव्वभावे जाणतीत्यर्थः, तम्हा केवली णोसण्णीणोअसण्णी भवति, पुनरप्याह पर:-इह मिच्छदिट्टिणोवि केवि हिताहियणाणवा वारसण्णासंजुत्ता दसिंति, किं ते असण्णिणो भाणया ?, उच्यते, तस्स जा सण्णा सा जतो कुत्सिता, जहिह कुत्सितं वयणमवयणं कुत्सितसीलमसील वा, तथा तस्स सण्णा कुत्सितत्तणतो असंज्ञैव दट्टव्वा, अण्णं च तस्स मिच्छत्तपरिग्गहतो णाणमण्णाणमेव दट्टब्वं, भाणितं च सदसदविसेसणा0 | गाथा कंठ्या, एवंपि ते असण्णी, आह-एगिंदियाणं ओहसण्णा तदप्पत्तातो ते असण्णी चेव, तेहितो दिया जाव समुच्छिमपंचेंदी एतोर्स दूरतरसण्णाए हेतुवायसण्णी भणितो, कालितोवदेसं पुण पडुच्च तेवि असण्णी, विण्णाणाविसिद्वत्तणतो, दिढिवातोवदेसं पुण पहच्च कालितोवदेसावि असण्णी, अविसिहत्तणतो चेव, अतो णज्जइ दिहिवायसण्णी सव्वुत्तमो, सुत्ते य उवरिढवितो, जुत्तमेतं, कालियहेतुसण्णाणं पुण उक्कमकरणं, कम्हा ?, उच्यते, सव्वत्थ सुत्ते सण्णिग्गहणं जं कतं तं कालितोवदेससण्णिस्स, अत: सव्वं तत्संव्यवहारख्यापनार्थ आदी कालिगगहणं कृतमित्यर्थः, किंच-सण्णिअसण्णीणं समनस्काऽमनस्का इति शम:दर्शितो भवति, अविकलेंद्रिया अमनस्का इति, अल्पमनोद्रव्यौहनसामध्ये इति, विद्यते पुन: मनस्तेषां, यस्मादुक्तं कृमिकीटप तंगाद्याः, समनस्का jNgmaashritbhedaaH| अमनस्का: पंचविधाः पृथिवीकायादयो जीवा ॥ 1 ॥ इति, भणितं सण्णिअसण्णिसुतं । इयाणिं सम्ममिच्छासुतं, तत्थ सम्मसुतं 'से किं तं सम्मसुते' त्यादि (41-192) जे इति गहतो पाणमण्णा खतं व चेव, जीवदेसं पुण पडल्या तदापत्तातो Page #94 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णी ॥ 38 ॥ सम्य। ग्मिध्या BHOOTERESTORE अणिहिस्स गहणं, इमंपि पचक्खभावे, वंदणा जर्मसणा पूयणादि अरहंतीति अरहंता, अरिणो वा इंता अरिहंता, तोसे गुणसंपदाए विसेसणं, भगवंतेहिं धम्मजसात्थलच्छीपयत्तीवभव पते छप्पयत्था भगसण्णा जेसिं अत्थि ते भगवंतो, केवलणाणदंसणा उप्पज्जंति, ते य जुगवं समुप्पणे सब्वमणागतद्धा पडुप्पण्णसरूवा णिरावरणा सव्वगुणपज्जवविसेससामण्णविसेसभावे जुगवं पवते णाणदसणधरा, तेहिं णाणदसणेहिं तीयद्धाए सव्वदव्वगुणभावे जाणति, तधा पडुप्पण्णे अणागते य जाणति, कालतो दब्वभावे य पडुप्पण्णकाले जाणतीत्यर्थः, हिशब्दो सर्ववचनेषु कारणार्थो बहुवचनप्रतिपादकः, 'तेल्लोक' ति तिणि लोगा तेल्लोकं ते य उ 'धस्तिर्यक्, अत्र तन्निवासिग्गहणं, भवनवासिनो अधोलोगणिवासी वणयरजोतिविरितंचमणुस्सा तिरियलोकनिवासी उध्वं सर्ववैमानिका एवं प्रायोवृत्त्या अधोलोइयग्गामसंभवाद्वा, वंहितंति कहितं प्रेक्षितं निरीक्षित दृष्टमित्यन र्थान्तरं, त्रैलोक्येन महिता मनोरथदृष्टिदृष्टा अथवा गोशीर्षचंदनादिचर्चिता, त्रैलोक्यस्य मनोहिता महिता, अथवा महिमाकरणेन माहया, सा च महिमा महाजनसमूहेन गीतनृत्यनाटकायनेकप्रेक्षणकरणविधाने अणलियमणवज्जसम्भूतत्थविसावयावयणहिं धुती पूइया, अथवा अन्यान्यवि षयप्रसिद्धा ते एकार्थवचनाः प्रतीतं, विसर तिसठ्ठपवादिसते अभूतत्थरूवे वज्जेऊण इमं जहत्थं दुवालसंग पणीतं जं पज्जवणयदव्वियातो भूतत्थेण वा जुर्त, प्रकरिसेण णीय प्रणीयं, दुवालसंग इत्यादि कंठ्यं, इहमंगगतं आयारादि अणंगगतं आवस्सगादि, एवं सव्वं दव्वहितणयमतेण सामिणा असंबद्धं पंचस्थिकाया इव णिचं सम्मसुतं भण्णति, अथवा एतं चेव दुवाळसंगादि संबद्धं भणियं सम्मसुतं, कई तं व सम्मसुर्य मिच्छसुतं वा?, उच्यते, सम्मदिहिस्स सम्ममुत मिच्छादिहिस्स मिच्छसुतं, इमं चेव सुतपरिमाणतो नियमिज्जर, जं चोइस्सपुब्बी तस्स सामा इयादि बिंदुसारपज्जवसाणं सबपि णियमा सम्म सुतं, तो उम्मत्थगपरिहाणीए जाव अमिण्णदसपुब्बी पताणवि सामादियादि सर्व सम्मसुत सम्मसुत्तत्तणतो चेव भवति, मिच्छणुभावत्तणतो अभिन्नदसपुब्वे ण पावा, विहंतो जधा अभध्वा भावाणुभाव Page #95 -------------------------------------------------------------------------- ________________ नन्दीचूर्णौ ॥ 39 ॥ राणतो ण सिग्मंतीत्यर्थः तेण परंति अभिनदसपुव्वेहिंतो हेठ्ठा ओमत्थगपरिहाणीए जाव सामाइयं ताव सब्बे सुयठाणा सामिसम्मगुणसणतो सम्मसुतं भवति, ते चैव सुतद्वाणा सामिमिच्छत्तगुणत्तणतो मिच्छसुतं भवति ॥ दार्णिमितं- 'से किं तं मिच्छसुतं' इत्यादि (42-184) अण्णणितेहिं अण्णाणं- अबोधो तेण इतो अणुगतेत्यर्थः, मिच्छादिठ्ठितेहिं मिच्छंति अनृतं दिट्ठित्ति दरिसणं मिच्छादिट्टिणो अणुगतहिंति भणितं, स इत्यात्मनिर्देशः, छंदोऽभिप्रायः, तथा आतत्थेण वा अत्थस्स जो बोधेआ स बुद्धि:, अवग्रहमति उत्तरत्र ईहादिविकप्पा, सब्वे मती, अहवा णाणावरणत्रयोवसमभावो बुद्धी, सो चेव जतो मणोदव्वणुसारतो पवन्तै ततो मती भण्णइ, एवं आत्माभिप्रायः बुद्धि: मतित्ति पत्थुतं, विविधकल्पनाविकल्पितं रचितं तच्च भारधादि जाब चन्तारि य वेदा संगोबंगा, सब्बे ते लोगसिद्धा, लोगतो चेव तेसिं सरूवं जाणितम्वं, एतेसिं सव्वं मिच्छसुतं भणितव्वं, एतंसि सम्ममिच्छसुतविकप्पे चतुरो विकप्पा भाणियव्वा इमेण विधिणा-सम्मसुतं चैव सम्मसुतं, मिच्छदिट्टिणो चैव मिच्छसुतं, मिच्छतं सम्मदिट्टिणो सम्मसुतं, सम्मसुयं मिच्छादिद्विणो मिच्छसुयं चैव, इच्चताई तं सम्मदिस्सि सम्मत्तपरिग्गहिताई सम्मसुतं, एत्थ सुते पढमतैयविकप्पा, इच्चताईति सम्ममिच्छसुताई, अथवा मिच्छत्ताइं चैव, सेसं कंठ्यं । मिच्छदिडिस्सेच्चादिसुते वियचउत्थादिविकप्पा ददुव्वा, तस्थ पढमविकल्पे सम्मसुतं सम्मन्तगुणेण सम्मं परिणामयतो सम्मसुतं चैव भवति, बितियविकप्पे जहा खंडसंजयं खीरं पित्तजरोदयतो ण सम्मं भवति तथा मिच्छत्तुदयतो सम्मसुतो मिच्छाऽभिनिवेस तो मिच्छतं भवति, वितियत्रिकप्पे तिष्फलादिमाणिकुंपि उबउत्तं उवकारिककारत्तणतो सम्मं भवति, तथा मिच्छुभाबोवलंभातो सम्मसुते दृढतरभावुष्पायकरणतो तं से सम्मसुतं भवति, चरिमविकल्पे मिच्छतं तं चैव मिच्छाभिणिबेसेन मिच्छसुयं चैव भवति, तस्स वा मिच्छदिट्टिणा तं चैव मिच्छसुतं सम्मयुतं भवति, कम्हा एवं भणइ 1, उच्यते, परिणामविसेसतो, जन्हा ते मिच्छदिट्टिणो तेहिं चैव सम्यग्मिथ्या श्रुते ॥ 39 ॥ Page #96 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णी ॥ 40 ॥ 8 पुवावरविरुबेहि मिच्छसुतभणितेहिं चोदिया भणिया समाणा इति संतः, चोदणाणतरं आत्मकलावस्थायाः संत इत्यर्थः, पुष्वं जं सासणं 131 साद्यादि पडिवण्णो तं से सपक्खे तमि जातदिट्ठी तं वौति परिचयति छइंतित्तिबुत्तं भवति, जम्हा एवं तम्हा तं पुष्वमिच्छसुतं सम्मसुतं से भवति । पर आह-तत्तावगमसम्भावसमाणसम्मत्तसुताणं को पदिविसेसो जेण भण्णति सम्मत्तसुतपरिग्गहिवाई सम्मसुतं, उच्यते, जहा णाणदसणाणं अवबोधसामण्णभेदा तथा सम्मसुताणीप भविस्सति, कथं ?, उच्यते, जहा विसेसाणं अवबोधिअवातकरणे गाणं अवगहेहाओ चेच दसणं तहा इम, तत्ते वा जा रूती तं सम्मत्तं, तत्थेव जं रुचिकं तं सुतं, एवं मिच्छत्तपरिग्गहेऽवि वत्तव्वं ॥ इदाणिं सादिसपज्जवसाणो। 'से किं तं सादीय' (43-195) इत्यादि, इह पज्जायठितो वोच्छित्तिणितो तस्स मतेणं दुवालसमंपि सादिपज्जवसाणंति कंठ्यं, जहा णरगादिभवमवेक्खतो जीवो, दव्वठितो पुण अवोच्छित्तिणतो तं तस्स मयेणं दुवालसंगपि अणादिअपज्जवसाणं च, त्रिकालावस्थायां जहा पंच। थिकायव्व, emeva'tthA दव्वादिचौक पडुच्च चिंतिजा, तत्थ दव्वतो सम्मसुतं एतमि पुरिसे सादि, जं पढमताए पढा, सपज्जवसाणं । देवलोगगमणतो गेलण्णतो वा गट्ठो पमादेणं वा केवलणाणुप्पचितो वा मिच्छादसणगमणतो वा सपज्जवसाणं, अहवा एगपुरिसस्सेया सादिपज्जवसाणतणतो, दवतो चेव बहवे पुरिसे पडुच्च अणादिअपज्जवसाणं, अन्न्न्नोन्न्न्न्त्थितिम्न्नाइविच्छेय्त्त्न्न्ते। मणुयत्तणं व जहा खेत्ततो भरहेरवतसु तित्थगरधम्मे संघादियाण उप्पायवोच्छेयत्तणतो सादिपज्जवसाणं, महाविदेहेसु अविच्छेदत्तणतो, कालतो ओसप्पिणिए तिसु उसप्पिणिए दोसु सो जतं जाओसप्पिणिणोजस्सप्पिणि तैवं महाविदेहकाबपलिभाग पडुच तिसुवि काळेसु अवद्वितत्तणतो अणादिअपज्जवसाणं । इदाणिं भावतः, जे इति अणिबिदुस्स णिरेसे जहा इति काले पुज्वण्हे अपरण्हे वा दिया वा रायो वा पुलिव जिणेहिं पण्णत्ता भावा पच्छा । | एए गोतमादिभिः आधविज्जंति-आख्यान्ते सामण्णतो वा पण्णविज्जति भेदप्रभेदेहिं तोसं भेदप्पभेदाणि सरूवमक्खाणं परूवणा,देसिज्जति उवमा Page #97 -------------------------------------------------------------------------- ________________ RECE मासाद्यादि श्रुतं श्री . | मेत्तणं, जहा गो तधा गवय इति, गिदसणं हे उदिट्ठतेदि, उवदंसणा उवणतोवसंधारोह, सव्वणयहिं वा, अथवा एगद्विता, एते इति पण्णवनन्दीचूणीमाणिज्जाण णिद्देसो, तहा इति पण्णवगं पण्णवणिज्जे वा पडुच्च सादि सपज्जवसाणं भवति, तच्च पण्णवर्ग पडुच्च उवयोगतो सरबिसेसतो ॥ 41 ॥ पयत्तयं आसणीवसेसतो य सादिपज्जवसाणं, पण्णवणिज्जे पडुच्च गतितो ठाणतो दुपदेसादिभेदतो तधेगपदेसादिमगवगाढतो एगसमयादिअव्वत्थाणातो वण्णाइपज्जवे य आसज्ज सादिसपज्जवसाण, पाठान्तरं वा 'ते तदा पडुच्च' तया इति कालं, अनाद्यपर्यवसितं भावतः भुतज्ञानं क्षायावशमिके भाव नित्यं वर्तते स्वामित्तसंबंध इति, अहवा सादिपज्जवसाणं सपडिपक्खं पदेसु भंगचउक्को, पढमभंगे संमसहितसुतभावो चिंतेयव्वो, अणेगविधं वा खयोवसमभावं पडुच्च दव्वादिउवयोग वा पडुच्च पढमभंगा, बीयो सुण्णो, अहवा अभब्वाण अणागतद्धसंबंधेण सुतभावो भणितव्यो, चरिमतैयभंगेसु अविसिट्ठसुतभावो अभव्वभव्वे पडुच्च जोएयव्वा, अभवसिद्धियस्स इच्चादि सुतसिद्धं, इह चरिमततियभंगेसु अणादिसुतभावो दिट्ठा सुताधिकारतो, इहरा सातिभावो दढव्वो, मतिसुताण अण्णुण्णाणुगतत्तणते, सो य अणादिभावो जहण्णो अजहण्णमणुकोसो वा हवेज्जा, उक्कोसो प भवति, कम्हा ?, जम्हा उक्कोसणाणभावो केवलियो भवति, तस्स य सुने इमं पमाणं पढिज्जइ___ 'सव्वागासपदेस' इत्यादि सूत्र, सव्वमिति अपरिसेसं, सव्वग्गं अवि किधेवं भवति?, सव्वं आकासं, सव्वागासयस्स पदेसा सव्वागास-| पदेसा जं परिमाणंति वुत्तं भवति, एवं सव्वागासपदेसियग्गं अणतेणं रासिणा अण्णण गुणितं, ताहे जं रासिपभाणं लब्भति तं सव्वपज्जवाण अग्गं भवति, पज्जाताण त एक्केकस्सागासपदेसस्स जावंतो अगुरुलहुयादी पज्जवा एए पण्णाए सव्वे सपिडिता, तोर्स संपिडियाण जं । अग्गं एतप्पमाणं अक्खरं लभति, अक्खरंति दुविहं णाणं, अकारादि दव्वसुतक्खरं, तत्थ णाणमक्खरंति अविसेसतो सव्वं णाणमक्खरं, OMOMOMERSAX Page #98 -------------------------------------------------------------------------- ________________ केवल। पर्यायमानं SACROSS जम्हा तं जीवातो उप्पण्णं अणण्णभावत्तणतो णो खरैत्ति, इह पुण सव्वपज्जायतुल्लत्तणतो केवलणाणं घेत्तव्वं, तम्हा केवलं सव्वदव्वपज्जायनन्दीचूणीं। &आविण्णत्तिसमत्थं भवति, तधा केवलं णेये पवत्तैत्ति तस्सवि परिमाणं इमेण चेव विहिणा भाणियव्वं, सव्वागासपदेसग्गं इत्यादि पूर्ववत्, ते ॥ 42 ॥ य सव्वपज्जाया समासतो तीसं इमेण चेव विहिणा-गुरु 2 लहु 2 एते चौरो पंच वण्णा दो गंधा पंच रसा अट्ट फासा अणित्थत्थसंठाणसंठिता । छ संठाणा, एते सव्वदव्वे संभवंति, अमुत्तदव्वेसु अगुरुलहु चेव एको पज्जायो संभवति, एत्थ य एकेके भेदे अणंता भेदा संभवंति, किंचमुत्तदव्वसु णयविससतो अणेगवरा अट्ठवासं थूल पज्जाया भवंति, कथं ?, उच्यते, ते च बत्तीसं सव्वगुरुलहुपज्जाएहिं विहूणा, यतो भणितं 'णिच्छययो सव्वगुरू सव्वलहुं वा ण विग्जने दव्वं । ववहारतो उ जुज्जति बायरखंधेसु णण्णसु ॥ 1 ॥ णिच्छयमतेण सञ्वहा लहु~ गुरुं वा णत्थि दव्वं, जदि हवेज्ज तो तस्स पडमाणस्स ण विरोहो केणै हवेज्जा, सव्वलहुस्स वा उप्पदमाणस्स, जओ य निच्चपडणं उप्पडणं वाण विज्जते, सव्वहा लहुं गुरुं वा ण, तम्हा सव्वहा गुरु लहुं वा दव्वं णस्थि, ववहारणतादेसेण पुण दोऽवि अस्थि, जहा सव्वगुरु कोडिसिला वजं वा, सब्बलहुं व धूमौलूगपत्तादी, एवं ववहारणतादेसतो बायरपरिणामपरिणतेसु खंधेसु गुरुभावो लहुभावो य भवति, णाण्णेसु तिणसुहुमपरिणामेसुत्ति, के पुण सुहुमपरिणामिता दव्वा के वा बायरपरिणया ?, उच्यते, परिणामतो आरद्धं एगुत्तरवड्डितेसु ठाणेसु सुहुमपरिणता । दव्वा लभंति, एतेसिं च अगुरुलहुपज्जवा भवंति, बायरो पुण परमाणुतो आरम्भ जाव असंखेज्जपदेसिओ खंधो भवति परतो बायरपरिणामो खंधो लब्भति, सो य जहणोवि अणतपदेसिओ णियमा भवति, तातो एगुत्तरवड्डिता अणंतठाणावादिया बायरा खंधा ते orAlaviuvvABhAratA य वग्गणासु भवंति, णियमा य ते गुरुलहुपज्जया भवंति, सीसो पुच्छति-जे रूविगुरुलहुदव्वा अगुरुलहुया तेसि के थोवा लहुया ?, | उच्यते, थोवाणि लहुव्वाणि, तेहिंतो रूवी अगुरुलहु दव्वा अंणतगुणा भवंति, उच्यते थूराणं अणंतपदेसिवाणं खंधाणं सहाणे अणंताओ ॥ 42 ॥ Page #99 -------------------------------------------------------------------------- ________________ श्री अगुरुलघुपर्यायाः । वग्गणाओ, सुहुमाणपि अणंताओ वग्गणातो, थूरवग्गणहाणेहितो उपरि भासादिवग्गणठाणेसु एकेके अणंताओ वग्गणातो, हेहातोवि थूर वग्गणट्ठाणेणं एका वग्गणा, एवं जाव दसपदेसिताणं संखेज्जपदेसिताणं संखेज्जाओ वग्गणाओ असंखापदेसिताण असंखज्जाओ वग्गनन्दीचूणीं है जातो, एतेणं कारणेणं गुरुलहुदव्वेहितो रूवी अगुरुलहुदव्याणि अणतगुणाणि भवंति, आदेसतरेण वा बादरठाणेसुवि सुहमपरिणामो ॥ 43 ॥ अविरुद्धोत्ति भाणियब्बो, उक्तंव 'गुरुलहुददेवहितो अगुरुलहुपज्जया अणतगुणा । ओभयपडिसेहिया पुण अणतकप्पा बहुविकप्पा ॥ 1 ॥ गुरुलहुपज्जायजुता जे दव्वा तेसिं चेव पज्जाया । तेहिंतो रूविअगुरुलहुय दब्वाण जे अगुरुलहुपज्जाया ॥ 2 ॥ ते अ थोराणंत। गुणतणतो अणंतगुणा एव भवंतीत्यर्थः, उभयपडिसेहिया णाम अगुरुयलहुआ, पुण विसेसणे, किं विसेसति ?, उच्यते, अरूविदब्वाधारा इत्यर्थः, अहवा उभयपडिसेहिता णाम बायरसुहुमभाववज्जिता जे दव्वा, अरूविण इत्यर्थः, तेसु अणंतकप्पा णाम एकेका अणंतप्रकारा, | कथं?, उच्यते, आगासत्थिकाए देसपएसपरिकप्पणाए, एवं धम्मादिसुवि, बहुविकप्पत्ति तेसिं अणतकप्पाणं एकेको अणंतप्रकारो, कथं पुण', उच्यते, जम्हा एकेके आगासपदेसे अर्णता अगुरुयलहुयपज्जाया भवंति तम्हा ते बहुविकप्पत्ति, ते य सव्वण्णुवयणयो सद्धेया इति, त रूविअरूविदव्वाण य पज्जायाप्पबहुयं इमं भण्णाति-रूविदव्वाणं जे गुरुलहुपज्जाया ते पण्णाछेदण पिंडिता एतेहिंतो एकस्स चेव अमुत्तदव्बस्स जे अगुरुलहुपज्जाया ते अणतगुणा भवतीत्यर्थः, एत्थं सिओ भणति-केवतिएहिं पुण भागहिं मुत्तदव्वाणं विडियपज्जाएहितो अमुत्तदवाणं अगुलहुपज्जाया अणंतगुणा भवंति?, उच्यते, नास्त्यत्र परिमाणं, बहुधावि अणतएणं गुणिज्जमाणो अमुत्तदव्वपज्जाएसु णस्थि । परिमाणं, एवं गते परिमाणार्थे इमं भण्णति-'केण ठवेज्ज णिरोहो अगुरुलहुपज्जयाण उस्सुत्ते । अश्चंतमसंजोगो जहितं पुणनं विवक्खस्स ला॥1॥" जतो अमुत्तदव्वाणं बहुधावि अणतएण गुणिज्जमाणा पज्जाया ण भवंति ततो केनेति-केनान्येन प्रकारेण भविष्यति', भवे णिराहो RAKSHARANASIARRRRRARE AARAM // 43 // Page #100 -------------------------------------------------------------------------- ________________ श्री AAAAA णाम परिमाणपरिच्छेद इत्यर्थः, किं मुत्तदव्वाणं अगुरुलहुपज्जायपरिमाणं भविस्सति ?, नित्युच्यते-'अच्चतमसंजोगों' अच्चत-अतीव अपुज्ज पर्यायाः nandIcUau~ माणो जम्हा संजोगो जहितंति-यत्र, पुण विसेसणे, किं विसेसहीरूविदव्वे, तदित्यनन अमुत्तदव्वपक्खो तस्स विवक्खो मुत्तदव्वपगारो अक्षर भेदाम ॥ 44 ॥ तेसु पज्जायथोवत्तणतो अमुत्तदव्वेसु पज्जायाण अतीव बहुयत्तणतो, अतो मुत्तदव्वहितो अमुत्तदव्वपज्जायाण परिमाणकरणसंजोगो एगते णेव । युज्जते, ण घडतेत्यर्थः, 'एवं तु अणतेहिं अगुरुलहुपज्जएहिं संजुत्तं । होति अमुत्तं दव्वं अरूविकायाण उण चुन्न्ह्॥1॥ति, चउण्हं-धम्माधम्मा गासजीवाणंति, एतेसिं चतुण्डवि णियमा पत्तेय अणता अगुरुहूपज्जाया भवंति, कथं?, उच्यते, जहा एतसिं एकेको पदेसो अणतेहिं अगु। रुलहुपज्जाएहिं संजुत्तो तम्हा धम्माधम्मेगजीवस्स य असंखेज्जपदेसत्तणतो असंखज्जमणता पत्तेयं भवंति, आगासपदेसपरिमाणतणतो । पुण तेसि अत्थि परिमाणं तहावि संववहारतो अणंता क्ता इत्यर्थः, एवं ताव वक्खेयमनंतमुक्तं ॥ अथेदानी तत्केवलज्ञान यथाऽनंतं तथेदमुच्यते 'उवलद्धो' गाहा, सव्वे रूविदव्वाण य जावैयां गुरुलहुपज्जाया ते सव्वे अरूविदव्वाण य जे अगुरुलहुपज्जाया एते सव्वे जुगवं जाणति पासइ य, जतो एवमणंतं केवलणाणमक्खातंति सप्रसंगमभिहितं । इदाणिं अक्खकारादिदव्वसुतमक्खरंति, जदि अविसेसतो णाणमक्खरं सुतं णेयव्वं तहावि रूढिवसतो जहा पंकयं तहा सरक्खरं वंजणक्खरं वण्णक्खरं वा भण्णति, तत्थ सरक्खरं सरंति-गच्छंति सरंति वा इत्यतो सरक्खर, अकारादि, वंजणस्स वा फुडमभिधाणं खरति, ण वा सरक्खरमंतरेण अत्यो संभरेज्जति सरक्खरं, ककारादि वंजणक्खरा, व्यज्यतेऽने। नार्थ इति प्रदीपेन घटादिवत् व्यजनाक्षरं, तेहिं चेव सरवंजणक्खरं, वण्णक्खरं किं?, जदा अत्यो वणिज्जति अभिलप्पते वा तदा ते वण्णक्खरं भण्णति, इह एककस्स अकारादिहकारान्त सरक्खरसपरपज्जाया भेदा इमे, अकारस्स पज्जाया जधा-दीहहस्वप्लुतात्रयः, तथा दोहो उदात्तानुदात्तस्वरितभेदः, एवं हस्वप्लुतावपि, पुनरप्यकैको साऽनुनासिको निरनुनासिकश्च, इत्येवं अष्टादशभेदः, एवं सेसक्खराणवि जहासंभवं भेदार CHECLARGESARGASTRA // 44 // Page #101 -------------------------------------------------------------------------- ________________ मा. श्रुत श्री 18 भाणियव्वा, अहवा सरविससतो एकेकमक्खरस्स अणंता पज्जाया, एत्थ य अकारजाती सामण्णतो सपज्जया अट्टारस, सेसा परपज्जाया, ला साद्यादिनन्दीचूर्णी अथवा अकारादि वंजणा केवला अण्णसहिता वा जं अभिलावे लभते ते तस्स सपज्जाता, सेसा तस्स परपज्जाया, ते य सव्वेवि अणता, | ॥ 45 ॥ | जतो सुते भणितं 'अणता गमा अणता पज्जाया' भाणत 'पण्णवणिज्जा' गाथा, अक्खरलंभेण' गाथा, अणभिलप्पाण अभिलप्पा अणंतभागो, | तेसिपि अणंतभागो सुतणिबद्धो इति, अहवा अकारादिअक्खराण पज्जया संवदव्वपज्जायरासिप्पमाणमेत्ता भवंति, कहं ?, | उच्यते, जे अभिलावतो संजुत्तासजुत्तेहि अक्खरेहिं उदत्ताणुदात्तेहि य सरहिं जावइए अभिलाव अभिलप्पे य लभति ते सव्वे सतमप्पपज्जा। इया, सेसा सव्व परपज्जाया, आकासं मोत्तु सयपज्जएहितो परपज्जाया अनंतगुणा, आगासस्स सपज्जएहितो परपज्जाया य, णणु विरुद्धं, | उच्यते, सव्वक्खराण घडादिवत्थुणो वा दुहया पज्जया चिंतिज्जंति, संबद्धा असंबद्धा य, अकारस्स अकारपज्जया अकारसहावत्तणतो अत्थितेण संबद्धा, घटागारावस्थायां घटपर्यायवत् , ते चेव णत्थित्तेण असंबद्धा, णत्थित्तस्स अभावत्तणओ, जहा घटाकारावस्थायां मृत्पर्यायवत्, अकारे इकारादिपर्याया णत्थि, ते असंबद्धा, अकारण छिन्नभावत्तणतो, जहा मृदवस्थायां पिंडाकारपर्यायवत् , ते चेव णत्थित्तण संबद्धा, अत्थित्तभावत्तणतो घटाद्यवस्थायां घटपर्यायवत , एवं अक्खरेण छिन्नभावत्तणतो परेसु घडेसु घड इव पज्जाया विचिंतणिज्जा, घटादिसु य अकारपज्जाया, इच्चवं एक्कमक्खरं सव्वपज्जायमय, एवं सर्वत्रकाः सर्वपर्यायाः, अतो भण्णति सव्वागासपदेसेणं अणतगुणितं पज्जवां ॥ 45 ॥ | अक्खरं णिप्फज्जइ, एवं णाणक्खरं अकारादिअक्खरं णेयाक्खरं च तिण्णिवि अणताभिहिता, एत्य णाणक्खरं जीवस्स संसारत्वस्स ण कयाइ ण भवति, जतो भणितं 'सव्वजीवाणं पि य णं' इत्यादि सुतं, सम्वजीवग्गहणेऽवि सति अविपदं संभावणे, किं संभावयै ?, इम AAOMOMCCCCC Page #102 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णौ ॥ 46 ॥ श्रुतं सिद्धे मोसुं, चसद्दता य भवत्थकेवली मोत्तुं णंकारों वाक्यालङ्कारे अक्खरं गाणं तस्स अनंतभागो निच्चुग्घाडियतो, सो केवलस्स ण संभ- 5 साद्यादिवति, केवलस्स अविभागसंपत्तणतो य, ओधीरवि ण संभवति, अणतभागस्स अभावत्तणतो, अवधेरसंखेयप्रकृतिसंभवादित्यर्थः, मणपज्जवणाणेऽवि रिजुविपुलदुब्भेदसंभवतो अणंतभागे ण भवति, किंच-अवधिमणपज्जवणाणणिच्चु घाडाभावत्तणतो इध अणधिकारो, परिसुद्धे मतिसुत्तेत्ति, अक्खरस्स अनंतभागो णिच्चुग्घाडियओ, अधिकतसुतस्स वा अक्खरस्स अनंतभागो णिच्चुग्धाडियतो, जत्थ सुतं तत्थ मतिणाणं घेत्तव्वं, णिच्चंति सव्वकालं, उग्घाडितोत्ति णावरिज्जइ, सो य अनंतभागो पुढवादिएगेंदियाणवि पंचन्ह णिच्चुग्घाडो, अथवा सव्वजहण्णा अणतभागो णिच्चुग्घाडो पुढविकाइए, चैतन्यमात्रमात्मनः तं व उक्कोसत्थीणद्धिसहितणाणदंसणावरणोदतेवि णो आवरेज्जति, जै पुण सोवि आवरेज्जेज्ज तेण जीवा अजीवयं पावे, 'सुछुवि मेहसमुदए होति पभा चंदसूराणं' जम्हा सो णावरिज्जइ तम्हा जीवो जीवत्तं ण परिच्चयै, सो य कम्हा णावरिज्जइ 1, उच्यते, दव्वसभावसरूवत्तणतो, इह दिहंतो जहा 'सुट्ठवि मेहच्छादि भे चंदरपा मेहपडलं भेत्तुं दब्वे ओभासह तथा अणतेहिं णाणदंसणावरणकम्मपाग्गलेहिं एकके आतप्पेदेसे आवेढियपरिवेढियो ते कम्मावरणपडले भेत्तृणाणत्तणंतभागो उब्बरै, ततो अ से अब्बत्तं णाणमक्खरं सव्वजद्दण्णं भवति, ततो पुढविकाएहिंतो आउकाइयाण अनंतभागेणावि सुदुयरं णाणमक्खरं, एवं कमेणं तेउवा उवणस्सतिबेइंदियते इंदिय चढरिंदियासण्णिपंचेंदियाणवि सुट्ट्यरं भवतीत्यर्थः । भणितं सादिसपज्जवसितं अणादि अपज्जवसितं च, एत्थेव प्रसङ्गतो अक्खरपडलं भणितं, एत्थं बहुवत्तब्बं अक्खरपडलं समासतोऽभिहितं, वित्थर तो से अत्यं जिणचोद्दस पुब्विया कद्देइ । इदाणिं गमितागमित - ( 44-202) गमबहुलत्तणतो गमितं तस्स लक्खणं आदिमज्जावसाणे वा किंचि ॥ 46 ॥ Page #103 -------------------------------------------------------------------------- ________________ गमिकाग मिक अंगप्रविष्टादि विसेसजुत्तं सुतं दुगादिसतग्गसो पढिज्जमाणं गमितं भण्णति, तं च एवंविहं उस्सणं दिहिवाए, अण्णोण्णसगभिधाणठितं जं पढिज्जइ तं अगमितं, तं च प्रायसो आयारादिकालियसुतं, उक्तं गमितागमितं ॥ nandIcUau~ इदाणं अंगाणगपविट्ठ-( 45-209) तं च गमितागमित चेव समासतो अंगाणंगपविलु भण्णति, कहं ?, उच्यते, सब्वसुतस्स त्ब्भा॥47॥ वगतत्तणतो, अहवा अरहतमग्गोवदिहाणुसारे ठितं जं तं समासतो दुविहं इत्यादि सुतं, 'पादयुगं जंघोरुगातदुवगं च दो य बाहू ता । गी वा सिरं च पुरिसो बारसांगो सुतविसिहो ॥ ॥ इच्चेतस्स सुतपुरिसस्स जं सुतं अंगभागठितं तं अंगपविट्ठ भण्णइ. जं पुण एतस्सेव सुतपुरि&आसस्स वैरेगे ठितं तं अंगबाहिरतिभण्णति, अहवा गणधरकयमंगगतं जं कत थेरेहिं बाहिरं तं च णियतं अंगपविट्ठ अणिययसुत। बाहिरं भाणितं । ॥ 1 ॥ से किं तं अंगवाहिरं इत्यादि, कंठ्यं । आवस्सगवैरित्तं दुविहं-कालियं उक्कालियं च, तत्थ कालियं जं दिणरादीणं पढमे (चरमे) पोरिसीसु पढिज्जइ, जं पुण कालवेलवज्जे पढिज्जइ तं उक्कालियं, तत्थ उक्कालियं अणेगविध-दसवेयालियादि, कप्पमकप्पं च जत्थ सुते वणिज्जइत्ति कप्पियाकप्पियं, कप्पं जं सुते वणितं तं कप्पसुतं, अणेगविहचरणकप्पणोकप्पयं तं कप्पसुतं, तं दुविहं चुल्लं महंतं वा, चुल्लंति लहुतरं अवित्थरत्थं अप्पगंथं वा चुल्लकप्पसुतं, महत्थं महागन्थं वा महाकप्पसुतं, एसेव पण्णवणत्यो सवित्थरो, अण्णे य सवित्थरत्था जत्थ भाणता सा महापण्णवणा णेज्जा, मज्जादितो पंचविधो पमातो तेसु चेव आभोगपुब्विया उवरती अप्पमातो, एते जत्थ सुवित्थरा । दंसेज्जइ तमज्झयणं पमातप्पमाद, सूरचरितं एत्थ विद्यते जत्थ सा सूरपण्णत्ती, पुरिसोत्ति संकू पुरिससरीरंवा, ततो पुरिसातो णिप्फण्णा पोरिमसी, एवं सव्वस्स वत्थुणो यदा स्वप्रमाणा छाया भवति पोरिसी हवै, एत्थं पोरिसिपमाणं उत्तराययणस्स अन्ते दक्षिणायणस्स वा आदी एक्कलादिणं भवति,अतो परं अट्ठएक्कसट्ठिभागा अंगुलस्स दक्षिणाययणे बद्धति उत्तराययणे व हस्संति,एवं मंडले मंडले अण्णण्णा पोरिसी जत्थ अझयणे ॥ 47 Page #104 -------------------------------------------------------------------------- ________________ उत्कालिक कादंसेज्जइ तमज्झयणं पोरिसिमंडलं, चन्दसूरस्स दाहिणुत्तरेसु मंडलेसु जहा मंडलाउ मंडलपवेसो तथा वणिज्जइ जत्थ अज्झयणे तमझयणं मंडलप्पनन्दीचूर्णी । | वेसो, विज्जत्ति-णाणं, चरण-चारितं, विविधो विसिट्रो वा निच्छतो-सम्भावो स्वरूपमित्यर्थः फलं वा णिच्छतो तं जत्थज्झयणे वणिज्जइ ॥ 48 ॥ | तमझयणं विज्जाचरणविणिच्छतो, सबालवुडाउलो गच्छो गणो सो जस्स अस्थि सो गणी, विज्जत्ति णाणं, तं च जोइसणिमित्तगर्त णाडे पसत्थ । सु इमे कज्जे करेंति, तंजहा-पव्वावणा सामाइयारोवणं उवट्ठावणा सुतौद्देससमुहेसाणुण्णातो गणीये वा कंदिस्साणुण्णा, खेत्तेसु य णिग्गमप्पवे। सो, एमादिया कज्जा जेसु तिहिकरणनक्खत्तमुहुत्तजोगेसु य जे जत्थ करणेज्जा ते जत्थज्झयणे वण्णिज्जति तमज्झयणं गणिविज्जा, थिरमज्झवसाणं झाणं, विभयणं विभत्ति, सभेदज्माणं जत्थ वण्णिज्जइ अज्झयणे तमज्झयणं ज्झाणविभत्ती, मरण-पाणच्चातो विभयणं विभत्ती पसत्थमपसत्था। णि सभेदाणि मरणाणि जत्थ वणिज्जति अज्झयणे तमज्झयणं मरणविभत्ती, आतत्ति आत्मा तस्स विसोधि तवेण चरणगुणेहि य आलोयणा। विहाणेण य जहा भवति तहा जत्थ अज्झयणे वणिज्जइ तमज्झयणं आतविसोधी, सरागो वीयरागो य एतोस जत्थ सरूवकहणा विसेसतो वीयरा गस्स तमज्झयणं वीयरायसुतं, वाघातो णिव्वाघातो वा भत्तसंलेहो कसायादिभावसलेहो य जो जधा कायम्बो तथा वणिज्जती जत्थ अज्झयणे तम। ज्झयणं सलहणासुतं, विधरणं विधारो तस्स कप्पो विधित्तं वुत्तं भवति सो जिणकप्पे थेरकप्पे वा, जिणकप्पे पडिमं अहालंद परिहारिया य दट्ठव्वा, M एतेसिं वित्थरा विधि जत्थ अज्झयणे तमज्झयण विधारकप्पो, चरण-चारित्तं तस्स विधी चरणविधी, सभेदो चरणविधी सज्झइ जत्थ अज्झय-11 |णे तमज्झयण चरणविधी, आतुरो-गिलाणोतं किरियातीतं णातुं गीतत्था पच्चक्खावेंति दिणे2 दव्वहासं करेंता अंते य सव्वहा तेण वा भत्ते वे-10 | रग्गं जणेता भत्ते णित्तण्हस्स भवचरिमपच्चक्खाणं कारेंति, एयं jattha'jjhayaNe सवित्थरं वणिज्जइ तमझयणं आउरपच्चक्खाणं, थेरकप्पेण वा विहरेत्ता अते थिरकप्पिता पुण वित्थरेण संल्लीढा तहावि जधाजुत्तं संलेहा करेत्ता णिव्वाघातं सव्वधा चेव भवचरिमं पच्चक्खंति, एयं सवित्थर Page #105 -------------------------------------------------------------------------- ________________ भी नन्दीचूणों ॥ 49 ॥ RSSCCHAR ल जत्थज्झयणे वणिजते, ते अ दो अज्मयणा, तत्थेक्कं सुत्तत्थेहि सखित्तयरं खुईति, वितियं सुत्तत्थेहि विच्छिण्णयरं महल्लंति । कालिक अंगस्स चूलिता जधा आयारस्स पंच चूलातो, दिटिवातस्म वा चूलियागत्ति, विवक्खावसातो अज्झयणादिसमूहो वग्गो, जधा अन्तगडदसाण, | अणुत्तरोववाइयदसाणं तिनि वग्गा, तेसिं चूला वग्गचूडा, वियाहो-भगवती तीए चूला वियाहचूला, पुव्वणितो अभणितो य समासतो (वित्थ-4 रओ) य चूलाए अत्थो भण्णतीत्यर्थः, अरुणो णाम देवो तस्समयणिबद्धे अज्झयणे जाव तं अज्झयर्ण उवउत्ते ममाणे अणगारे परियट्टेति ताव से अरुण-IN देवे समयणिविद्वत्तणतो चलितासणो जेणेव से समणे तेणेव आगच्छति उववूहति, ताहे ताहे समणस्स पुरतो अंतठितो कतंजलीओवउत्ते सुणे- | | माणे 2 चिट्ठइ, से समत्ते य भणति-सुभासितं 2 वरेह वरंति, इहलोकणिप्पिव्वासे समणे पडिभणति-ण मे वरेण अट्ठोत्ति, ताधेस पदाहिणं करेत्तार । णमसेत्ता य पडिगच्छति, एवं गहलो वरुणो वेसमणो सक्को देविंदे वेलंधरे यत्ति, उट्ठाणसुयंति अझयणं सिंगणाइयकज्जे जस्स ण गामस्स वा । जाव रायधाणीए वा एगकुलस्स वा समणे आसुरुत्ति कढे स्वउत्ते तं उट्ठाणमएत्ति अआयणं pariyadRi एक्कं दो तिन्नि वा वारे ताधे से गामे वा |जाव रायधाणीउ वा नलं वा उट्ठति व्यसइत्तिवुत्तं भवति, से चेव समणे तस्स गामस्स वा जाव रायधाणीए वा तुढे समाणे पसण्णे पसण्णसे सु हासणत्थे उवउत्ते समुट्ठाणं तं pariyadRi एक्कं दो तिणि वा वारं ताहे मे गामे वा जाव रायहाणी वा आवासेति, समुवट्ठाणसुयंति वत्तव्वे वगा । रोवातो समुट्ठाणसुयत्तिभाणितं, अप्पण्णा पुव्वयम्मि कयसंकप्पस्स आवासेति, णागपरियाणियत्ति अझयणं, णागत्ति णागकुमारो तस्स सम। यबद्धं अभयणं, तं जया समणे उवउत्ते परियट्टेति तमा अकयसंकप्पस्सवि ते णागकुमारा तत्थत्था चेव परियायंति वंदति णमसंति भत्तिबहुमाणं ॥ 49 ॥ वा करेंति सिंगणाइयकज्जेसु य वरया भवंतीत्यर्थः, निरियावलियास आवलियादेवीओ जा जेण तवोविसेसेण उववण्णा, आवलिपविठूतरेय णीरया लातग्गामिणो य णरतिरिया य संगता वणिज्जति, सोधम्मीसाणकप्पेसजे कप्पविमाणा ते कप्पवसया तं वण्णिता तेसु य देवीओ जा जेण तवोविसेसे SBISWARA Page #106 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णौ ॥ 50 ॥ ण उव्वण्णा तावण्णिता ताओ य कप्पबडेंसया भणिता, संजमभावविगसितो पुष्फितो संजमभावचुतो अवपुष्फितो, अगारभावं परिट्ठवित्ता प व्वाभावेण विगसित्ता पच्छा सीयै जो तस्स इह भवे परभवे य विलंबणा दंसिज्जइ जत्थ ता पुष्फिया, एस बिसेसो पुप्फचूलाए दंसिज्जइ । अंधगवण्डिणो जे कुले ते अंधगसद्दढोवातो वण्डिणो भणिया, ते मंथरियगती सिज्झणा य जत्थ भणिता ते वण्डिदसातो, दसत्ति अवस्था अज्झयणा वा, भगवतो उसभस्स चौरासीइसमणसाहस्सीतो होत्था, पइण्णगज्झयणावि सव्वे कालियउल्कालिया चौरासीइसहस्सा, कथं?, जतो ते चौ रासीइसमणसहस्सा अरिहंतमग्गडवदिट्ठे जं सुतमणुसता किंचि णिज्जूहंति ते सब्वे पइण्णगा, अद्दवा सुतमणुस्सरंतो अप्पणो वयणकोसल्लेण जं धम्मदेसणादिसु भासतो तं सव्वं पुइण्णगं, जम्हा अणतगमपज्जगं सुत्तं दिट्ठ, तं च वयणं णियमा अण्णयरगमाणुपाती भवति, तम्हा तं पइण्णगं, | एवं चौरासी पइण्णगसहस्सा भवतीत्यर्थः, एतेणेव विहिणा मज्झिमतित्थगराणं संखेज्जा पइण्णगसहस्सा, समणस्सवि भगवतो जम्हा चोरससमणसाहस्सीतो उक्कोसिता समणसंपया तुम्हा चोद्दस पन्नगज्झयणसहस्मा भवंति, अहवा 'जत्तिया सिस्सा' इत्यादिसूत्रं, इह सुत्ते अपरिमा NA पइण्णगा, पइण्णगसामि अपरिमाणत्तणतो, किंच-इह सुत्ते पत्तेयबुद्धप्पणीयपइण्णगं भणियध्वं कम्हा?, जम्हा पतिष्णयपरिमाणेण चैव पत्तेयबुद्धपरिमाणं करेइति भणितं, पत्तेयबुद्धा वेत्तिया चेवति, चोदक आह--णणु पेत्तयबुद्धा सिस्सभावो य विरुज्झए, आचार्य्याह- तित्थगरपणीयसासण पडिवण्णक्षणतो, तस्सीसो भवतीत्यर्थः भणितं कालियसुतं, अंगबाहिरं च । इदाणिं अंगपवि ( से किं तं अंगपवि (45 - 209) इत्यादि (से किं तं आयारे 45 - 209) सूत्रं, आयरणं आयारो गोयरो भिक्खागहणविहाणं विणओ नाणाइओ विविधो बावण्णविधाणो वा वेणइया- सीसा तेसिं जहां आसेवणसिक्खा भासा सच्चा असच्चमोसा य एवं सव्वं आयारे अभासामोसा सच्चामोसा य, चरणं 'वयसंजम' गाधा करणं 'पिंडस्स जा विसोधी' गाहा, जत्तत्ति य संजमजत्ता तस्स साइणत्थं आहारो मत्तत्ति कालिकं ॥ 50 ॥ Page #107 -------------------------------------------------------------------------- ________________ अंगप्रविष्टं है मात्रा, कुतो घेत्तव्यो? वर्तनं वृत्तिः, एयं सव्वं आयारे अग्यविज्जति आख्यायते, सुत्तमत्थस्स य पदाणं वातणाओ परित्ता, अणता ण भवंति, A- श्री दिअंतोवलंभत्तणतो, अहवा उस्सप्पिणिकालं वा पडुच्च तीताणागतसव्वद्धं वा पडुच्च अर्णता, उव्वक्कमादिणामादिणिक्खेवकरणं च अणुनन्दीचूर्णी है योगद्दारा ते आयारे संखेज्जा, तेसिं पण्णवगवयणलो गोचरत्तणतो, वेढो छंदजाती, पडिवत्तिओत्ति दव्वादिपयत्थब्भुवगमो, पडिमाभिग्गहविसेसा य IC ॥ 51 ॥ | पडिवत्तीतो ते समासतो सुत्तपडिबद्धा संखज्जा, तिविहा जेण णिक्खेवमादिणिज्जुत्ती तेण संखेज्जा, णव बभचेरा पिंडेसणा सेज्ज इरिया भासज्जाय वत्थेसणा पादेसणा उग्गहपडिमा सत्त सत्तिक्कया भावणा विमुक्ती, एवं ते पंचासी हवेज्जा, पणवीसं अज्झयणा, पंचासीतिउद्देसणकाला, कथं 1, उच्यते, अंगस्स सुतखंधस्स अज्झयणस्स उद्देसगस्स एते चौरोवि एक्को उद्देसणकालो, एवं सत्थपरिणणाए सत्त उद्देसणकाला लोगविजयस्स छ सीतोसणेज्जस्स चौरो सम्मत्तस्स चौरो लोगसारस्स छ धुअस्स पंच महापरिणाए सत्त विमोहज्झयणस्स अट्ठ उवधाण सुत्तस्स चौरो, पिंडेसणाए एक्कारस, सेज्जाए तिण्णि, भासजायाए दो, पादेसणाए दो उग्गृहपडिमाए दो, सत्तिकयाणं सत्त, भावणाए एको, विमोबत्तीए एको एते सव्वे पंचासीति, चोदक आह-जति दो सुतखंधा पणुवीसाज्झयणाण अद्वारससहस्सा पदग्गेणं भवति, जतो bhANitaM'NavabaMtaceramayito अड्डारसपदसहस्सितो वेओं ति एतं विरुज्झति, आचार्य आह-णणु एत्थवि भणितं 'सपंचचूलो अट्ठारसपदसहस्सितो वेदो' ति, इह सुत्ताला। वगपदेहिं सहितो बहुबहुतरो य वक्तव्येत्यर्थः, अहवा दो तखंधा पणवीसं अज्मयणा य एते आयाराग्गसाहितस्स आयारस्स पमाणं भणितं, अठ्ठारसपदसहस्सा पुण पढमसुयक्खंधस्स णवयंचेरमैयस्स पमाण, विचित्तत्थपदा य सुत्ता, गुरूवदेसा तोस अत्थो भणितव्वो, अक्खररयणाए सं-1 खेज्जा अक्खरा, अभिधाणाभिधेयवसतो गमा भवंति, ते अर्णता इमेण विहिणा-सुतं मे आउसंतेणं भगवता, सुतं मेआ तदासु मे आउसंतेहि लसुतं मे आसुयं मे आतं, सुतं मया आतदा सुयमदा अहिं सुयं मया आ एवमादिंगमेहि भण्णमाणं अणंतगम, अक्खरपज्जएहिं अत्थपज्जएहिं यद AGAR ॥ 51 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णां ॥ 52 ॥ अनंत, परित्ता तसा अनंता ण भवंति, अनंता थावरा vaNavphaMisahitA, सासतत्ति पंचत्थिकाइयाइया कडाते कित्तिमा पयोगातो बीससापरिणा- अंगप्रविष्टं तो वा जहा अभा अम्भरुक्खादी, जहा एते सब्वे आयारे सुत्तेण निबद्धा णिज्जुत्तिसंगहणीहतूदाहरणादिएहि य निकाइया, किंच-एते अण्णे य जिपपण्णत्ता - जिणप्पणीया भावा आघविज्जति जाव उवदंसेज्जति एतेसिं पदाणं पूर्ववद् व्याख्या, एवंविधमायारं विज्जिडं से पुरिसे एवं जधा आयारणिबद्धा परुविताय तथा सव्वभावाणं णाता भवति, विविधेति अणेगधा जाणमाणो विण्णाता भवति, अण्णवावादुगेहिंतो वा विसि -- इतरे व विसिद्वयरं वा जाणमाणो विष्णाता भवति, सेस णिगमणंतं सुतं कंठ्यं, सेतं आयारो ॥ 'से किं तं सुयगडे' त्यादिसूत्रं (47-212) सूइज्जइत्ति जधा णट्ठा सूई तंतुणा सूइज्जइ, उवलभ्यतेत्यर्थः, अथ सूति पढं वुतेइ तधा सूयगडो जीवाइपदस्था सूइति, वूइं किच्चति प्रतिव्यूहं तेन प्रतिव्यूहेन तेन परप्पवादी णिप्पट्टपसिणं काउं ससमयस्त्र सम्भावे ठविज्जइ, उद्देसयपरिमाणाओ उद्देसणकाळा जाणेज्जा, सेसं कंठ्यं, सेतं सूयगडे ॥ 'से किं तं ठाणे' त्यादिसुत्तं (48-228) ठाविज्जंवित्ति स्वरूपतः स्थास्यन्ते, प्रज्ञाप्यन्ते इत्यर्थः, छिन्नतडं टंकं कूडसि जधा वेदस्सोवरि णव सिद्धायतणादिया कूडा, हिमवंतादिया खेळा, सिहरेण सिहरी, जधा वेदड्डो, जं कूडं उवरि अंबखुज्जयं तं पब्भारं जं वा पव्वयस्स उवरिभागे हत्थकुंभागिती कुडुहं णिग्गतं तं पब्भारं गंगाइया कुंडा तिमिसादिया गुहा रुप्पसुवण्णरयणादिया आगरा पुंडरीयादीया दधा, गंगासिंधूमादियाओ नदीओ, सेसं कठ्पं, से तं ठाणं । 'से किं तं समवाय' इत्यादि ( 49 - 229 ) समवाए णिक्खेवो चउब्विहो, दव्वे सचित्तादिदव्यसमवायो, भावसमवातो इमं चेव अंग, अहवा जत्थ वा पसत्था उदयाई बहू भावा संणिवादियजोगा वा भावसमवातो, भावसमवाए वा इमं वित्तं जीवा समासासिज्जति समं असिज्जति समति ण विसमं जधावत्थितं अनूनातिरिक्तं इत्यर्थः आश्रीयते बुध्यते ज्ञानेन गृह्यतेत्यर्थः, अहवा समासति इह मग्गेऽभिहितं सव्वपदस्थाण समासतो विसरिसोत्ति, सेस कंठ्यं, उक्तं समवायं । 'से किं तं वियाधे' त्यादी (50-229) ॥ 52 // Page #109 -------------------------------------------------------------------------- ________________ श्री वियाहित्ति व्याख्या इह जीवादयो व्याख्यायंते, इह सतं चेव अज्मयणसनं, गोयमादिएहिं पुढे अपुढे वा जो पण्हतवागरणं, सेसं कंठ्यंल ज्ञाताचंगनन्दीचूर्णी से तं वियाहि ॥'से किं तं णाताधम्मकहे ' त्यादि सूत्रं (51-230) एगूणवीसं णातझयणा, णातत्ति आहरणा, विट्ठतियो वा णज्जइ प्रविष्टं ॥ 53 ॥ | ते णाता, एते पढमसुयखंधे, अहिंसादिलक्खणस्स धम्मस्स कहा धम्मकहा, धम्मिबाओ वा कहाओ धम्मकहाओ, अक्खाणगात्ति वुत्तं भवति, एते बितियसुतखंधे, दस धम्मकहाणं वग्गा, वग्गोत्ति समूहो, तव्विसेसणविसिट्ठा दस अज्झयणा वेते दळुव्वा, एगूणवीसं णाता दस य धम्म-18 कहातो, तत्थ णातेसु आदिया दस णाता चेव, णेतेसु अक्खाइयादिसंभवो, सेसा णव णाता, तेसु एकके जाते चत्तालीसं अक्खादियाओ भवंति, तत्थवि एकेकाए अक्खाइयाए पंच पंच उवक्खाइयसयाई भवंति, तेसुवि एकाए उवक्खाइयाए पंच पंच अक्खाइयौवक्खाइयसयाई भवंति, एवं एते णव कोडीओ, तामो धम्मकहासुं सावेतव्वत्तिकाउं एकूणवीसाए ताणं दसह य धम्मकथाणं विसेसो कज्जइ, दस गाता 4दसणव धम्मकथाओ, दसहिं परोप्परा सुद्धा, एवं विसेसे कते सेसा ण णाता, ते णाया चतालीसाए गुणिता, जाता तिण्णि सया सट्टा । | अक्खाइताणं, एते अक्खाइया पंचसतेहिंतो सोभिता, तत्थ सेसं चत्तालं सते, तं उवक्खाइयपंचसतेहिं गुणितं, जाता उवक्खाइयाणं सत्तरि सहस्सा, ते इहि अक्खाइतोवक्खाइयसतेहिं गुणिता, एवं जाया अद्भुट्ठातो अक्खाइयकोडीओ, पदग्गेणंति उवसग्गपदं निवातपदं णामित। पदं अक्खातपदं मिस्सपदं च, एते पदे अधिकिच्च पंच लक्खा छावत्तरि च सहस्सा पदग्गेणं भवंति, अथवा सुत्तालावयपदग्गेणं संखज्जाई M पदसहस्साई भवंति, अहवा छोहत्तरावि त सहस्स पंचलक्कावि संखेज्जपदसहस्सेहिं ण विरुज्झति, सेस कंठ्यं, 'से तं न्नाताध्म्म्खाओ। ॥ 53 ॥ | 'से किं तं उवासगदसाओ' इत्यादि सुत्तं (52-231) 'uvAsaya'tti सावता तेसिं अणुव्वयगुणसीलवतोववेसणा दससु अज्झयणेसु अक्खातिजति उवासगदसा भणिता, तासु य पदग्गं एकारस लक्खा बावणं च सहस्सा पदग्गेणं, सुत्तालावयपदहिं संखज्जाणि वा पदसहस्साई पद SSSSSSSS SASARA Page #110 -------------------------------------------------------------------------- ________________ श्री । गेणं, सेंस कंठय, 'से तं उवासगदसाओ' ॥ 'से किं तं अंतगडदसाओ' इत्यादि सुत्तं (53-232) "अंतकडदसत्ति कम्मणो संसारस्स उपासकानन्दीचूर्णी लवा अंतो कडो जेहिं, ते य तित्थगरादी, ते पढमवग्गो दसज्झयणंति तस्संखतो अंतकडदसत्ति, अहवा दसत्ति अवत्था, तेर्सि ना अवस्था सा व चंगानि ॥ 54 ॥ पाणिज्जतित्ति अतो अंतकडदसा, सरीरा धुज्झणे वा दसण्हं अंतकगेत्ति अंतकडदसा, णवरं अंतकडकिरियाओत्ति अस्य व्याख्या-अंतकडाण । किरिया अंतकडकिरिया, बहूर्ण ता अंतो कडे किरियाओत्ति भणिता, किरियत्ति क्रिया कडावल्या इत्यर्थः, अहवा किरियत्ति कर्मक्षपणक्रिया ससेलेसादिअवत्थाए, अहवा किरियत्ति सुहुमकिरियं झाणं, अहवा घातिकम्मेसु अंतकडेसु किरियत्ति कम्मबंधो, सो य इरियावहितोत्ति । भणितं भवति, आघावज्जइ, वग्गोत्ति समूहो, सो य अंतकडाणं अज्झयणाणं वा, सव्वे अज्झयणा जुगर्व उहिस्संति, तासु सुत्तपदग्गा तेवीस । लक्खा चौरोय सहस्सा पदग्गेणं, संखेज्जाणि वा पदसहस्साणि सुतालावगा अपदग्गेणं, सेसं कंठणं, से तं अण्त्क्द्द्द्सा'| 'से किं तं अणुत्तरोववाइयदसा' इत्यादि सुत्तं (54-233) णत्थि जस्सुत्तरं सो अणुत्तरो, उववज्जणमुववातो उप्पत्तीत्यर्थः, अणुत्तरो उववाओ जस्स सो। अणुत्तरोववाइतो तेसि, बहुवयणाओ अणुत्तरोववाइयत्ति वग्गे वग्गे दसज्झयणत्ति अतो अणुत्तरोववाइयदसा भणिता, संसारे सुहभावं पडुच्च, अणुत्तरं, अहवा गतिचउक्कं पडुच्च अणुत्तरं, अहवा देवगतीए चेव अणुत्तरं, अणुत्तरदेवेसु जेसिं उववादो तेसिंणगरादिया कहिजंति, इह बग्गोत्ति समूहो, सो य अज्झयणाणं, वग्गे वग्गे दस अध्ययणा इत्यर्थः, तेसिं पदसंखा छायालीसं लक्खा अट्ट य सहस्सा, संखेज्जाणि वा पदसह-| स्साणि, सेस कंठ्यं 'से तं अणुववाइयदसा' (अन्नुत्त्रोव्वाइय्द्सा)॥'से किं तं पण्हावागरणाई' इत्यादि सूत्रं (55-234) पण्होत्ति । पुच्छा, पडिवयणं वागरणं प्रत्युत्तरमित्यर्थः, तम्हि पण्हावागरणे अंगे पंचासषदारादिका व्याख्येया परप्पवादिणो य अंगुढवाहूप्पासणादियाणं ॥ 5 ॥ | च पसिणाणं अठुत्तरं सतं, किंच-जे विज्जमंता विवाए जविज्जमाणा अपच्छिता चेव सुभासुभं कहयंति तारिसाणं अपसिणाणं अठुत्तरं सयं SHRSHASTRISHABHASHA ORGANGACAS Page #111 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णौ ॥ 55 ॥ अंगुट्ठाइपसिणभावं चैव करेंति तं तारिसाणं पसिणापसिणवज्जाणं अट्टुत्तरं सयं, अहवा अणंतरा जे कहिता ते पसिणा परंपरे पसिणापसिणा ' तं पुण विज्जाकहितस्स परंपरे भवति, अण्णे य विविधातिसया कहेज्जंति, किं वा जागा सुवण्णा अण्णे य भवणवासिणों ते विज्जमंताग। रिसिता आगता साधुणा सह संवदंति जल्पं करेंति, पाठान्तरं वा दिव्वा संघाया संवयंति त दुमुक्खा संभवति, वरदाधानगतादि वा कुर्वति, दसमस्संगस्स पदग्गं दोणडतिलक्खा सोलस य सहस्सा, पदग्गेणं संखेज्जाणि वा पदसहस्साणि, सेसं कंठ्यं, 'से तं पण्हावागरणं ॥ ' से किं तं विवागसुतं' इत्यादि (56-234) विविधो पाकः विपचनं विपाकः कर्मणां सुभमसुभो जंमि वा सुत्ते विपाको कहिज्जइ तं विपाकसुतं, विपाकसुत्तस्स सुतपदग्गं एगा पदकोडी चुलसीती च लक्खा बत्तीसं च सहस्सा पद्ग्गेणं, संखेज्जाणि वा पदसहस्साई पदग्गेणं, सेसं कंठ्यं, "से किं तं diTTivAti'ti ( 57-235) दृष्टिदर्शनं वदनं वादः दृष्टीनां वादः दृष्टिवादः तत्र वा दृष्टीनां पातो दृष्टिपातः, सभेदभिण्णातो सव्वणतदिट्ठीतो तत्थ वयंति पतंति वत्ति अतो दिद्विवातो, सो य पंचभेदो परिकम्मादि, तत्थ परिकंमत्ति जोगकरणं, जधा गणितस्स सोलस परिकम्मा तग्गहितसुतत्थो से सगणितस्स जोगो भवाते, एवं गहिदपरिकम्मसुत्तत्थो सेससुताइदिट्टिवादसुतस्स जोगो भवति, तं च परिक्रम्मं सिद्धसेणितपरिकम्मादिथूलभेदयो सत्तविधं उत्तरभेदयो तेसीतिविधं मातुअपदादी, तं च सव्वं मूलुत्तरभेदं सुत्तत्थओ वोच्छिण्णं जधागतसंपदातं वा वच्चे, किं च एतोस सत्तण्डं परिक्रम्माणं जे आदिमा परिकंमा ससमयिका, स्वसिद्धान्तप्रज्ञापना एवेत्यर्थः, आजीविया पासंडत्था गोसालयवत्तिता, तो सिद्धन्तमतेण चुताचुतसेणिता सत्त परिकम्मा पण्णविज्जति । इयाणि परिकम्मे णयचिंता - गमो दुविहो-संगहितो असंगहिओ य, संगहितो संग पविठ्ठो, असंगहितो ववहारं, तम्हा संगहो ववहारो रिजुसुतो सदाइया य एको, एवं चौरो णया, एतेहिं छ संसमैकाइ परिकम्माई चिंतिज्र्ज्जतित्ति, अतो भणितं 'चडकणइयाणं' ति, ते चैव जीवकाए अनुत्तरो0 पातिकादीनि ॥ 55 ॥ Page #112 -------------------------------------------------------------------------- ________________ SCHO रष्टिवादः 18| तेरासिता भणिता, कम्हा 1, उच्यते, जम्हा ते सव्वं जगं ठ्यात्मकं इच्छंति, जस्स जीवो अजीओ जीवाजीवा, लोए अलोए लोयालोया, नन्दाचूणात संते असंते सन्तासंतो, एवमादिनयचिंताए चिन्तेन्ति, तिविहं णयमिच्छंति, तंजहा-दव्वठितो पज्जवठितो उभयठितो य, अतो भणितं ॥ 56 ॥ 'सत्त तेरासियाई ति सत्त परिकम्मा तेरासिया पाखंडत्या तिविधाए णयचिताए चिंतयंतीत्यर्थः 'suttAI'ti उज्जुसुताइयाई बावीसं सुत्ताई, 18 सव्वदव्वाण सव्वपज्जवाण सव्वणयाण सव्वभंगविकप्पणोवदंसगाणि, सव्वस्स णयगतस्स ya'tthassa सूयगत्ति सूयणतो सुत्ता भणिता जधाभिधाणत्थातो, ते य इदाणिं सुत्तत्थतो वोच्छिण्णा, जहागतसंप्रदायतो बोद्धव्वा, ते चेव बावीसं सुत्तावि भगवतो अट्ठासीति सुत्ता । भवंति इमेण विधिणा-बावीसं सुत्ता विच्छिन्नछेयणयाभिप्पायया, कहं छेदछेदणतो छेदणतोवि भण्णति ?, उच्यते, जो ततो सुतं छिण्णं । छेदेण इच्छइ जधा 'धम्मो मंगलमुक्किट्ठ' ति सिलोगो, एस सिलोगो सुत्तत्थतो पत्तेयभेदेण ठितो, णो बितियाइसिलोगे अवेक्खइत्ति वुत्तं । भवति, छिण्णो छेदो जस्स स भवति छिण्णछेदः, प्रत्येकं कम्पितपयतेत्यर्थः । एते एवं बाबीसं ससमयसुत्तपरिवाडीए सुत्तादि, ता एते चेव का बावीसं अछिण्णछेदत्तणताऽभिप्पायतो आजीवियसुत्तपरिवाडीए ठिया अच्छिण्णछेदणतो, जधा एसेव दुमपुफियापढमसिलोगो अस्थतो । बितियाइसिलोगे अधिक्खमाणो बितिए य पढम, अच्छिण्णच्छेदणयाभिप्पायतो भवति, एवंपि बावीसं सुत्ता अक्खररयणठितावि अत्थयो अण्णोण्णमवेक्खमाणा अछिण्णछेयत्तणयठियत्ति भण्णति, णयचिंताए बावीसं चेव सुत्ता 'तेरासितेणं तिकणइयाईन्ति त्रिकनयाभिप्रा-11 OM यतो चिंत्यंतेत्यर्थः, तथा ससमएवि णयचिंताए बावीस चेव सुत्ता चौकणैया, एवं चौरो बावीसातो अट्ठासीई सुत्ता भवति, से तं सुत्ताई। &से किं तं पुन्वगतं?, कम्हा पुव्वगतंति ?, उच्यते, जम्हा तित्थकरो तित्थपवत्तणकाले गणहरा सव्वसुताधारत्तणतो पुव्वं पुव्वगतसुत्तत्थं & भासइ तम्हा पुवंति भणिता, गणधरा सुत्तरयणं करेन्ता आयाराइरयणं करेंति ठवेंति य, अण्णायरियमतेणं पुण पुव्वगतसुत्तत्यो पुव्वं । L OGISK , अण्णायरियारत्तणतो पुवं पुत सुत्ताई। Page #113 -------------------------------------------------------------------------- ________________ श्री नन्दी चूर्णौ ॥ 57 ॥ चौ अरहता भासिया गणहरेहिवि पुव्वगतं चैव पुव्वं रइयं पच्छा आयाराइ, एवमुत्तो चोदक आह-णणु पुव्वावरविरुद्धं, कम्हा ?, आयारणिज्जुत्तीए भणितं - 'सव्वेसिं आचारो0' गाहा, आचार्याह-सत्यमुक्तं, किंतु ठावणा, इमं पुण अक्खररयणं पडुच्च भणितं, पुव्वं पुव्वा कता इत्यर्थः, ते य उप्पायपुब्वादय चोइस पुव्वा पण्णत्ता, पढमं उप्पायपुव्वंति तत्थ सव्वदव्वाणं पज्जवाण य उप्पायभावमंगी काउं पण्णवणा कया, तस्स पदपरिमाणं एका पदकोडी, बितियं अग्गेणीयं, तत्थवि सव्वदव्वाण पज्जवाण य सव्वजीवविसेसाण त अग्गं परिमाणं णौतिपदसहस्सा, तैयं वीरियपवायं, तत्थवि अजीवाण जीवाण य सकामेतराण वीरियं प्रवदतीति वीरियप्पव्वादं तस्सवि चत्तारि पदसहस्सा, त्थं णत्थि अस्थिप्पवायं, जं लोगे जधा अत्थि णत्थि वा अहवा सितवायाभिप्पाददो तदेवास्ति नास्तीत्येवं प्रवाद इति अत्थिणत्थिप्पवादं भणितं, तंपि पदपरिमाणतो सट्ठि पदसहस्त्राणि, पंचमं णाणप्पवादंति, तम्मि मइणाणाइपंचकस्य सप्रभेदं प्ररूपणा जम्हा कता तम्हा णाणप्पवादं, तंमि पदपरिमाणं एगा पदकोडी एगपदूणा, छटुं सच्चप्पवादं, सच्च-संजमो तं सच्चैवयणं वा तं सच्चे जत्थ सभेदं सपडिवक्खं च वणिज्जइ तं सच्चप्पवायं, तस्स पदपरिमाणं एगा पदकोडी छप्पदधिया, सत्तमं आयप्पवातं, आयत्ति आत्मा सोऽणेगधा जत्थ णतदरिसणेहिं वण्णिज्जइ तं आयप्पवादं तस्सवि पदपरिमाणं छब्बीसं पदकोडीओ, अट्टमं कम्मप्पवादं णाणावरणाइयं अट्ठविहं कम्मं पगतिठितिअणुभागप्पसादिएहिं भेदेहिं अण्णेहिं उत्तरुत्तरभेदेहिं जत्थ वण्णिज्जइ तं कम्मप्पवाद, तस्सवि पदपरिमाणं एगा पदकोडी असीतिं च पदसहस्वाणि भवंति, णवमं पञ्चक्खाणं, तंमि सव्वपञ्चक्खाणसरूवं वणिज्जइत्ति अतो पच्चक्खाणप्पवाद, तस्स पदपरिमाणं चौरासीति पदसहस्वाणि भवंति, दसमं विज्जणुप्पवातं, तत्थ य अणेगे विज्जाइसया वण्णिता, तस्स पदपरिमाणं एगा पदकोडी दस य पदसहस्साणि, एगादसमं अवशंति, वंझं णाम णिष्फलं ण वंझमवंशं सफलेत्यर्थः सब्वे णाणतव संजमजोगा सफला वणिज्जंति अप्पसत्था य पमादादिया पूर्वगतश्रुतं ॥ 57 ॥ Page #114 -------------------------------------------------------------------------- ________________ श्री ण्सब्व नन्दीचूरेंट ॥ 58 ॥ SCHOGRAPISHO HOSTOXX सव्वे असुभफला वण्णिता अवो अवैझ, तस्सषि पदपरिमाणं एकवीसं पदकोडी, बारसमं पाणालं, तत्थ आयुप्रमाण सविहाणं सव्वं सतिपदं अण्णे यावंगतश्रुत प्राणा वर्णिता, तस्स पदपरिमाणं एगा पदकोडी छप्पण्णं च पदसयसहस्सा, तेरसमं किरियाविसालं, तस्य कायकिरियादओवि सासति सभेदा संजमकिरियाओ य बंधकिरियाविधाणा, तस्सवि पदपरिमाणं णव कोडीओ, चोहसमं लोगबिंदुसारं, तं च इमंसि लोए सुयलोए वा बिंदुसारं भणितं, तस्स पदपरिमाणं अद्धतेरस पदकोडीओ ॥ इदाआणि अणुयोगोचि अनुयोग इत्येतत् , अनुरूपो योग अनुयोग इत्येवं सर्व एव सूत्रार्थो वाच्यः, इह जन्मभेदपर्यायशिक्षादि योगः, विवक्षितोऽनुयोगो वाच्यः, स च द्विविधो-मूलपढमाणुयोगो गंडिकाविशिष्टश्च, तत्थ मूलपढमाणुयोगेत्ति, इह मूलभावस्तु तीर्थकरः, तस्स प्रथमं पूर्वभवादि अथवा मूलस्स पढमा भवाणुयोगो एत्थ तित्थगरस्स अवीवमवभावा वट्टमाणवयजम्मादिया भावा कहेज्जंति, अहवा जे मूलस्स पढमा भावा ते मूलपढमाणुयोगो, पत्थ तित्वकरस्स जे भावा प्रसूतास्ते परियायपुरिसत्ताइ भाणियव्वा, 'गडियाणुयोगोऽत्ति-इक्खुमादिपर्वकंडिकावत् एकाधिकारत्तणतो गंडियाणुयोगो भण्णति, ते च कुलकरादियातो विमलवाहणाविकुलकराणं पुव्वमव्वजम्मणामप्पमाणगाहा, एवमादि जं किंचि कुलकरस्स बत्तय तं सव्वं कुलकरगण्डियाए भाणतं, एवं तित्थगरादिगंडियासुवि, 'चित्तरगांडिय' ति, चित्ता इति अनेकार्थाः अंतरे इति उसमाजियंतरे वा विट्ठा, गंसिका इति खंडं, अतो वित्तंतरे गंडिका दिट्ठा, तो तास पावणा पुव्वायरिएहिं इमा निहिडा P ॥ 58 ॥ आदिच्चजसादीणं उसमस्स पओप्पए परवतीणं । सगरमयाण सुबुद्धी इणमो संखं परिकोर ॥ 1 ॥ चोइस लक्खा सिद्धा गिवडेणेको य होति सब्बडे । एवेकेके ठाणे पुरिसजुगा hota'saMkhejjA // 2 // पुणरवि चोपस लक्सा सिवा मिववीण दोष्ण स्व्य्हे। जुगठाणे 5453 Page #115 -------------------------------------------------------------------------- ________________ दावि असंखा पुरिसजुगा होति णायव्वा ॥3जाव् य लक्खा चोइस सिद्धा पण्णास होति sbddh'e। पण्णासटाणेवि य पुरिसजुगा होति काचित्रान्तर 8 गण्डिका नन्दाचूणा संखेज्जा ॥ 4 ॥ एगुत्तरा दुलक्या सव्वट्ठाणे व जाव प्न्न्न्नासा। एकेक्कुत्तरठाणे परिसजुगा haoNti'saMkhejjA // 5 // विपरीयं सम्बहे। चोदसलक्खा य निव्वुओ एगो। सच्चेव य परिवाडी पण्णासा जाव सिद्धीए ॥ 6 ॥ तेण परं लक्खादि दो दो ठाणा य समग वच्चति । | सिवगतिसव्वडेहिं इणमो तासिं विधी होइ ॥ 7 ॥ दो लक्खा सिद्धीए दो लक्खा णरवदीण सबढे । एवं तिलक्खचड पंच जाव लक्खा । असंखेज्जा ॥ 8 ॥ सिवगविसबहिं चित्तरगंडिता ततो चौरो । एगा एगुत्तरिया एगादि बितिउत्तरा तैया ॥ 9 ॥ ततिएगादि तिओलात्तर तिगमादि ओत्तरा चउत्थे y। पढमाए सिद्धेको दोण्णि य सव्वट्ठसिद्धमि ॥10॥त्त्तो तिणि णरिंदा सिद्धा चत्तारि होंति svvhe। iya । जाव असंखेज्जा सिवगतिसव्व? सिद्धेहिं ॥ 11 ॥ ताए बिउत्तराए सिद्धेको तिण्णि होति सबढे । एवं पंच य सत्त व जाव असंखेज्ज दो तिमि ॥ 12 ॥ एग चौ सत्त दसगं नाव असंखेज्ज होंति दो तिण्णि । सिवगतिसव्वद्वेहिं तिउत्तरा एत्थ णेयव्वा ॥ 13 ॥ है ताहे तियगादिविउत्तराए अऊणतीसं तु तियग ठावे । पढमे उ णत्थि खेवो सेसेसु इमे भवे खेवा ॥ 14 ॥'दुग् पण मवर्ग तेरस सत्तर स दुवीस छकंच अडेव । वारस चोइस अथ अठ्ठवीस छब्बीस पणुवीसा ॥ 15 ॥ एकारस तेवीसा सीयाला सतरि सतहत्तरी तहय । |इग दुग सत्तासीती एगत्तरिमेव छावडी ॥ 16 ॥ औणत्तरि चवीसा बायालसयं तहेव छब्बीसा । एए रासीक्खेवा विगतता जहाक-14 | मसो ॥ 17 ॥ सिवगतिसब्बोहिं दो दो ठाण विसमुत्तरा णेया ॥ जावूणतीसठाणे उणतीसं पुण छवीसाए ॥ 18 ॥ विसमुत्तरा य पढमे |एवमसंखविसमुत्तरा न्नेया। सव्वकृवि अंतिलं अण्णाए आदिमं ठाणं ॥ 19 ॥ औणत्तीसं वारा ठावे णत्थि पढम पक्खेवो । सेसे सगवीसाए । सव्वत्थ दुगादिक्खवो ॥ 20 ॥ सिवगतिपढमादीए वितिवाए तह व होति sbddh'e। इय एगसरियाई सिकाविसबाठापाई ॥ 21 ॥ SRIES Page #116 -------------------------------------------------------------------------- ________________ एवमसंखेज्जाओ चित्तरगंडियाओ णेयव्वा । जाव जियसत्तु राया अजियजिणपिया समुप्पण्णो ॥ 32 ॥ एवं गाहाहिं चित्तंतरगंडिया चित्रान्तरनन्दीचूर्णी सम्मत्ता । इमा एतासिं ठवणा -" गण्डिका एत्तिया लक्खा सिद्धा-।14। 14 । 14 । 14 | 14| 14 | 14 | 14 | 14 | 14] एवं जाव असंखेज्जा पुसिसजुगा सिद्धा,/8/ 4 एत्तिया सव्वट्ठगया- । 1 । 2 । 3 | 4 5 6 7 8 | 9 | 10| एसा पढमा, अतो परं सिद्धा लक्खा ।5। सिद्धा एत्तिया लक्खा-1 2 3 4 5 6 7 8 9 सवढे लक्खा जाव असंखेज्जा पुरिसजुगा । IPI सव्वऌमि गया एत्तिया लकखा। 14 । 14 । 14 । 14 | 14 | 14 | 14 | 14 | 14 | सिद्धा, एसा बीया, अओ परं एत्तिअलक्खा सिद्धा सव्वद्वेऽवि एतिया एवं जाव असंखेज्जा आव्लिया। आवलिया एगादि एगुत्तरं दोवि गच्छति । 2 । 3 | 4 5 6 7 8 9 दूरगमणाओ पंचासीइमे ठाणे चिट्ठति, एसा तझ्या गडिया, अतः परं चतस्रो 6 ॥ 6 ॥ गडिया एकोत्तरा प्रदर्श्यते । SHREEKANKERGICALSAs Page #117 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णौ ॥ 61 ॥ |एगाइ एगुत्तरा पढमा णेया एगादि सिद्ध एगादि सिवगति बिउत्तरिया सव्बट्टे लक्खा. एवं जाव असंखेज्जा. 1 3 2 4 5 9 11 13 5 8 10 12 14 7 1 3 13 17 24 72 dvA9 19 42 27 103 5 9 7 11 15 29 34 42 51 37 43 55 40 76 106 31 31 38 46 35 47 57 54 42 99 30 116 3 5 तिउत्तरा तैया चित्तंतरगंडिया. 1 7 13 19 25 31. 4 10 15 22 28 34 8 15 25 11 17 29 14 50. 12 20 9 15 13 28 26 73 एवं गाह्राणुसारेण णायव्वं जाव अखंज्जा । चूलत्ति सिहरं दिट्टिवाते जं परिकम्मसुतपुव्वपुव्वाणुओगे य भणितं तच्चूलासु भणितं, ता य चूलाओ आदिल्लपुव्वाण चउण्हं, चूलवत्थू भणितातो चैव सम्वुवरि ठविता पढिज्जंति य, अतो ते सुतपब्बयचूला इव चूछा, तेलि जहकमेणं संखा, चतु बारस अट्ठ दस य भवंति चूडा चउण्ह पुव्वाणं । एए य चूलवत्थू सम्वुवरिं किल पढिज्जति ॥ 1 ॥ संखेज्जा-वस्थ, पणुवीसुतरा दोसता, संखेज्जा चूलवत्थुत्ति चडतीसं, (*85 - 246) अनंता भावत्ति भवनं भूतिर्वा भावः, ते य जीवाजीवात्मका अता प्रति चित्रान्तर गण्डिका ॥ 61 ॥ Page #118 -------------------------------------------------------------------------- ________________ श्री नन्दीचूर्णी ॥ 62 ॥ |बद्धा, अणंता अभावत्ति अभवनं अभावः अभूतिर्वा, जम्हा जीवा अजीवत्तेण अभाव: अजीवो य जीवत्तेण, घडो पडत्तेण पडो य घडत्तेण, मावाद्याः । एमादि अणंता अभावा प्रतिबद्धा, अहवा जे जहा जावैया भावा तेसि पडिपक्खतो तावैया चेव अर्णता अभावा भवंति, 'अणंता हेउ' त्ति पंचदसावयववयणे सपक्खधम्मसपक्खत्ताभिलसितसज्झसाधकं वयणं हेतू भवति, अहवा सव्वजुत्तिजुत्तं वदणं हेतू भण्णति, अहवामा । सव्वे जिणवयणपहा हेतू प्रतिपादकत्तणतो, णिहोसहेतुवयणं वा, सुत्तस्स य अणंतगमत्तणतो, एवं अणंता अहेतू, भाणतपडिपक्खो, ते य अणता चेवाहेतू, अणंता कारणत्ति कज्जसाहयं कारणंति, ते य पयोगवीससातो अणता भाणियव्वा, जं च जस्स असाधकं तं तस्स अकारणं, जहा चकदंडादयो पडस्स, एवं अणंता अकारणा, अंणता जीवा इत्यादि कंठ्यं, 'इच्चेयं दुवालसंगं गणिपिडगं तीते काले अणंता जीवा आणाय विराधेत्ता इत्यादि, (58-247 ) दुवालसंगं गणिपिडगं तिविहं पण्णत्तं-सुत्ततो अत्थतो तदुभयओ, एसेव ANA तिविहा सुत्ताणा अत्थाणा तदुभयाणा य, एगहिता तहवि अभिहाणतो विसेसो कज्जइ, यथा आज्ञाप्यते एभिः तदा आशा भवति, तंतुभिः पर्ट व्यय, देवदत्तवत् आशाप्यते यया हितोपदेशः तदा आज्ञा इति । इदाणिं एतेसिं विराहणा चिंतिज्जइ, जं सुत्ततो दुवालसंग गणिपिडगं तं अत्थतो । भणितं अभिआणिवेसण अण्णहा पण्णवेतो ताए अत्थाणाए सुत्तं विराहित्ता तीते कालेऽणता जीवा संसारं भमियपुव्वा गोट्ठामाहिलवत, अहवा जं अत्थतो जे दुवालसंगं गणिपिडगं सुत्ततो अभिनिवेसेण अण्णहा पढित्ता ताए सुत्ताणाए अत्थं विराहेत्ताऽतीते काळेऽणता जीवा संसारं भमियपुव्वा जहा जमाली, अहवा आणंति पंचविहायाराराधणसीलता गुरुणो हितोवदेसवदणं आणाए अण्णहा आयरतेण गणिपिडगं विरा|धितं भवति, एवं तीए काले अणता जीवा संसारं भमियपुव्वा, एसो अक्खरसमो अत्थो, इमो ya'Nakkharasamo-आणाए विराधेत्ता इति, जहा छायाए भुंजित्ता गतो, णो छायाए करणभूयाए भुंजेत्ता, किं तु छायायां भुक्त्वा गतोत्ति, एवं आज्ञायां विराधनं कृत्वा, सा य ANA इमा RECOMMOMCHORAKAKAR 18 Page #119 -------------------------------------------------------------------------- ________________ nandIcUrNI // 63 // kA phala SEACCORECACAN इच्चेइयं दुवालसंगं गणिपिडगं आणाए विरोहत्ता' सेसं पूर्ववत् , पडुप्पण्णाणागतेसु एवं चेव वत्तव्यं, णवरं पडुप्पण्णे काले परित्ता जीवाद्वादशांगा। इति, अर्णता असंखेज्जा य ण भवतित्ति, मणुयाणं संखेज्जतणतो, आराइणसुत्तेसु एवं चेव बत्तव्यं, ण कयाती णासी अतीतकाले नास्तित्व- राधना भावप्रतिषेधकं सूत्र, 'भूविंच' इत्यादि त्रिकाले अस्तित्वसाधकं सूत्रं, त्रिकालभावणता चेव अचलता, ठिच्चा धुवा मेर्वादिवत्, धुवत्तणतो विराधना चेव जीवादिणवपदत्थेसु नियुक्तं नियतं जधा लोकवचनं पंचास्तिकायेष्विव, णियत्तणतो चेव सासयं शश्वद् भवतीति समयावलिकामुहूर्तदिनादि-* प्वाकालं, सासयत्तणतो चेव वायणादिसु अक्खयं, नास्ति क्षयो अक्षयं गंगासिंधुपवाहिष्वपि पोंडरीयादिहदवत् , अक्खयत्तणतो चेव अव्ययं 5 नास्य व्ययो अव्ययं, मानुषोत्तरा बहियसमुद्रवत् , अव्वयत्तणतो चेव स्वप्रमाणे अवहितं जंबूद्वीपादिवत् , अक्खयत्तणतो चेव सव्वहा चिंतिज्जमाणं णिच्चं आकाशवत् , अविनाशीत्यर्थः, अहवा एते धुवादिया एगट्ठिया, चोदक आह-इच्चे दुवालसंगं धुवादिपदपरूवितं किमाणागेमं?, आचार्याह-जम्हा जिणा णण्णहावादिणो तम्हा सेसिं वयणं सव्वं आणाते चेव गेज्मं, कहिंवि दिढतावि गेज्मं, इह दुवालसंगस्स धुवादिपरूवितत्थस्स साधको इमो दिहतो से जधा णामएइत्यादि, कठ्यं, तच्च दुवालसंग सुत्तं चउब्विहं दव्वादियाण जाव सुयणाणकेवलंते पडुच्च भणितं-दव्वतो णं सुयणाणी सुयणाणणावउत्ता सुत्तविण्णत्तीए सव्वदव्वादि जाणति, पासइत्ति विरोधो?, उच्यते, जम्हा अदिहाणवि मेरुमा-12 दियाण पासणयाए आगारया लिहै णो वाऽदिलु लेक्खइ, पण्णवणाए य भणिता सुयणाणपासणतत्ति ण विरोहो, आरतो पुण जे सुतणाणी ते सव्वदव्वाण पासणतासु भैया, सा य भयणा मतिविसेसतो जाणियव्वा, एवं खेत्तकालभावेसुवि भाणितव्वा, सुतणाणदसणत्थं भण्णति 'अक्खर' गाहा (*86-249) (51-249) इमा चोइसविहसुतभावपरूवणा कता, एत्थं आयारादि गणधरपणीयं तस्स पत्तेयबुद्धसासितस्स वा तधाकालाणुभावतो बलबुद्धिमेघाविहाणिं जाणिऊण जे य सुयभावा आयरिएहिं णिज्जूढा तेसु गहणविही दंसिज्जइ--'आगम' गाहा KACHAKAAS Page #120 -------------------------------------------------------------------------- ________________ 3/087-249) इमेते बह बुद्धिगुणा 'सुस्स्सइ0' गाथा (*88-249) विणेयस्स अत्थसवणे इमा विही 'मयं हुंकारं0' गाहा(89-249) नन्दामा गुरुणो अणुयोगकहणे इमा विही सुत्तस्थो खलु0' गाहा (490-249) 'जं नु भणियमूणं वा अतिरित्तं वावि अहव विवरीयं । तं सम्मणुयोग धरा कहेड काउं समक्खंति ॥1॥nnirenngaamettmhaashaa जिता, पसूयती संख जगट्ठिताकुला । कमट्ठिता वीमत चिंतितक्यारा फुडं काहेयं18 तमिधाणकमुणा ॥ 1 ॥ सकराजतो पंचसु वर्षशतेषु नंद्यध्ययनचूर्णी समाप्ता इति ॥ प्रन्यामं ॥ 1500 ॥ द्वादशांगा। राधना |विराधना " इति श्रीनन्द्यध्ययनचूर्णिः स्माप्ता। S64 ॥ Page #121 -------------------------------------------------------------------------- ________________ // नमः सर्वज्ञाय ॥ नन्दीहारिभद्रीय वृत्ती श्रीमद्धरिभद्रसूरिसूत्रिता नन्दीवृत्तिः प्रस्तावना ॥ 1 ॥ जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो ब्र्द्ध्मान्जिन्ः॥1॥ इह सर्वेणैव संसारिणा सत्त्वेन नारकतियङ्नरामरगतिनिबन्धनानेकशारीरमानसातितीव्रतरदुःखौघसङ्घातपीडितेन जातिजराष्मरणशोकरोगाद्युपद्रवत्रातरहितनिरतिशयालोकसुखस्वभावापवर्गगतिसम्भवे सति पीडानिर्वेदात तत्परित्यागाय निरतिशयालोक। सुखाभिलाषाच्च तदवाप्तये आत्मपरतुल्यचित्तेन सर्वथा स्वपरोपकाराय प्रवर्तितव्यमिति, तत्रान्यपरिरक्षणादिना परोपकारपूर्वक एवात्मोपकार इति विशेषतस्तत्र, स पुनः परोपकारो द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो भोजनादिविचित्रविभवप्रदानजनितः, र अयं चानैकान्तिकोऽनात्यन्तिकश्च, भावतस्तु सद्धर्मप्रदानजनितः, अयं चैकान्तिकस्तथा आत्यन्तिकश्च, सद्धर्मश्च श्रुतधर्मचारित्रःधर्मभेदाद् द्विभेदः, तत्र श्रुतधर्मो जिनवचनस्वाध्यायः, चारित्रधर्मस्तु तदुक्तः श्रमणधर्म इति, उक्तञ्च-"सुयधम्मो सज्झाओ चरि त्तधम्मो स्म्न्न्ध्म्मो|" तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्मग्रहणपरिपालनसमर्था भवन्तीति तत्पदानमेवादौ न्याय्य-15 मिति, तत्रापि श्रुतप्रदाने सत्यपि नाविज्ञातार्थादेव तस्मादभिलपितार्थावाप्तिःप्राणिनामित्यतःप्रारम्यते अर्हद्वचनानुयोगः, अयं च 4454545454545555 स्तत्र, स पुनः पातु सद्धर्मप्रदानजारधर्मस्तु तयुक्तणपरिपालन Page #122 -------------------------------------------------------------------------- ________________ नन्दीहारिभाद्रिय वृत्तो CREA4% ॥ 2 ॥ OSA-ANSARANASALAMAUSAMSUSA परमपदप्राप्तिहेतुत्वाच्छ्योभूतो वर्त्तते, श्रेयांसि बहुविनानि भवन्ति, यथोक्तम्-"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि । नन्या |प्रवृत्तानां, कापि यान्ति विनायका ॥ 1 ॥ इति, अतोऽस्य प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलाधिकारे नन्दिर्वक्तव्यः । अथ शब्दार्थः नन्दिरिति का शब्दार्थः?, उच्यते, 'टु णदि समृद्धा' वित्यस्य धातोः 'इदितो नुम् धातो' रिति (7-1-58) नुमि विहितेऽनुबन्ध निक्षेपाथ लोपे च कृते उणादिक: इन् प्रत्ययो विधीयते, 'इन् सर्वधातुभ्य' इति वचनाद्, अनुबन्धलोपे च कृते सति नन्दि, सो रुवं विस|जनीयश्चेति नन्दिः, नन्दनं नन्दिः नन्दन्त्यनेनेति वा नन्दन्त्यस्मिभिति वा नन्दयतीति वा तदभेदोपचारानन्दि: हर्षः प्रमोद इत्यनान्तरं, 'ताभ्यामन्यत्रोणादय' इति वचनाद् ताभ्यामिति सम्प्रदानापादानाभ्यां अन्यत्र उणादयः प्रत्यया भवन्ति, अन्ये तु नन्दीत्यभिदधति, तत्रापि नन्दिस्थिते 'इक् कृष्यादिभ्य' इति (उणा.) इक् प्रत्ययः, स च 'कृत्यलुटो बहुल' (3-3-113)मिति वचनाद्भावे करण वा अवगन्तव्य इति, ततः 'कृदिकारादक्तिनः, (वार्तिक) 'सर्वतोऽक्तिन्नादित्येक' इति स्त्रीप्रत्ययः, अस्य भावार्थः कृदिकारान्तो यः शब्दः क्तिन्वर्जितस्तस्मात् स्त्रीप्रत्ययो भवति, अपरे तु सर्वतः अक्तिमर्थादिकारान्तात् स्त्रीप्रत्ययो भवतीति । मन्यन्ते, अनुबन्धलोपे च कृते 'यस्ये' (6-4-148) तीकारलोपे च नन्दीति रूपं भवति, नन्दनं नन्दी नन्दन्त्यनयेति वा भव्याः । प्राणिन इति नन्दी, इत्यलमप्रस्तुतातिप्रसङ्गेनेति अयं च नन्दिश्चतुर्विधः, तद्यथा- नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनीन्दथेति, तत्र नामस्थापने प्रकटार्थे, द्र्व्य्न्-13॥ |न्दिर्द्विधा-आगमतो नोआगमतब, तत्रागमतो नन्दिपदार्थज्ञः तत्र च अनुपयुक्तः 'अनुपयोगो द्रव्य' मिति वचनात् , नोआगमतस्तु ज्ञशरीरद्रव्यनन्दिः भव्यशरीरद्रव्यनन्दिः शरीरभव्यशरीरव्यातरिक्तश्च द्रव्यनन्दिः, तत्र ज्ञशरीरद्रव्यनन्दिः नन्दिपदार्थज्ञस्य 25 Page #123 -------------------------------------------------------------------------- ________________ नन्दीहारिमद्रिय वृतौ ॥ 3 ॥ शरीरं जीवविप्रमुक्तं अनुभूतनंदिभावत्वात् पश्चात्कृतभावस्य द्रव्यत्वात्, यथोक्तम् -- " भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ 1 ॥ ' भव्यशरीरद्रव्यनंदिश्च नन्दिपदार्थपरिज्ञानभाव - योग्यं बालादिशरीरं पुरस्कृतभावत्वादस्य, व्यतिरिक्तः पुनः क्रियाविष्टो द्वादशविधस्तूर्याङ्गसङ्घातेओऽयम् तद्यथा - भंभा 1 मौंद 2 मद्दल 3 कडंब 4 लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 वंसो 10 संखो 11 पणवो 12 य बारसमो ॥ 1 ॥ ' भावनन्दिरपि द्विविधैव-आगमतो नोआगमतश्च तत्रागमतो भावनन्दिः नन्दिपदार्थज्ञस्तत्र चोपयुक्तः, 'उपयोगो भाव' इतिकृत्वा, नोआगमतस्तु भावनन्दिः पञ्चप्रकारज्ञानसमुदायः, नोशब्दो देशवचनः, अथवा पञ्चप्रकारज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेषः, नोशब्दो देशवचन एव । / अयं चाध्ययनविशेषः श्रुतांशेन सर्वश्रुताभ्यन्तरभूतो वर्त्तते, अत एव सर्वश्रुतारम्भेष्वेव विघ्नवि। नायकोपशान्तये मङ्गलार्थमभिधीयत इति, अस्य च मंगलस्थानावसरप्राप्तस्य सत आचार्याः विनेयानां सूत्रार्थगौरवात्पादनार्थमविच्छेदेन सन्तानागतसूत्रार्थपददर्शनार्थं चादावेवावलिकामभिधाय व्याख्यानाय यतन्ते, सर्वे श्रुतार्थाश्च यतस्तीर्थकरप्रभवा अतः प्रज्ञापक श्रावकपाठकाः अभिलषितार्थसिद्धये प्रवर्त्तमानाः प्रधानोपायत्वाद्भगवद एव नमस्कारपूर्वकं प्रवर्त्तन्त इत्यत आह ग्रंथकारः - जयति0 गाथा॥(1-2 पत्रे ) / / इन्द्रियविषयकषायघातिकर्म भवेओपग्राहि कर्मशत्रुगणजयाज्जयतीत्युच्यते, किंविशिष्टो जयति?जगज्जीवयोनिविज्ञायकः, इह जगच्छब्देन सकलधर्माधर्माकाशपुद्गलास्तिकायपरिग्रहः, जीवशब्देन तु सकलजीवास्तिकायपरिग्रहः, उक्तं च- "जगन्ति जंगमान्याहुः, जगद् ज्ञेयं चराचरम्" योनयः-सचित्ताद्याः, उक्तञ्च- 'सचित्तशीतसंवृत्तेतरमिश्रास्तद्योनयः' (तत्त्व 02-33) नन्द्या निक्षेपाः ॥ 3 ॥ Page #124 -------------------------------------------------------------------------- ________________ जिन स्तुतिः वृत्ता । * नन्दी- 18 जीवोत्पत्तिस्थानानीत्यर्थः, 'यु मिश्रणे' युवन्ति-तैजसकार्मणशरीरवन्तः सन्तः ओदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनि हारिभद्रीय । | उक्तञ्च-'जोएण कम्मएणं आहारेइ अणतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निप्फत्ती ॥ 1 ॥ ततश्च जगच्च जीवाश्च योन-| | यश्च जगज्जीवयोनयः विविधम्-अनेकधोत्पादाद्यनन्तधर्मात्मकं जानातीति विज्ञायकः जगज्जीवयोनीनां विज्ञायक 2 इति समासः, ॥ 4 ॥ अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह । तथा जगद् गृणातीति जगदगुरुः, यथोपलब्धजगद्वक्तेति भावना, अनेनापि स्वा थेसम्पदमेवाह । तथा जगदानन्दः इह जगच्छब्देन संज्ञिजङ्गमपरिग्रहः, तेषां सद्धर्मदेशनाद्वारेणानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वात् जगदानन्द इत्यनेन परार्थसम्पदमाह, तथा 'जगन्नाथ' इह जगच्छब्देन सकलचराचरपरिग्रहः तस्य यथावस्थित-12 स्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनात् नाथवन्नाथ इति, अनेनापि परार्थसम्पदमिति । तथा जगद्वन्धुः इह जगच्छब्दन सकलप्राणिपरिग्रहस्तदव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद् बन्धुवत् बन्धुः, तथा चोक्तम्-'सव्वे पाणा सव्वे भूया सवे जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परितावेयव्वा ण उबद्दवेयब्वा, एस धम्मे धुवे णितीए सासते समेच्च लोय खेद-12 ण्णेहिं पवेदिते' इत्यादि, अनेनापि परार्थसम्पदमिति । तथा 'जयति जगत्पितामह' इति, इह जगच्छब्देन सकलसत्त्वपरिग्रह । एव, तेषां च कुगतिगमनभयापायरक्षणात् पिता धर्मो वर्त्तते, अतो जगत्पितामहः, तथोक्तम्-'दुर्गतिप्रसृतान् जीवान् , यस्माद्धा। रयते त्त्ः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृत्ः॥1॥ तस्यापि चार्थप्रणेतृत्वेन भगवान् पिता वर्तते, अतो जमद|पितामह इति, स्तवाधिकाराच्च पुनः क्रियाभिधानमदुष्ट, उक्तञ्च-'सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । santaguNakittaPNasu य न होति पुणरुत्तदोसा भो ॥ 1 ॥ ' अनेनापि परार्थसम्पदमाह । भगवानिति भगः-समग्रेश्वयादिलक्षणः, तथा चक्किम् ॥ 4 ॥ SHASKASS Page #125 -------------------------------------------------------------------------- ________________ श्री वीरजिन स्तुतिः ॥ 5 ॥ नन्दी I'aizvaryasya समग्रस्य, रूपस्य यशसः shriyH। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगना ॥ 1 ॥ भगोऽस्यास्तीति भगवानिति, अनेन हारिभद्रीय चोभयसम्पदमाह, स्वपरोपकारित्वादैश्वर्यादेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ 1 ॥ 'व्याख्यानयन्ति केचित् स्तुतिमनामन्यथापि । विद्वाण्स्ः। तत्राप्यपौनरुक्क्यं सूक्ष्मधिया चिन्तनीयमिति ॥ 1 ॥ एवं तावदनादिमन्तो मतास्तीर्थकरा इति ज्ञापनार्थ सामान्येन नमस्कारमभिधाय साम्प्रतमासनोपकारित्वात् सकलदुःखपरमौषधभूतप्रवचनप्रणेतृत्वाद्वर्त्तमानतीर्थाधिपतेः नमस्कारं प्रतिपादयबाह जयति su0 गाहा ॥ (* 2-15) ॥ जयतीति पूर्ववत्, श्रुतानां-आचारादिभेदभिमानांप्रभवः प्रभवन्त्यस्मादिति प्रभवः, तदर्थाभिधायकत्वात्, कारणमित्यर्थः, ऋषभादयोऽप्येवंभूता एव अत आह-तीर्थकराणामपश्चिमो जयति, तत्र तीर्थकरणालास्तीर्थकरास्तेषां तीर्थकराणां भरते अधिकृतावसर्पिण्या पश्चिम एवानिष्टशब्दपरिहारार्थमपश्चिम इत्युच्यते, पश्चानुपूर्ध्या वा पश्चिम इति, जयति गुरुर्लोकानां गृणाति शास्त्रार्थमिति गुरुः, लोकानां इति-सत्त्वानां, जयति महात्मा अनन्तज्ञानवीर्ययुक्तत्वान्महानास्मा यस्य स महात्मा, महावीर इति 'सूर वीर विक्रान्ता' विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, 'ईर गतिप्रेरणयो' रित्यस्य वा विपूर्वस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः, mahA~zcAsau वीरश्च महावीर इति गाथार्थः । पुनरस्यैवातिशयप्रदर्शनद्वारेण स्तुतिमभिधित्सुराह भई गाहा(*3-23) भद्रं' कल्याणं भवतु, कस्य :-सर्वजगदुद्योतकस्येत्यनेन ज्ञानातिशयमाह, इह च "चतुर्थी चाशिष्यायु-| काव्यमद्रभद्रकुशलसुखार्थहितै" रिति(2-3-73) वचनात् षष्ठयपि भवत्येव, यथा आयुष्यं देवदत्तायायुष्यं देवदत्तस्येति, एवं भद्रादिष्वपि SAOMOMOMOMOM Page #126 -------------------------------------------------------------------------- ________________ सर्व नन्दीपारिभद्रीय वृत्तों 7 वक्तव्यमिति, भद्रं जिनस्य 'जिं जये' अस्य औणादिकनप्रत्ययान्तस्य जिन इति भवति, रागादिजयाज्जिन इति, अनेनापाया-31 तिशयमाह, अपायो-विश्लेषः रागादिभिः सार्द्धमात्यन्तिकवियोग इत्यर्थः, आह-अपायातिशये सति ज्ञानातिशयभावान् व्यतिक्रमः जिनस्तुतिः । किमर्थ, फलप्रधानाः समारम्भा इति ज्ञापनार्थ, भद्रं सुरासुरनमस्कृतस्येत्यनेन पूजातिशयमाह, नहि विभवानुरूपां पूजामकृ।8। त्वैव सुरासुरा नमस्कारक्रियायां प्रवर्तन्त इति, उक्तं च-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनियामरमासनं च । भामण्डलं दुन्दु|भिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ 1 ॥ " इति, पूजातिशयान्यथाऽनुपपत्त्यैव वागतिशयो गम्यते, भद्रं धुतरजस इत्यनेन सकलसंसारिक्लेशविनिर्मुक्ता सिद्धावस्थामेवाह, यतो वध्यमानं कर्म रजो भण्यते, तदभावस्त्वयोगिसिद्धानामेव, न पुनरन्येषां, यत । आह-"जीवे णं एस जीवे एयै वेदति चलै फंदै ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा" * इत्यादि, तत्थ "सत्तविहवंधगा होति पाणिणो आउवज्जगाणं तु । तह सुहुमसम्पराया छब्धिहबंधा विणिहिट्ठा ॥ 1 ॥ मोहाउगवज्जाणं । पगडीण ते उ बंधगा भणिया । उवसन्तखीणमोहा केवलिगो एगविहबंधा ॥ 2 ॥ ते उण दुसमयठीतस्स बंधगा ण उण sNpraayss। selesi पडिवना अबंधगा होति विया ॥ 3 ॥ " आह-भगवतः संसारातीतत्वात् परमकल्याणरूपत्वात् किमेवमुच्यते-भद्रं भवतु, न च स्तोत्रा भणितं सर्वमेव भवतीति, अत्रोच्यते, सत्यमेतत् , तथापि कुशलमनोवाकायप्रवृत्तिकारणत्वास दोष इत्यल प्रसङ्गेनेति गाथार्थः ॥ 2 ॥ एवं तावत्तीर्थकरनमस्काराः प्रतिपादिताः, साम्प्रतं तीर्थकरानन्तरः सङ्घ इतिकृत्वा तीर्थान्तरग्रामव्युदासेन नगररू|पकेण तत्संस्तवं कुर्वमाह गुण0 गाहा (*4-42) 'गुणभवनगहन' इह गुणा:-पिण्डविशुद्धयादयः उत्तरगुणा अभिगृह्यन्ते, यथोक्तम्--"पिंडस्स AKAREGANGANAGAKARSA 134343445454SASUR // 6 // Page #127 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृचौ ॥ 7 ॥ जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि ॥ 1 ॥ " एत एव भवनानि एभिर्गह-प्रचुरत्वादुत्तर गुणानामेभिः संकुलं, सङ्घन गरमभिगृह्यते, तस्यामन्त्रणं हे गुणभवनगहन !, तथा श्रुतरनभृत् श्रुतान्येव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि तैर्भृतं - पूरितमित्यर्थः तस्यामन्त्रणं, तथा दर्शनविशुद्धरथ्याक, इह दर्शनं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनं गृह्यते तच्चउपशमिकादिभेदात् पञ्चविधं, तथा चोक्तम्- "तं च पंचधा सम्मं उवसमं सासायणं खयोवसमियं वेदयं खइयं" ति, दर्शनमेवा सारमिध्यात्वादिकचवररहिता शुद्धा रथ्या यस्य तत्तथाविधं तस्यामन्त्रणं, 'संघनगर' सङ्घः चातुर्वर्णः श्रमणादिसंघातः स नगरमिव संघनगरं तस्यामन्त्रणं, यथा पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, उक्तञ्च - " उपमितं व्याघ्रादिभिः सामान्याप्रयोग " ( 2-1-56) भद्रं कल्याणं तव भवतु, अखण्डचारित्रप्राकार! चारित्रं- मूलगुणा अखण्डम् अविराधितं चारित्रमेव प्राकारो यस्य तत्तथाविधं तस्यामन्त्रणमिति गाथार्थः ॥ 4 ॥ संसारोच्छेदित्वात् संघस्यैव चक्ररूपकेण स्तवं कुर्वन्नाह संयम0 गाहा ( * 5-43 ) संयमत पस्तुम्वारकाय नमः संयमश्च तपांसि च संयमतपांसि तुम्बं च अरकाश्च तुंबारकाः, तत्र यथासंख्यं संयमतपांस्येव तुम्बारका यस्य तत् तथाविधं तस्मै नमः, तत्र संयमः 'पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्वेति संयमः सप्तदशभेदः ॥ 1 ॥ तपो द्वादशप्रकारं बाह्यमभ्यन्तरं च तत्र बाह्यं षड्विधं यथोक्तम्- "अनशनमूनोदरता वृत्तेः संक्षपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥ 1 ॥ अभ्यन्तरमपि षड्विधम् उक्तञ्च- 'प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायो ध्यानं व्युत्सर्गथे" ति, सम्मत्तपारियल्लस्सात्त पारियलं बाह्यपुष्ठकस्य बाह्या भ्रमिरुच्यते, ततश्च सम्य संघस्य नगरतया 'स्तुतिः 119 11 Page #128 -------------------------------------------------------------------------- ________________ नन्दीहारिभूद्रीय वृत्तौ ॥ 8 ॥ क्वाश्रमिणे नमः, व्याख्यातं गाथार्धं, चरकादिभिरतुल्यत्वान्नास्य प्रतिचक्रं विद्यते इत्यप्रतिचक्रं तस्य जयो भवतु इति, सुप्रणिधानमेतत्, सदा सर्वकालं, संघश्चक्रमिव संघचक्रं तस्येति गाथार्थः ॥ 5 ॥ इदानीं संघस्यैव मार्गगामित्वतो रथरूपकेण स्तवं कुर्वग्राह भद्दं0 गाहा ( * 6-43 ) भद्रं कल्याणं भवतु, कस्य ? - संघरथस्य, भगवत इति योगः, किंविशिष्टस्य 1-शीलोच्छ्रितपताकस्य, प्राकृतशैल्याऽन्यथोपन्यासः, शीलग्रहणात् अष्टादशशीलाङ्गसहस्रपरिग्रहः, तथा तपोनियमतुरगयुक्तस्य तपःसंयमाश्वयुक्तस्येत्यर्थः स्वाध्यायो-वाचनादिः, यथोक्तम्- "वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा ce"ti, तत्र स्वाध्याय एव शोभनो नन्दिघोषतूर्यरवो 'सुनेमिघोसस्स' ति नेमिनिर्घोषो वा यस्य स तथाविधो यस्य, इह च शीलांगनिरूपणे सत्यपि तपोनियमनिरूपणं प्रधानपरलोकांगत्वख्यापनार्थम् अस्ति चायं न्यायो यदुत सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानमिति, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि योजनीयमित्यलं प्रसंगेनेति गाथार्थः ॥ संघस्यैव लोकासंश्लिष्टत्वतः पद्मरूपकेण स्तवं प्रतिपादयन्नाह कम्मरय0 गाहा ॥ (* 7-44 ॥ ) सावय0 गाहा॥ * (8-44 ॥ संघपद्मस्य भद्रं मङ्गलं भवत्वितिक्रिया, किम्भूतस्य :कर्मरजोजलौघविनिर्गतस्य इह ज्ञानावरणादिलक्षणं कर्म तदेव अनेकधा जीवगुण्डनाद्रजो भण्यते तदेव भवकारणत्वाज्जलौषः तस्माद्विनिर्गत इव विनिर्गतः, तथा चाविरतसम्यग्दृष्टेरप्यपार्द्धपुद्गलपरावर्त्तः परः संसार उक्त इत्यतो विनिर्गतस्तस्य, श्रुतरत्नमेव दीर्घनालं. यस्य सः, तद्वलादेव निर्गत इति भावनीयं, पंच महाव्रतानि - प्राणातिपातादिविनिवृत्तिलक्षणानि तान्येव स्थिरा दृढा कर्णिका संघस्य चक्रतया पद्मतया च स्तवः ॥ 8 ॥ Page #129 -------------------------------------------------------------------------- ________________ नन्दी वृत्ती IMI मध्यगण्डिका यस्य, गुणा-उत्तरगुणाः त एव तत्परिकरस्वात् केसराणि यस्य विद्यन्ते इति गुणकेसरवत् तस्य गुणकेसरवतः, श्रा-II संघस्य हारिभद्रीय वकजनमधुकरीपरिवृतस्येति प्रकटार्थ, नवरमभ्युपेत्य सम्यक्त्वं प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनाम-18 पबचन्द्र तया स्तव: गारिणां च समाचारी भृणोतीति श्रावकः, उक्तंच-"योऽह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति ध्र्म्स्म्ब्द्धाम्॥9 ॥ सौ श्रावक उच्यते ॥ 1 ॥ " जिनसूर्यतेजोबुद्धस्य केवलज्ञानभास्करविशिष्टसंवेदनप्रभवधर्मदेशनाबुद्धस्योति भावार्थः, श्रमण गणसहस्रपत्रस्येति प्रकटार्थमेव, नवरं श्राम्यतीति श्रमणः 'कृत्यलुटो बहुल' मितिवचनात् कर्तरि ल्युट्, श्राम्यतीति तपस्यति, एततदुक्तं भवति-प्रवज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशादनशनादि यथाशक्त्याप्राणोपरमात्तपश्चरतीति श्रमणः, उक्तं च-1, "यः समः सर्वभूतेषु, स्थावरेषु त्रसेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्र्कीर्तित्ः॥1॥ इति गाथाद्व्यार्थ्ः॥ इदानी सङ्घस्यैव सौम्यतया चन्द्ररूपकेण स्तवमाह तवसंयमगाहा (79-45)|tpHsNymmRglaanychn तपःसंयममृगचिन्हा-अक्रियाराहुमुखदुष्पधृष्य! इह अक्रिया|शब्देन नास्तिका गृह्यन्ते, अनभ्युपगमाद्, अविद्यमानपरलोकक्रियाः अक्रियाः त एव राहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयस्त। स्यामन्त्रणं, नित्यमिति सदा जय सङ्घचन्द्रः, निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक इह मिथ्यात्वभावतमोरहित निर्मलं सम्यस्वमुच्यते तदेव विशुद्धा-निर्मला ज्योत्स्ना-चन्द्रिका यस्य स तथाविधः तस्यामन्त्रणमिति गाथार्थः । अधुना सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह परतित्थिय गाहा ॥ (*10-45) ॥ परतीर्थकग्रहप्रभानाशकस्य इह परतीथिका:-कपिलकणभक्षाक्षपादादिमतावल CARROREKARAN Page #130 -------------------------------------------------------------------------- ________________ नन्दी हारिभद्रीय वृत्ती ॥ 10 ॥ CREASEKASHASHASKASAEKASS म्बिनःत एव ग्रहास्तेषां प्रभा-एकदुर्णयज्ञानलक्षणा तां नाशयति अनन्तनयसंकुलप्रवचनसमुत्थज्ञानालोकेन अपनयतीति समास-13 संघस्य स्तस्य, तपस्तेजोदीप्तलेश्यस्य तपस्तेज एव दीप्ता-उज्ज्वला लेश्या दीधितयो यस्य, ज्ञानोद्योतस्यति गतार्थ, जगति लोके सूयेसमुद्रभद्रं-मङ्गलं भवतु, कस्य-दमसञ्चसूर्यस्य दमः-उपशमो भण्यते तत्प्रधानः सङ्घसूर्यः दमसङ्घसूर्यस्तस्येति गाथार्थ्ः|saamprtN तयास्तवः । सङ्कस्यैव महत्तया समुद्ररूपकेण स्तवमाह bha60गाहा ॥ 11-45) ॥ सङ्घसमुद्रस्य भद्रं भवत्विति क्रिया, किम्भूतस्य?-धृतिवेलापरिगतस्य धृतिः-आत्मपरिणामः सैव वेला-वेदिका जलान्तररमणलक्षणा मर्यादा वा तथा परिगतस्तस्य, स्वाध्याययोगमकरस्य कर्मविदारणमहाशक्तियुक्तत्वात् स्वाध्याय एव मकरो यस्मिंस्तस्य, अक्षोभ्यस्य परीषहोपसर्गसम्भवे निष्प्रकम्पस्य भगवतः समग्रैश्वर्यादियुक्तस्य, रुन्दस्येति विस्तीर्णस्येति गाथार्थ्ः॥ इदानीं सङ्घस्यैव स्थिरतयाऽचलेन्द्ररूपकेण स्तुतिं कुर्वन्नाह स्म्मिण्स्न्न्गाहा॥12-45)|स्म्य्ग् अविपरीतं दर्शनं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गत्वात् सारत्वाद्वजं सम्यग्दर्शनवज्रं तदेव दृढं रूढं गाढं अवगाढं पीठं यस्य सङ्घमहामन्दरगिरेःस सम्यग्दर्शनवज्रदृढरूढगाढावगाढपीठस्तस्य, 'वंदे' त्ति द्वितीयार्थे पष्ठी प्राकृतशैल्या आर्षत्वाच्च, तं वन्दे इत्यर्थः, तत् सम्यग्दर्शनवज्रपीठं, दृढमिति निष्प्रकम्पं शङ्कादिशल्यरहितत्वात्, रूढमिति ॥ 10 ॥ वृद्धिमुपगतं, प्रतिसमयं विशुध्यमानत्वात् , प्रशस्ताध्यवसायस्थानेषु वर्तनात्, गाढमिति निविडं तीव्रतत्त्वरूचिरूपत्वात् , सुष्ठुश्रद्धानरूपत्वाआदित्यर्थः, अवगाढमिति निमग्नं, जीवादिपदार्थेषु सम्यगवबोधरूपतया प्रविष्टमित्यर्थः, धर्मवरेत्यादि धारयतीति धर्मः 91445454643 Page #131 -------------------------------------------------------------------------- ________________ 44545 नन्दी हारिभद्रीय वृत्ती सूर्यस्याचलन्द्रतया स्तवः AASAR धर्म एव वररत्नमण्डिता प्रधानरत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमाण्डितचामीकरमेखलाकः, क्रियायोजना पूर्ववदेव अवसेया, इह धर्मो द्विविधा, मूलगुणोत्तरगुणरूपः, तत्रोचरगुणधर्मो रत्नानि मूलगुणधर्मस्तु चामीकरमेखलेति, तथा च न राजते । मूलगुणधर्मचामीकरमेखलोत्तरगुणधर्मरत्नभूषणविकलेति गाथार्थ्ः॥ निय्मूसिय्ल्गाहा॥(13-45)|ihotsRtshbdsy व्यवहितः प्रयोगो द्रष्टव्यः, ततश्चैवं भवति-नियम एव कनकशिलातलानिनियमकनकशिलातलनि तेषूचिकृतानि उज्ज्वलानि ज्वलन्ति चिन्तान्येव प्राकृतशैल्या कूटानि यस्मिन् स तथाविधः, इह च नियमः इन्द्रियनोइन्द्रियनियमः परिगृह्यते, उत्सृतानि अशुभाध्यवसायपरित्यागात्, उज्ज्वलानि प्रतिसमयं कर्ममलविगमात्, ज्वलन्ति सदा सूत्रार्थानुस्मरणरूपत्वात्, चिन्त्यते यैस्तानि चित्तानि, उक्तं च-"चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दौरैस्तस्य शिष्टा विप्त्त्य्ः॥1॥" इति, दनं वृक्षसमुदायः, नन्दनं च तद्वनं च नन्दनवनं, तत्र नन्दन्ति यत्र सुरसिद्धदैत्यविद्याधरादयस्तनंदनं वनमित्यशोकसहकारादिजालं, मनो हरतीति मनोहरं,लतावितानविविधपुष्पफलप्रवालाद्युपपेतत्वात्,नन्दनवन च तन्मनोहरं चेति 'विशेषण विशेष्येण bahula'miti समासः, तस्य, सुरभिश्चासौ शीलगन्धश्च सुरभिशीलगन्धः तेनाध्मातः-व्याप्तो यः स तथाविधस्तस्य क्रिया पूर्ववत् , इह च संघमंदरगिरेः सन्तोष एव नन्दनवनं, तथाहि-नन्दन्ति तत्र साधव इति, तदेव विविधामोषध्यादिलब्ध्युपतत्वान्मनोहरं तस्य सुरभिशीलगन्ध एवेति, अथवा मनोहरत्वं सुरभिशीलगन्धाविशेषणमिति गाथार्थः । / जीवदय0 गाहा ॥ (*14-45 ॥ जीवदयैव सुन्दराणि स्वपरनिवृत्तिहेतुत्वात् कन्दराणि वस्तुतस्तपस्विनिलयत्वात् , Page #132 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्ती ॥ 12 ॥ | तथाहि-अहिंसाव्यवस्थितः तपस्वीति, मुनिवरा एव शाक्यादिमृगपराजयान्मृगेन्द्राः मुनिवरमृगेन्द्राः, उत्प्राबल्येन दर्पिताः उद्दर्पिताः, सूर्यस्याकर्मशत्रुजयं प्रति उद्दर्पिताश्च मुनिवरमृगेन्द्राश्चेति विशेषणसमासः, जीवदयासुन्दरकन्दरेषु उद्दर्पितमुनिवरमृगेन्द्रास्तैः आकीर्णो-च्याप्तो ल चलेन्द्रतया । यस्तस्येति, हेतुशत इत्यादि, प्रगलन्ति च तानि रत्नानि च प्रगलद्रत्नानि निस्यन्दवन्ति चन्द्रकान्तादीनि परिगृह्यन्ते, धातवः स्तव: | कनकादिधातवो गृह्यन्ते, धातवश्च प्रगलद्रत्नानि च धातुप्रगलद्रत्नानि, दीप्ताश्च ता औषधयश्च दीप्तौषधयः, धातुप्रगलद्रत्नानि च दीप्तोषधयश्च, ताः गुहासु यस्य स तथोच्यते, इह च संघमंदरगिरौ हेतुशतान्येव धातवः, अन्वयव्यतिरेकलक्षणा हेतवो गृह्यन्ते, प्रगलद्रत्नानि तु क्षायोपशमिकभावनिष्यन्दवन्ति श्रुतरत्नानि गृह्यन्ते, दीप्तौषधयस्तु विशुद्धा आमषिध्यादयो गृह्यन्ते, गुहास्तु । समवायाः प्ररूपणगुहा वा गृह्यन्ते, इति गाथार्थ्ः॥ . संवर0 गाहा ॥ 15-46) / संवरश्चासौ वरश्च संवरवरः, संवरः-प्रत्याख्यानरूपः सर्वप्राणातिपातादिविनिवृत्तिरूपत्वाद्वरः |असावेव कर्ममलक्षालनाज्जलमिव जलं संवरवरजलं तस्मात् प्रगलितं च तदुज्झरं च संवरवरजलप्रगलितोमरं, तथा च संवरवर-IKI । जलादुपचारतः प्रगलति श्रुतज्ञानाघुज्झरमिति, तदेव प्रविराजमानः हारो यस्य स तथाविधः, 'सावगजणेऽत्यादि, रवन्तश्च ते मयूराश्च रवन्मयूराः प्रचुराश्च ते रवन्मयूराव 2 श्रावका एव जनास्त एव प्रचुररवन्मयूरास्तैनृत्यन्तीव कुहराणि यस्येति समासः, इह च स्तुतिस्तोत्रगन्धर्वादि रवणं कुहराणि शास्त्रमण्डपादीनि गाथार्थः ॥ | विन्न्य्गाहा॥(16-46)|स्फ्र्न्त्य्ता विद्युतश्च स्फुरद्विद्युतः, विनयेन नताः विनयनताः विनयनताश्च ते प्रवरमुनिवराश्चेति, ॥ 12 ॥ Page #133 -------------------------------------------------------------------------- ________________ - त एव स्फुरद्विधुज्ज्वलन्ति शिखराणि यस्येति समासः, इह च विनयस्यान्तरतपोभेदत्वात्तपांस्येव स्फुरन्ति प्रावचनिकाश्च नन्दी विशिष्टाचार्यादयः शिखराणि, 'विविधगुणेऽत्यादि, विविधा गुणा येषां ते विविधगुणाः, विशेषणान्यथाऽनुपपत्त्या साधवो हारिभद्रीय सूर्यस्या ल चलन्द्रतया वृत्ती गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् सत्त्वसुखहेतुधर्मफलप्रदानाच्च कल्पवृक्षकाः विविधगुणकल्पवृक्षकाः, फलभरश्च कुसुमानि च 2 * स्तवः & विविधगुणकल्पवृक्षकाणां फलभरकुसुमानि 2 तैराकुलानि वनानि यस्येति समासः, इह च फलभरो धर्मफलभरो गृह्यते, कुसुमानिट ॥ 13 ॥ ऋद्धयो, वनानि गच्छा इति गाथार्थ्ः॥ ___णाणगाहा ॥ (*17-46) / ज्ञानं च तद्वरं च 2 परमनिर्वृत्तिहतुत्वात् तदेव रत्नं दीप्यमानत्वात् कान्ता विमला वैडूर्यचूडा । यस्य स तथाविधः, दीप्यते यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात् , कान्ता भव्यजनमनोहारित्वाद् , विमला तदावरणा। भावाद्, वन्देत्ति विनयप्रणतसंघमहामन्दरगिर्यन्माहात्म्यामिति, कर्मणि वा षष्ठीति गाथार्थः ॥ एवं संघनमस्कारा अपि प्रति|पादिताः, साम्प्रतमावलिका प्रतिपाद्यते, सा च त्रिविधा- तीर्थकरावलिका गणधरावलिका स्थविरावालका च, तत्र तीर्थकराव|लिकां प्रतिपादयन्नाह वंदे0 गाहा, विमल गाहा ॥ (*18/19-47) / गाथाद्वयमपि निगदसिद्धं । गणधरावलिका तु या यस्य तीर्थकृतः सा प्रथमानुयोगानुसारेण द्रष्टव्येति, महावीरवर्द्धमानस्य पुनरियम्-पढमेत्थ इंदभूई वीओ पुण होइ अग्गिभूइत्ति । तइए ya3 वाउभूई तओ वियत्ते सुहम्मे य ॥ 1 ॥ मंडिय मोरियपुत्ते अंकपिए चेव अयलभाया y। मेयज्जे य पभासे गण 55555 Page #134 -------------------------------------------------------------------------- ________________ तीर्थ नन्दी हरा हुंति वीरस्स ॥ 2 ॥ ' साम्प्रतं वर्तमानतीर्थाधिपतेः स्थविरावलिका प्रतिपादयन्नतिशयभक्त्या सामान्यतस्तच्छासनस्तवं हारिभद्रीय प्रतिपादयत्राह * करावलिका वृत्तो निव्वुइपह0 रूपकं (*22-48) ॥ निर्वृत्तिपथशासनकमित्यत्र यद्यपि सम्यग्दर्शनज्ञानचारित्राणि निर्वाणमार्गस्तथा-12 shaasn॥14॥ |प्यनेन दर्शनचरणपरिग्रहः, यत आह-जयति सदा सर्वभावदेशनकं, सर्वभावप्ररूपकमित्यर्थः, अनेन तु ज्ञानपरिग्रहः, अथवा निवृत्तिपथशासनकमित्यनेन सम्पूर्णनिर्वाणमार्गकथनमेवेति गृह्यते, जयति सदासर्वभावदेशनकमित्यनेन तु विधिप्रतिषेधद्वारे|ण न निवृत्तिमार्गव्यतिरेकेण किचिंदस्तीति ख्याप्यते, यत एवंभूतमत एव कुसमयमदनाशनकं कुसिद्धान्तावलेपनाशनकमि। त्यर्थः, जिनेन्द्रवरवीरशासनकं चरमतीर्थकरप्रवचनमिति हृदयं, अयं रूप्कार्थ्ः॥ अधुना यैरविच्छेदेन स्थविरैः क्रमेणैदंयुगी। नानामानीतं तदावलिका प्रतिपादयबाह-- सुधम्मं0 गाहा ॥ (*23-48) / इह स्थविरावलिका सुधर्मस्वामिनः प्रवृत्ता, उक्तं च-"तित्थं च सुधम्माओ णिरवच्चा गणहरा सेस" ति, अतस्तमेव पुरस्कृत्येयं प्रतिपाद्यते सुधर्म भगवद्गणधरं अग्निवैशायनमित्यग्निवैशायनसगोत्रं, तथा त|च्छिष्यं जम्बुनामानं च काश्यपं काश्यपगोत्रं, तस्मात् प्रभवं तच्छिष्यं प्रभवनामानं कात्यायनमिति कात्यायनसगोत्र, वंदे । #इति क्रिया प्रत्येकमभिसम्बध्यते, तथा तच्छिष्यं 'वच्छ' मिति वत्ससगोत्रं सय्यम्भवं तथेति गाथार्थ्ः॥ जसभ60 गाथा ॥ 724-49 ॥ शय्यंभवशिष्यं यशोभद्रं 'तुङ्गिक' मिति तुङ्गिकगणं व्याघ्रापत्यसगोत्रं वन्दे, अस्य च Page #135 -------------------------------------------------------------------------- ________________ + |गणधरा. बलिका स्थीविराबलिका ++ नन्दी द्वी प्रधानीशष्यो बभूवतुः, तद्यथा-सम्भूतविजयो माढरसगोत्रः, भद्रबाहुश्च प्राचीनसगोत्र इति, तथा चाह-सम्भूतं चैव माढरं हारिभद्रीय भद्रबाहुं प्राचीनमिति, तत्र सम्भूतस्य विनेयः स्थूलभद्रो गौतमसगोत्र आसीद आह च-स्थलभद्रं च गीतमामिति गाथाथेः॥ वृत्ती । एलावच्च0 गाहा ॥ (025-49) / स्थूलभद्रस्यापि द्वावेव प्रधानशिष्यो, तद्यथा-एलापत्यसगोत्रो महागिरिः ब-1 ॥ 15 ॥ शिष्टसगोत्रः सुहस्ती च, यत आह--एलापत्यसगोत्रं वन्दे महागिरि, सुहस्तिनं च, तत्र सुहस्तिनः सुस्थितसुप्रतिबुद्धादिक्रमे- हणावलिका यथा दसासु तथैव द्रष्टव्या, न तयेहाधिकारः, महागिर्यावलिकयेहाधिकारः, तत्र महागिरेहुलबलिस्सही कौशिकसगो वो जमलभातरौ द्वौ प्रधानशिष्यो बभूवतुः, तयोरप बलिस्सहः प्रावचनीय आसीदत आह-ततः कौशिकगोत्रं बहुलस्य सदृशव' | यसं, यमलत्वात् , वन्द इति गाथार्थः । हारिय0गाहा ॥ (*26-49) ॥ बलिस्सहशिष्य हारीतसगोत्रं स्वातिं च बन्दे, तथा स्वातिशिष्यं हारीतं च हारीतसगो|त्रमेव श्यामार्य, शिष्यं च वन्दे कौशिकसगोत्रं साण्डिल्यं, किम्भूतं?-आर्यजीतधरं आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य, जीतमिति सूत्र, जीतं मर्यादा व्यवस्था स्थितिः कल्प इति पर्यायाः, मर्यादादिकारणं च सूत्रमिति भावनीयं, धारयतीति धरः, आयेजीतस्य धरः 2 तं, अन्ये तु व्याचक्षते-किल साण्डिल्यस्य शिष्यः आर्यसगोत्रो जीतधरनामा सरिरासीदिति गाथार्थ्ः॥ तिसमुह गाहा । / (27-49) / / साण्डिल्यशिष्यं वन्दे, आर्यसमद्रमिति क्रिया, किम्भूतं?-त्रिसमुद्रख्यातकीर्ति पू.| | वेदक्षिणापरास्त्रयः समुद्राः उत्तरतस्तु हिमवान् वैतादयो वेति, अत्रान्तरे प्रथितकीर्तिमित्यर्थः, द्वीपसमुद्रेषु गृहीतप्रमाणं अति ASANSA5% ॥ 15 // Page #136 -------------------------------------------------------------------------- ________________ वृत्ता शयेन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः, अक्षुभितसमुद्रवद् गम्भीरो 2 अतस्तमिति गाथार्थ्ः॥ |गणधराहारिभद्रीय बलिका भणग0 गाहा (*28-50) / आर्यसमुद्रशिष्यं वन्दे आर्यमगुमिति योगः, किम्भूतं?-भणकं कालिकादिसूत्रार्थ भण-II । तीति भणः स एव प्राकृतशेल्या भणकस्तं, कारकं कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिक्रियाकलापं करोतीति कारकस्तं, ध्यातारं स्थीविरा वलिका ॥ 16 ॥ | धर्मध्यानं ध्यायतीति ध्याता तं, इहौषतः कारकमित्युक्ते प्रधानपरलोकांगताख्यापनार्थ ध्यानस्य ध्यातारमिति विशेषाभिधानं, यत इत्थंभूतः अत आह-प्रभावकं ज्ञानदर्शनगुणानां यथावस्थितपदार्थावबोधादीनाम्, एकग्रहणातज्जातीयग्रहणाच्चरणपरिग्रहः, है श्रुतसागरपारगं धीरमिति गाथार्थ्ः। णाणम्मि0 गाहा (* 29-50) आर्यमंगुशिष्यं आर्यनन्दिलक्षपणं शिरसा वन्दे, प्रसन्नमनसं, किम्भूतं ?-ज्ञाने दर्शने 4ca तपसि विनये च, अनेन चरणमाह, नित्यकाल उद्युक्तम्-अप्रमादिनमिति गाथार्थ्ः॥ __वड्डौ गाहा (* 30-50.) व तां-वृद्धिमुपयातु, कोऽसौ ?--वाचकवंशः, तत्र विनेयेभ्यः पूर्वगतं सूत्रमन्यच्च वाचय-3 न्तीति वाचकाः तेषां वंशः भाविपुरुषपर्वप्रवाहः, किम्भूतः 1-यशोवंशः, अनेन विपक्षव्यवच्छेदमाह, तथा ह्यलमयशःप्रधानस्य संसारहेतोः परममुनिविधृतलिंगविडम्बकस्य वृध्ध्योति, केषां सम्बन्धिसम्भूतः?-आर्यनन्दिलक्षपणशिष्याणां आर्यनागहस्तिनां, ॥ 16 ॥ किम्भूतानां ?-व्याकरणभंगिककर्मप्रकृतिप्रधानानां तत्र व्याकरण-प्रश्नव्याकरण शब्दप्राभृतं वा करणं-पिण्डविशुध्ध्यादि, उक्तं च-'पिंडविसोही समिती भावण पडिमा य इंदियणिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥ 1 ॥ " भंगिकाः-चतुर्भ Page #137 -------------------------------------------------------------------------- ________________ नन्दीगिकाद्यास्तच्छुतं वा कर्मप्रकृतिः प्रतीता एतेषु प्ररूपणामधिकृत्य प्रधानानामिति गाथार्थः । / स्थविरावहारिभद्रीय - जच्चंधणधाउसमप्पहाण गाहा (* 31-51) जात्यश्चासावंजनधातुश्चेति समासः तत्समा प्रभा-देहच्छाया येषां । लिका वृत्ती ते तथाविधास्तेषां, मा भूदत्यन्तकृष्णसम्प्रत्ययस्तत आह---मुद्रिकाकुवलयनिभानां पक्कसरसद्राक्षानीलोत्पलनिभानामित्यर्थः, | ॥17॥t रत्नविशेषः कुवलयमित्यन्ये, तथाऽप्यविरोधः, वर्द्धतां वाचकवंशः, केषां ?-आर्यनागहस्तिशिष्याणां रेवतिनक्षत्रनाम्नां रेवतिवाचकानामिति गाथार्थः । / अयलपुरा0 गाहा (* 32-51) अचलपुरात् निष्क्रान्तान् कालिकश्रुतानुयोगेन नियुक्ताः कालिकश्रुतानुयोगिकास्तान् यद्वा F कालिकश्रुतानुयोग एषां विद्यत इति समासस्तान कालिकश्रुतानुयोगिनः, धीरान् स्थिरान् , ब्रह्मद्वीपिकान सिंघान् ब्रह्मद्वीपिकशाखोपलक्षितान् सिंघाचार्यान् रेवतिवाचकशिष्यान् , वाचकपदं तत्कालापेक्षया उत्तम प्रधान प्राप्तानिति गाथार्थः । / जेसिं0 गाथा (* 33-51) येषामयमनुयोगः प्रचरति अद्याप्यर्द्धभरते वैताढ्यादारतः, बहुनगरेषु निर्गतं प्रसिद्ध यशो येषां ते बहुनगरनिर्गतयशसः तान् वन्दे, सिंघवाचकशिष्यान् स्कन्दिलाचार्यान् , कहं पुण तेसिं अणुओगो ?, उच्यते, बारससंवच्छरिए महन्ते दुम्भिक्खे काले भत्तट्ठा फिडियाणं गहणगुणणणुप्पेहाऽभावतो सुत्तं विप्पणहू~, पुणो सुभिक्खे काले जाते महुराए महन्ते समुदए खंदिलायरियप्पमुहसंघेण जो जं संभरैत्ति एवं संघडितं कालियं सुयं, जम्हा एयं महुराते कयं तम्हा माहुरा वायणा भन्नति, सा य खदिलायरियसम्मतत्तिकाउं तस्संतिओ अणुओगो भण्णति, अन्ने भणंति-जहा सुयं णो णटुं, तम्मि दुब्भि %AAAAAAAE-% 4355454545526 // 17 // Page #138 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्ती स्थविरावालका ॥ 18 ॥ क्खकाले ; जे अन्ने पहाणा अणुओगधरा ते विणट्ठा, एगे खंदिलायरिए संधरे, तेण महुराए पुणो अणुओगो पवत्तिओति महुरा वायणा म भन्नै, तस्संतिओ अणुओगो भण्णइत्ति गाथार्थः । / तातो. गाहा (* 34-51) ततः स्कन्दिलाचार्यशिष्यं हिमवन्तं वन्दे शिरसेति क्रिया, किम्भृत-हिमवन्महाविक्रम हिमवत इ इव महाविक्रमो-विहारव्याप्त्यादिलक्षणो यस्य स तथाविधस्तं 'धीपरकममणंत' न्ति अनन्तधृतिपराक्रम, प्राकृतशैल्या तु अन्योयोपन्यासः, अनन्तः धृतिप्रधानः पराक्रमः कर्मक्रियता वा (शत्रुजये) यस्य स तथाविधस्तं 'सज्झायमणतधरं' ति अनन्तस्व वाध्यायधरं, धरतीति धरः अनन्तगमपर्यायत्वादनन्तं-सूत्रं तद्विषयः स्वाध्यायस्तस्य धर इति समासः तमिति गाथार्थः ॥ कालिय0 गाहा (* 35-52) miu0 गाहा ( 36-52 ) कालिकश्रुतानुयोगस्य धारकान् , धारकांश्च पूर्वाणांउत्पादादहीनां, हिमवत्क्षमाश्रमणान् वन्दे, तथैतच्छिष्यानेव वन्दे नागार्जुनाचार्यानिति गाथार्थः ॥ किंभूतान् ?-मृदुमार्दवसम्पन्नवान् उपलक्षणत्वान्मृदुत्वस्य, कान् ?-क्षमामार्दवार्जवसन्तोषसम्पन्नानित्यर्थः, आनुपूर्व्या वयापर्यायकालगोचरया वाचकत्वं प्राप्तान, ऐदंयुगीनानामपि सामाचारीप्रदर्शनपरमेतत्, न चायुक्तं द्वितीयपदमाश्रित्यैदंयुगानानामपि युज्यते कालोचितानुपूर्वी विहाय क्वचिदप्याचार्यत्वाधारोपणं, महापुरुषाणां गौतमादीनामाशातनाप्रसंगात, कृतं प्रसंगेन, संसार एव दण्डो भगवदाज्ञावितथकारिणां इति, ओघश्रुतसमाचरकान् ओघश्रुतम्-उत्सर्गश्रुतं तत् समाचरन्ति ये ते तथाविधास्तान् नागार्जुन वाचकान् वन्दे इति गाथार्थ्ः॥ 9% Page #139 -------------------------------------------------------------------------- ________________ नन्दी स्थविराबलिका हारिभद्रीय ॥ 19 ॥ वरकणग0 अङ्क0 भूआहयय0 / / (* 37 / 38 / 39-52) // इदं गाथात्रयमपि प्रायो निगदसिद्धमेव, नवरं भव्यजनहृदयदायितान् भव्यजनहृदयवल्लभान् , तथा सुविज्ञातबहुविधस्वाध्यायप्रधानान् बहुविध आचारादिभेदात् स्वाध्यायः, अनुयोजिता यथोचिते वैयावृत्यादौ वरवृषभाः-सुसाधवो यैस्तान्, नागेन्द्रकुलवंशनन्दिकरानिति प्रमोदकरानित्यर्थः, भूतहितप्रगल्भान्, भृतदिनाचार्यान् इत्यत्रानुस्वारोऽलाक्षणिकः, भवभयव्यवच्छेदकरानिति सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् । _ 'सुमुन्निय्0॥गाहा (*40) ॥ , अनेकधा सत्त्वहितनिपुणानिति भावः, वन्देऽहं भूतदिनाचार्यशिष्य, वन्देऽहं लोहिचमिति क्रिया, किम्भूतं -सुष्टु विज्ञातं नित्यानित्यं येन स तथाविधस्तं, किं ज्ञातं ?, विशेषणान्यथाऽनुपपत्तेः वस्तु इति गम्यते, यथा 'सवच्छा धेनु रित्युक्ते गोडवाया विशेषणायोगादिति, तच्च वस्तु सचेतनाचेतनं, तत्र सचेतनभात्मा चेतनत्वाद्यपेक्षया नित्यः नारकतिर्यनरामरपर्यायापेक्षया चानित्यः, एवमचेतनमप्यण्वादि विज्ञातव्यं, तथाहि-परमाणुरजीवत्वमूर्तत्वादिभिनित्यः, वर्णादिभिश्णुकादिमिस्त्वनित्य इति, उक्तश्च-सर्वव्यक्तिषु नियतं क्षणे2'न्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थाना ॥ 1 ॥ दित्यत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानोऽयमारंभ इति, अनेन न्यायवेदित्वमाह, सुविज्ञातसूत्रार्थधारकमित्यनेन त्वोधत एव स्वभ्यस्तसूत्रार्थधारकामति सद्भावोद्भावना, तथ्यमित्यनेन सम्यक्प्ररूपकत्वमाहेति गाथार्थः ॥ अस्थमहत्थखाणी गाहा॥(*41-52)|lohityshissyN प्रयतःसन् अनुत्सृष्टप्रयत्नपरः सन्नित्यर्थः, प्रणमामि दुष्य **55555SHISHASHA // 1 Page #140 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 20 ॥ गणिनमिति क्रिया, किम्भूतं ?- अर्थमहार्थखानिं खानिरिव खानिः अर्थमहार्थानां खानिः 2 तं तत्र भाषाऽभिधेयाः अर्थाः विभाषावार्तिकगोचरा महार्था इति, सुश्रमणव्याख्यानकथने निवृत्तिर्यस्य स तथाविधस्तं, तत्र व्याख्यानं प्रतीतं कथनं संशये सति विनेयप्रश्नोत्तरकालभावि व्याकरणं, अथवा व्याख्यानम् - अनुयोगः कथनमोघतो धर्मस्य, धर्मकथेत्यर्थः, प्रकृत्या स्वभावेन मधुरवाचं मधुरगिरमिति गाथार्थः ॥ सुकुमालकोमल0 गाहा ॥(*42-54) / / निगदसिद्धा, एवं आवलिकाक्रमेण महापुरुषाणां स्तवमभिधाय साम्प्रतं सामान्येनैव श्रुतधरनमस्कारं प्रतिपिपादयिषुराह जे अन्ने भगवंते0 ॥ (*43-54 )॥ ये चान्येऽतीता भाविनश्च भगवन्तः श्रुतरत्नोपपेतत्वात् समत्रैश्वर्यादिमन्त इत्यर्थः, कालिकश्रुतानुयोगिनो धीराः सत्त्ववन्तस्तान् प्रणम्य शिरसा उत्तमाङ्गेन ज्ञानस्य- आभिनिबोधिकादेः प्ररूपणं वक्ष्ये, क एवमाह - दूष्यगणिशिष्यो देववाचक इति गाथार्थः । इदं च पञ्चप्रकारं ज्ञानम्, एतत्प्रतिपादकं चाध्ययनं योग्येभ्य एव विनेयेभ्यो दीयते, नायोग्येभ्य इत्यतो योग्यायोग्यविभागोपदर्शनार्थमेव तावदिदमाह - सेलघण0 गाहा । / (*44-54) / / आह- शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वसत्त्वहितायोद्यतानां महापुरुषाणां अलं योग्यायोग्यविभागनिरीक्षणेन, न हि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य प्रदानक्रियायां प्रवर्त्तन्ते दयालब इति, अत्रोच्यते, ननु यत एव शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थिताः सर्वसच्चाहितायोद्यता महापुरुषाच गुरवः अत एव अनुयोग धर नमस्कारः योग्यायो ग्यविचारः ॥ 20 ॥ Page #141 -------------------------------------------------------------------------- ________________ नन्दीहारिभूद्रीय वृत्ती ॥ 21 ॥ योग्यायोग्यविभागोपदर्शनं न्याय्यं मा भूदयोग्यप्रदाने तत्सम्यग्नियोगाक्षमार्थिजनानर्थ इति, न खलु तत्त्वतोऽनुचितप्रदानेनायासहेतुनाऽविवेकिनमर्थिजनमनुयोजयन्तोऽप्यनवगतपरार्थसम्पादनोपाया भवन्ति दयालव इत्यवधूय मिथ्याभिमानमालोच्यतामेतदिति । आह-क इवायोग्यप्रदाने दोष इति उच्यते, स ह्यचिन्त्यचिन्तामणिकल्पमनकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्य समापादयति, ततो विधिसमासेवकः कल्याणमिव महदकल्याणमासादयति, उक्तं च- 'आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेई ॥1॥' इत्यादि, अतोऽयोग्यदाने दातृकृतमेव वस्तुतस्तस्य तदकल्याणमिति, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्राधिकृतगाथां प्रपञ्चतः आवश्य कानुयोगे व्याख्यास्यामः, इह पुनः स्थानाशून्यार्थ भाष्यगाथाभिर्व्याख्यायत इति ॥ उल्लेऊण न सको गज्जइ इय मुग्गसेलओ रभे । तं संवट्टगमेहो सौं तस्सोवरिं पडै ॥ 1 ॥ रविओत्ति ठिओ मेहो उल्लो मि णवत्ति गज्जइ य सेलो । सेलसमं गाहेस्सं निव्विज्जइ गाहगो एवं ॥ 2 ॥ आयरिए सुत्तंमि य परिवाओ सुत्तात्थपालमंथो । अनेसिपि य हाणी पुट्ठावि न दुद्धया वंशा ॥ 3 ॥ वुट्ठेऽवि दोणमेहे ण कण्हभोमाउ लोट्टए उदगं । गहणधरणासमत्थे इय देयमछित्तिकारिम्मि ॥ 4 ॥ भाविय इयरे य कुडा अपसत्थ पसत्थ भाविया दुविहा । पुप्फाईहि पसत्था सुरतेल्लाई हिं अपसत्था ॥5। वम्मा य अवम्मावि य पसत्थवम्मा य होंति अग्गेज्झा । अपसत्थावम्मावि य तप्पडिवक्खा भवे गेज्झा ॥ 6 ॥ कुप्पवयणओसनेह भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्माऽवम्मा य तह चैव ॥ 7 ॥ जे पुण अभाविया खलु ते चतुधा अथविमो गमो अन्नो । छिद्द कुड भिन्न खंडे सगले य परूवणा तेसिं ॥ 8 ॥ सेले य छिड चालिणि मिहो कहा सौमुट्ठियाणं तु । छिड्डाऽऽह योग्यायोग्याः ॥ 21 ॥ Page #142 -------------------------------------------------------------------------- ________________ नन्दी याग्या: हारिभद्रीय वृत्ती ॥ 22 ॥ | तत्थ विठ्ठो सुमरिंसु सरामिणेदाणि ॥ 9 ॥ एगेण विसइ बीएण णीइ कण्णण चालणी आह । धनत्य आह सेलो जे पविसति नीति वा तुझं ॥ 10 ॥ तावसखौरकिढिपायं चालणिपडिवक्खि ण संदै दवपि । परिपूर्णमम्मि य गुणा गलंति दोसा य चिटुंति ॥ 11 ॥ सव्वन्नुप्पाममा दोसा हु न संति जिणमते केई। जं अणुवउत्तकहर्ण अपत्तमासज्ज व हविज्ज ॥ 12 ॥ अंबतणेण जीहाए कूचिया होइ खीरमुदगम्मि । हंसो मोत्तूण जलं आवियै पयं तह सुसीसो ॥ 13 ॥ सयमवि न पियै महिसो ण य जूहं पियै लोलियं उदगं । विग्गहविकहाहि तहा अथकपुच्छाहि य कुसीसो ॥ 14 ॥ अवि गोपयंमिवि पिए सुढिओ तणुयत्सणेण तोंडस्स । न करेइ कलुसतोयं मेसो एवं सुसीसोवि ॥ 15 ॥ मसौव्व तुदं जच्चादिएहिं निच्छुब्भए कुसीसो उ । जलुगा व अद्मितो पियै सुसीसोवि सुयणाणं ॥ 16 ॥ छडेउं भूमीए खीरं जह पियै दुट्ठमज्जारी । परिसुट्टियाण पासे सिक्खर्3a एवं विणयभंसी ॥ 17 ॥ पाउं थोवं थोवं खीरं पासाइं जाहओ लिहै । एमेव जियं काउं पुच्छइ मैमं न खिज्जेइ । / 18 / / अण्णो दोज्झिहि कल्लं णिरत्थयं किं वहामि से चारि । चौचरणगवी उ मता अवन्न हाणी य बडुगाण ॥ 19 ॥ मा मे होज्ज अवण्णो गोवज्झा मा पुणो व न दलिज्जा । वयमवि दोज्झामो पुणो अणुग्गहो अबढेऽवि ॥ 20 ॥ सीसा पडिच्छगाणं भरोत्ति तेऽवि हु सीस गभराओत्त । ण करेंति सुत्तहाणी अनत्थवि दुल्लभ तेसिं ॥ 21 ॥ कोमुदिया तह संगामिया य उम्भूतिगा उ तिनि भेरीओ। कण्हस्सासी उ (ण्हु) तया असिवोवसमी चउत्थी उ ॥ 22 ॥ सकपसंसा गुणगाहि केसवा मिवंद सुणदन्ता । आसरयणस्स हरणं कुमार भंग य पुयजुझं ॥ 23 ॥न्नेहि जिओमित्ति अहं असिवोवसमीइ संपयाणं च । छम्मासिय घोसणया पसमै ण य। जायए अण्णो ॥ 24 / आगंतु वाधिखोमे महिडि मोल्लेण कंथ दंडणता । अट्ठमआराहण आमेरि अनस्स ठवणं च ॥ 25 ॥ 22 ॥ Page #143 -------------------------------------------------------------------------- ________________ नन्दी हारिभद्रीय वृत्ती ॥ 23 ॥ CAMAKAL AKALIGARALASS मुकं तया अगहिते दुपरिग्गहियं कयं तया क्ल्हो। पिट्टण ऐचिर विक्कय गतेसु चोरा य ऊनग्धं ॥ 26 ॥ मा गिण्हव इय दातुं । उवजुंजिय देहि किं विचितेसि । विच्चामेलियदाणे किलिस्ससी तं ca'haM चेव ॥ 27 ॥ भणिया जोग्या 2 सीसा गुरवो य तत्थ दोहंपि । वेयालियगुणदोसो जोगो जोगस्स भासेज्जा ॥ 28 ॥ एवं तावद्विभागतो योग्यायोग्यविनयविभागोपदर्शनं कृत्वा साम्प्रतं सामान्येन पर्षदं प्ररूपयमाह सा समासओ तिविहा पन्नत्तत्यादि, सा पर्षत् समासतः संक्षेपण त्रिविधा त्रिप्रकारा प्रज्ञप्ता प्ररूपिता, कैः ?-तीर्थकरगणधरैरिति गम्यते, 'तथथे त्युदाहरणोपन्यासार्थः, 'jJike'tyatra'jJA अवबोधन' इत्यस्य 'इगुपधज्ञाकिरः ka'iti (3-1-135) कप्रत्ययः, 'आतो लोप इटि च kitI'tyA (6-4-64) कारलोपः परगमनं टाप् जानातीति ज्ञा कप्रत्ययः 'प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुप' इति (7-3-44) इत्त्वं, ज्ञिका-परिज्ञानवती, न शिका आज्ञिका- तद्विलक्षणा, दुर्विदग्धा मिथ्यावलेपगर्भा । तत्थिमा जाणिया-'गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुतिमएसु । एसा जाणगपरिसा गुणतचिल्ला अगुणवज्जा ॥ 1 ॥ इमा तु अयाणिया-' पबतीमुद्ध अयाणिय मिग्छाव्य्सीह्कुक्कुद्द्य्भूया। रयणमिव असंठविया सुहसमया गुणसमिद्धा ॥ 2 ॥ इमा पुण दुब्धियडिया- किंचिम्मत्तग्गाही पल्लवगाही य तुरियगाही y। दुवियड्डिया उ एसा भणिया तिखिआ भवे परिसा ॥ 3 ॥ साम्प्रतमिष्टदेवतास्तवादिसम्पादितसकलसाहित्यो देववाचकोधिकृताध्ययनविषयभूतस्य ज्ञानस्य प्ररूपणां कुर्वनिदमाह 'णाणं पंचविहं पण्णत्तं' इत्यादि, (सूत्रम्1-65) ज्ञातिः ज्ञानं कृत्यल्युटो बहुलं ' इति वचनाद्भावसाधमः, संविदि OMOMOMcha 23 ॥ Page #144 -------------------------------------------------------------------------- ________________ | नामुद्देशः वृत्ती नन्दी- त्यर्थः, ज्ञायते वाऽनेनेति (अस्मादिति वा) ज्ञानं तदावरणक्षयोपशमादेव, ज्ञायतेऽस्मिन्निति क्षयोपशमे सति, ज्ञानमात्मैव विशिष्ट- ज्ञानभेदाहारिभद्रीय क्षयोपशमयुक्तो जानातीति वा ज्ञानं तदेव स्वविषयसंवेदनरूपत्वात् तस्य, पंचविधमित्यत्र पञ्चेति संख्यावाचकः विधान विधेत्यत्र 'डुधाञ् धारणपोषणयो' रित्यस्यानुबन्धलोपे कृते विपूर्वस्य स्त्रियां वर्तमानायां 'पिद्भिदादिभ्यो डि' ति ( 3-3-104) ॥ 24 // वर्तमाने 'आतश्चोपसर्गे' (3-1-136 ) इत्यनेन अप्रत्ययः अनुबंधलोपे कृते आतो लोप इति च किङ्ती ( 6-4-64 ) त्यनेन चाकारलोपे कृते परगमने च 'अजाद्यतष्टाविति (4-1-4) टाप्प्रत्ययोऽनुबन्धलोपः परगमनं विधा, पंच विधा अस्येति समासो । 'हस्वो नपुंसके प्रातिपदिकस्येति ( 1-2-47 ) वर्तमाने ऽगोस्त्रियोरुपसर्जनस्ये(1-2-48)त्यनेन हस्वत्वं, सुअम्भावः पंचविधं|पंचप्रकारमित्येतदेवमनवद्यं, कुव्याख्याव्यपोहार्थ चैतदेवं निदर्शितमित्यलं प्रसंगेन, प्रज्ञप्तं-प्ररूपितं, कैः?-अर्थतस्तीर्थकरैःसू त्रतो |गणधरैरिति, उक्तं च-"अत्थं भासइ अरहा सुत्तं गंथंति गणहरा णिउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तै ॥ 1 ॥ " इत्यनेन स्वमनीषिकाव्यपोहमाह, अथवा प्राज्ञादाप्तं प्राज्ञाप्तं, तीर्थकरादाप्तमिति प्राप्तं गौतमादिभिः, अथवा प्राज्ञैराप्तं प्राज्ञाप्तं गौतमादिभिः, प्रज्ञया वाऽऽप्तं प्रज्ञाद्वाऽऽप्तं प्रज्ञाप्त, सर्वैरेव संसारिभिरिति, तथाहि-न प्रज्ञाविकलैरिदमवाप्यते इति भावनीयं, तद्यथेत्युदाहरणोपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं चेति, तत्राभिमुखो नियतो 4) बोधोऽभिनिबोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिवोधिक, अभिनिबोधे वा भवं तेन वा निवृत्तं तन्मयं तत्प्रयोजनं वेत्याभि-13॥ 24 ॥ निबोधिक, अभिनिबुध्यते वा तदित्याभिनिबोधिकः-अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वादभेदोपचारादित्यर्थः, अभिनिबोध्यतेऽनेनेत्याभिनिबोधिकं-तदावरणक्षयोपशम इति भावार्थः, अभिनिबुध्यतेऽस्मादिति वा आभिनिबोधिकं-तदावरणकर्म Page #145 -------------------------------------------------------------------------- ________________ नन्दी ज्ञानभेदानामुद्देश: *********** क्षयोपशम एव, अभिनिबुद्धयतेऽस्मिन्निति वा क्षयोपशमें सत्याभिनिबोधिकं, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिहारिभद्रीय 4 बुध्यत इति, आभिनिबोधिकं च तज्ज्ञानं चाभिनिबोधिकज्ञानं 1 तथा श्रूयते इति श्रुतं-शब्द एव, भावश्रुतकारणत्वात्, कारणे वृत्ती कार्योपचारादिति भावार्थः, श्रूयते वा अनेनेति श्रुतं-तदावरणक्षयोपशम इति हृदयं, श्रूयतेऽस्मादिति वा श्रुतं-तदावरणक्षयोपशम ॥ 25 ॥ एव, श्रूयतेऽस्मिन्निति वा क्षयोपशमे सति श्रुतं, आत्मैव श्रुतोपयोगपरिणामानन्यत्वाच्छ्रणोतीति, श्रुतं च तत् ज्ञानं च श्रुतज्ञानर तथाऽवधीयतेऽनेनेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेति अवधिज्ञानावरणकर्मक्षयोपशम एव, तदुपयोग। हेतुत्वादित्यर्थः, अवधीयतेऽस्मादित्यवधिस्तदावरणकर्मक्षयोपशम एव, अवधीयते तस्मिन्निति वेत्यवधिर्भावार्थः पूर्ववदेव, अवधानं PvA अवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं 3,. तथा मनःपर्यायज्ञानमित्यत्र परिः सर्वतो भावे अयनं अयः गमनं वेदनमिति पर्यायाः, परि अयः पर्ययः, पर्ययनं पर्यय इत्यर्थः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परि च्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यायज्ञानं, अथवा मनसः पर्याया मनःपर्याया धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यनर्थाअन्तरं तेषु ज्ञानं मनःपर्यायज्ञानं तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्ब नमेवेति भावार्थः 4, तथा केवलम्-असहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलमावरणमलकलंकांकरहितं, सकलं वा केवलं तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलं अनन्यसदृशामिति हृदयं, ज्ञेयानन्तत्वादनन्तं वा केवलं । यथावस्थिताशेषभूतभवद्भाविभावस्वभावाविर्भासीति भावना, केवलं च तज्ज्ञानं च केवलज्ञानं 5 ॥ आह-एषां ज्ञानानामित्थमुपन्यासे किं प्रयोजनामिति, उच्यते, इह स्वामिकालकारणविषयपरोक्षत्वसाधयात् तद्भावे च शेषज्ञानभावादादावेव मतिश्रुत CASSROORNANCAREOGH 54R5- 15 // 25 // Page #146 -------------------------------------------------------------------------- ________________ ज्ञानभेदानामुद्देश: नन्दी- हारिभद्रीय वृत्ती ॥ 26 ॥ OM454545333843 ज्ञानयोरुपन्यास इति, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, 'जत्थ मतिणाणं तत्थ सुयणाणं' ति वचनात् , तथा । यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्पष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण-"दो वारे vijayAiK गयस्स tima'ccute अहव ताई । ऐरेग नरभवियं णाणाजीवाण सव्वद्धं ॥ 1 ॥ " यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः । सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि, यथा मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपीति, तथा मतिज्ञानश्रुतज्ञानयोरेव अवध्यादिज्ञानभावादिति । आह-एवमपि मतिज्ञानमादौ किमर्थमिति, उच्यते, मतिपूर्वकत्वाद्विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतिज्ञानमिति, उक्तं च-"मतिपुव्वं जेण सुयं तेणादीए मती विसिट्ठो वा । मतिभेओ चेव सुयं तो मतिसमणंतरं भणियं ॥ 1 ॥ " इति, पर्याप्तं विस्तरेण । तथा कालविपर्ययस्वामिलामसाधान्मतिश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेव मतिज्ञानश्रुतज्ञानयोः स्थितिकाल: प्रवाहापेक्षयाऽअतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि अतः स्थितिसाधर्म्य, तथा यथैव मतिज्ञानश्रुतज्ञाने विपर्ययज्ञाने भवत एवमिदं मिथ्यादृष्टेविभंगज्ञानं भवतीति विपर्ययसाधर्म्य, तथा य एवं । मतिज्ञानश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि (इति) भवति स्वामिसाधर्म्य, तथा विभंगज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भवाल्लाभसाधर्म्य । तथा छबस्थविषयभावाध्यक्षसाधादवधिज्ञानानन्तरं मनःपर्यायज्ञानस्योपन्यासः, तथाहि-यथाऽवधिज्ञानं छास्थस्य भवत्येवं मनःपर्यायज्ञानमपि छद्मस्थस्यैवेति छद्मस्थसाधर्म्य, तथा यथाऽव|धिज्ञान रूपिद्रव्यविषयमेवं मनःपर्यायज्ञानमपि सामान्येनेति विषयसाधर्म्य, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथा मन: Page #147 -------------------------------------------------------------------------- ________________ पर्यायज्ञानमपि इति भावसाधर्म्य, तथा यथा अवधिज्ञानं प्रत्यक्षमेवं मनःपर्यायज्ञानमपीत्यध्यक्षसाधर्म्यं । तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, तस्य सकलज्ञानोत्तमत्वात्, तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि यथा मनःपर्यायज्ञानमप्रमत्तयतेरेव भवति एवं केवलज्ञानमपि अप्रमत्तभावयतेरेवेति साधर्म्य, तथाऽवसानलाभाच्च, यो हि सर्वज्ञानानि समासादयति स खल्वन्त ॥ 27 ॥ * एवेदमानोतीति भावना, विपर्ययाभावसाधर्म्याच्च, तथाहि यथा मनःपर्यायज्ञानं विपरीतं न भवत्येवं केवलमपि इति साधर्म्य, अलं विस्तरेणेति सूत्रार्थः, नन्दीहारिभद्रीय वृत्तौ 'तं समासतो दुविहं पन्नत्त' मित्यादि (2-71) तत् पंचप्रकारं ज्ञानं समासतः संक्षेपेण द्विविधमिति द्वे विधे अस्येति । द्विविधं द्विप्रकारं प्रज्ञप्तं प्ररूपितं तद्यथेत्युदाहरणोपन्यासार्थम्, प्रत्यक्षं च परोक्षं च तत्र प्रत्यक्षमित्यत्र जीवोऽक्षः, कथं?, 'अशूव्याप्ता' वित्यस्य ज्ञानात्मनाऽश्नुतेऽर्थानित्यक्षः, व्यामोतीत्यर्थः, 'अश भोजन' इत्यस्य वाऽश्नाति सर्वाऽथानित्यक्षः, पालयति भुंक्ते चेत्यर्थः, तमक्षं प्रति वर्तत इति प्रत्यक्षं, आत्मनः अपरनिमित्तमवध्याद्यतीन्द्रियमिति भावार्थः, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, विचित्रतां चास्योत्तरत्र वक्ष्यामः, परोक्षं चेत्यत्राक्षस्य- आत्मनः द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते, पृथगित्यर्थः, तेभ्योऽक्षस्य यत् ज्ञानमुत्पद्यते तत् परोक्षं, परनिमित्तत्वाद्धूमादग्निज्ञानवद्, अथवा परैरुक्षा-संबंधनं विषयविषयी भावलक्षणमस्येति परोक्षं, चशब्दः पूर्ववद् एवमन्यत्राप्युत्प्रेक्ष्य चशब्दार्थो वक्तव्य इति सूत्रार्थः ॥ एवं भेदद्वये उपन्यस्ते सत्यनयोः सम्यक् - स्वरूपमनवगच्छन्नाह चोदकः 'से किं तं पच्चक्खं 101 (3-75 ) सेशब्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थे वर्तते, स च प्रक्रियादिवाचकः, यथोक्तं प्रत्यक्ष परोक्षे ॥ 27 ॥ Page #148 -------------------------------------------------------------------------- ________________ इन्द्रिय . वृत्ती नन्दी- 18 'अथ प्रक्रियाप्रश्नानन्तर्यमंगलोपन्यासप्रतिवचनसमुच्चयेषु' इहोपन्यासार्थः, किमिति परिप्रश्ने, तत् प्रागुपदिष्टं प्रत्यक्षमिति हारिभद्रीय है । सूत्रार्थः ॥ एवं चोदकेन प्रश्ने कृते सति न्यायप्रदर्शनार्थमाचार्यः चोदकोक्तानुवादद्वारेण निर्वचनमभिधातुकाम आह ___'पच्चक्खं दुविहं pannatta'mityAdi, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनसूत्राणां पातनिका कार्येति, प्रत्यक्षं द्विविधं ॥ 28 ॥ प्रज्ञप्तं, तद्यथा-इन्द्रियप्रत्यक्ष नोइन्द्रियप्रत्यक्षं च, इन्द्रियाणां प्रत्यक्षं इन्द्रियप्रत्यक्षं, इहेन्द्रः स्वरूपतो ज्ञानाद्यैश्वर्ययुक्तत्वादात्मा तस्येदमिन्द्रियं, तच्च द्विधा-द्रव्येन्द्रियं च भावेन्द्रियं च,तत्र पुद्गलैर्बाह्यसंस्थाननिवृत्तिः कदम्बपुष्पाद्याकृतिविशिष्टोपकरणं च द्रव्येन्द्रियं, 'निवृत्त्युपकरणे द्रव्येन्द्रिय' मिति(तत्त्वा.2-17) वचनात् , श्रोत्रेन्द्रियादिविषया सर्वात्मप्रदेशानां तदावरणक्षयोपशमलब्धिरुपयोगश्च |भावेन्द्रियं, लब्ध्युपयोगी भावेन्द्रिय' मिति(तत्त्वा.2-18) वचनात्, इन्द्रियप्रत्यक्षं न भवतीति नोइन्द्रियप्रत्यक्षं, नोशब्दः सर्वप्रतिषेधे ॥ से किं तमित्यादि (4-76.) अथ किं तदिन्द्रियप्रत्यक्षं, तत् इन्द्रियप्रत्यक्ष पञ्चविध प्रज्ञप्तं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, श्रोत्रेन्द्रियस्य श्रोत्रेन्द्रियप्रधान वा प्रत्यक्षं 2, श्रोत्रेन्द्रियनिमित्तमित्यर्थः, एवं शेषेष्वपि वक्तव्यम् , एतच्चोपचारतः प्रत्यक्षं, न परमार्थतः, कथं ज्ञायत इति चेत् सूत्रप्रामाण्यात्, वक्ष्यति च--"परोक्खं दुविहं पनत्तं, तंजहा-आभिणिबोहियणाणपरोक्खं च सुयणाणपरोक्खं च" न च मतिश्रुताभ्यामिन्द्रियमनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमञ्जसा भवेत् , भावे च षष्ठज्ञानप्रसंगाद् विरोध इति, तस्मात् परोक्षमेवेदं तत्त्वत इति, आह-इह लोके लिंगजं परोक्षमिति प्रतीतमिति, उच्यते, इह यदिन्द्रियमनो। भिर्बाह्यलिंगप्रत्ययमुत्पद्यते तदेकान्तेनैवेन्द्रियाणामात्मनश्च परोक्षं, परनिमित्तत्वाद्धमादग्निज्ञानवदित्यतः परोक्षमिति प्रतीतिः, ARRRRRRRRRRC 28 // Page #149 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय अवधेरधिकार: ॥ 29 ॥ CHAUTARILASAGAR यत्पुनः साक्षादिन्द्रियमनोनिमित्तं तत्तेषामेव तत्प्रत्यक्षम् , अलिंगत्वाद्, आत्मनोऽवध्यादिवत्, न त्वात्मनः, आत्मनस्तु तत् परोक्षमेव, परनिमित्तत्वाल्लैंगिकवत् , इन्द्रियाणामपि तदुपचारतः प्रत्यक्षं, न परमार्थतः, कथम्?, अचेतनत्वादित्यत्र बहु वक्तव्यं । तच्चान्यत्र वक्ष्यामो, मा भूत् प्रथमग्रन्थ एव प्रतिपत्तिगौरवमित्यलं विस्तरेण, आह--'स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणी' ति |क्रमः, अयमेव च ज्यायान् , पूर्वपूर्वलाभ एवोत्तरोत्तरलाभाद्, अतः किमर्थमुत्क्रमः ?, उच्यते, पश्चानुपूर्व्यादिन्यायज्ञापनार्थ, | स्पष्टसंवेदनद्वारेण सुखप्रतिपयर्थ चेति, इहं मनोज्ञानयपीन्द्रियज्ञानतुल्ययोगक्षेममेव द्रष्टव्यं, तथा चाभिनिबोधिकज्ञानप्ररूपणायां । प्रत्यक्षत इति सेतं इदियपच्चक्खं तदेतदिन्द्रियप्रत्यक्षम् ॥ / से किं तं णोइंदियपञ्चक्वं0(5-76 ) अथ किं तनोइन्द्रियप्रत्यक्षं? नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा-अवधिज्ञान|प्रत्यक्षं इत्यादि । से किं taM'ityAdi ( 6-76 ) अथ किं तदवधिज्ञानप्रत्यक्षं 1, 2 द्विविधं प्रज्ञतं, तद्यथा-भवप्रत्ययं च क्षायोपशमिकं च, तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-नरकादिजन्मेति भावः, भव एव प्रत्ययः-कारणं यस्य तद्भवप्रत्ययं, च पूर्ववत्, | तथा क्षयचोपशमश्च क्षयोपशमौ ताम्यां निवृत्तं क्षायोपशामकं ॥ तत्र यद्येषां भवति तत्तेषामुपदर्शनाह 'doNha'mityAdi (7-76 ) द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथा-देवानां नारकाणां च, तत्र दीव्यन्तीति देवाः, निरुपमक्रीडामनुभवन्तीत्यर्थः, तेषां, तथा नरान् कायन्तीति नरकाः, योग्यतया शब्दयन्तीत्यर्थः, तेऽभवा नारकास्तेषां । / अत्राह-न OMOMOMOM ॥ 29 // Page #150 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 30 ॥ न्ववधिज्ञानं क्षायोपशमिके भावे वर्तते देवनारकभवश्चदयिकस्तत् कथं तद् भवप्रत्ययमिति, उच्यते, क्षायोपशमिकमेव तत्, किंतु स एव देवनारकभवे अवश्यंभावि, पक्षिणां गगनगमनलब्धिनिमित्तवदित्येता भवप्रत्यय इति उक्तं च "उदयक्खयखयोवसमोवसमा जं च कम्मुणो भणिया । दव्वं खत्तं कालं भावं च भावं च संपप्य । / 9 / / ( पंचसं 076 ) तथा द्वयोः क्षायोपशमिकं, तद्यथा - मनुष्याणां पंचेन्द्रियतिर्यग्योनीनां च न चैषामवश्यंतया भवतीत्यतः सत्यपि क्षायोपशमिकत्वे भवप्रत्ययाद् भिन्नमिदमिति, तस्वतस्तु सर्वमेव । क्षायोपशमिकमिति ॥ अधुना क्षयोपशमस्वरूपं प्रतिपादयन्नाहू - 'को हेऊ' इत्यादि, को हेतुः किंनिमित्तं किंविषयं क्षायोपशमिकं यद्वा किं कारणं क्षायोपशमिकमुच्यते इत्यध्याहारः, अत्र निर्वचनमभिधातुकाम आह- क्षायोपशमिकं तदावरर्णायानाम्-अवधिज्ञानावरणीयानां कर्मणां उदीर्णानां उदयावलिकाप्राप्तानां क्षयेण प्रलयेन अनुदीर्णानां चात्मनि व्यवस्थितानामुपशमेन उदय निरोधेन अवधिज्ञानमुत्पद्यत इति सम्बन्धः, यत एवमतः कर्मोदयानुदयविषयं, अथवा येन तदावरणीयानां कर्मणां उदीर्णानां क्षयेणानुदीर्णानामुपशमेनावधिज्ञानमुत्पद्यते तेन क्षायोपशमिकमित्युच्यत इति, स च क्षयोपशमो विशिष्टगुणप्रतिपत्तिमन्तरेण तथा गुणप्रतिपतितश्च भतीत, तत्रान्तरेण यथाऽऽकाशे घनघनपटलाच्छादितमूर्चेर्दिवसकरमण्डलस्य कथंचिदुपजातरन्ध्रेण विनिर्गतास्तिमिरनिचयप्रलयहेतवः किरणाः स्वावपातदेशास्पदं द्रव्यंमुद्योतयन्ति तथा प्रकृतिभास्वरस्यात्मनो मिथ्यात्वादिजनितज्ञानावरणीयादिकर्ममलपटलतिमितिरस्कृतस्वभावस्यानादौ संसारे परिभ्रमतो यथाप्रवृत्त्यापजातावधिज्ञानावरणक्षयोपशमविवरस्यावधिज्ञानालोकः प्रसाधयति स्वकार्यमिति, गुणप्रतिपत्तितस्तु मूलगुणादिप्रतिपत्तेर्भवति, यत आह ' अथवा ' इत्यादि ॥ (9-81) ॥ अथवेति प्रकारान्तरप्रदर्शनार्थ, अन्तरेण प्रतिपत्तिमित्यस्मादिदं प्रकारान्तरमेव, गुणाः अवधेरधिकारः ॥ 30 ॥ Page #151 -------------------------------------------------------------------------- ________________ नन्दी FASHASAA अवधेभैदाः मूलगुणादयस्तैः प्रतिपन्नो-गृहीतो गुणप्रतिपन्न इत्यनेन अतिशयपात्रतामाह, यतः पात्राथयिणो गुणाः, उक्तञ्च-नोद-10 हारिभद्रीय वृत्ती न्वानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रता नेयः, पात्रमायान्त स्म्प्द्ः॥1॥" अथवा प्राकृतशैल्या पूर्वापरनि-1 | पातकरणात् प्रतिपन्नगुणस्य अनगारस्य न गच्छन्तीत्यगाः-वृक्षास्तैः कृतमगारं-गृहं नास्यागारं विद्यते इत्यनगारः prityktdr॥ 31 // व्यभावगृह इत्यर्थः, तस्य प्रशस्ताध्यवसायस्य तदावरणकर्मक्षयोपशमे सत्यवधिज्ञानं समुत्पद्यते, तं समासतो इत्यादि, तद् अ वधिज्ञानं समासतः संक्षपेण षड्विधं षट्झकारं प्रज्ञप्तं प्ररूपितं, तद्यथा-अनुगामिकं अनुगमनशीलं, अनुगामिकं अवधि। ज्ञानं लोचनवद्गच्छन्तमनुगच्छतीतिभावार्थः, अननुगामिकं नावधिज्ञानिनं गच्छन्तमनुगच्छति संकलाप्रतिबद्धप्रदीपवत् इति ह. दयं, वर्धते वर्द्धमानं तदेव बर्द्धमानकं, संज्ञायां कन्, उत्पत्तिकालादारभ्य-प्रवर्द्धमानं, महेन्धननिवन्धनोत्पद्यमानानलज्वालाक। लापवदिति भावना, हीयमानकं हीयते हीयमानं तदेव हीयमानकं, कुत्सायां कन् , उदयसमयसमनन्तरमेव हीयमानं दग्धेन्ध&आनप्रायधूमध्वजाचिळतवदित्यर्थः, प्रतिपाति प्रतिपतनशीलं प्रतिपाति कथंचिदापादिताजात्यमाणप्रभाजालवदिति गर्भार्थः, अप्रति|पाति न प्रतिपाति अप्रतिपाति क्षारमृत्पुटपाकाद्यापाद्यमानजात्यमणिकिरणनिकरवदित्यभिप्रायः, आह-आनुगामुकानानुगामुकभेदद्वय एव शेषभेदानां वर्द्धमानकादीनामन्तर्भावात् किमर्थमुपन्यास इति, उच्यते, सत्यप्यन्तर्भावे तद्विकल्पद्वयादेव तेषामपरिच्छिचेः, तथाहि नानुगामुकमनानुगामुकं चेत्युक्ते वर्द्धमानकादयो गम्यन्त इति, अज्ञातज्ञापनार्थ च शास्त्रप्रवृत्तिरित्यलं प्रसंगेन । . 'से किं tamANugAmika'mityAdi / / (10-82) // अथ किं तदानुगामुकं अवधिज्ञानं, 2 द्विविधं प्रज्ञप्तं, तद्यथा-अन्तगतं च मध्यगतं च, इहान्तः पर्यन्तो भण्यते, नान्तवत् , गतं स्थितमित्यनर्थान्तरं, अन्ते गतमन्तगतं अन्ते स्थितं, तच्च फड्डु ॥ 31 ॥ Page #152 -------------------------------------------------------------------------- ________________ नन्दी-15 कावधित्वादात्मप्रदेशान्ते, सर्वात्मप्रदेशक्षयोपशमभावतो वा औदारिकशरीरान्ते, एकीदगुपलम्भाद्वा तदुद्योतितक्षेत्रांते गतमंतहारमायादागतं, इह चात्मप्रदेशान्तगतमुच्यते, सकलजीवोपयोगे सत्यपि साक्षादेकदेशेनैव दर्शनात , औदारिकशरीरान्तगतमपि, औदारिकश- गाम्याद्याः वा शरीरैकदेशेनैव दर्शनाच्च, यथोक्तक्षेत्रान्तगतं त्ववधिमतस्तदन्तवृत्तेरिति भावना, चशब्दः पूर्ववत् , मध्यगतं इह मध्यः प्रसिद्ध ए अन्त्॥32॥1 व दण्डादिमध्यवत् , मध्ये गतं मध्यगतं मध्ये स्थितं, तच्च सर्वत्र फडकविशुद्धरात्ममध्ये सर्वात्ममध्ये सर्वात्मनो वा क्षयोपशमयो-18 गताद्याश्च गाविशेषेऽपि औदारिकशरीरमध्योपलब्धः तन्मध्ये सर्वदिगुपलम्भाद्वा तत्प्रकाशितक्षेत्रमध्ये गतं मध्यगत, अत्र चात्ममध्यगतमभिधीयते. सर्वात्मोपयोगे सत्यपि मध्य एव फडकसद्भावात् , साक्षान्मध्यभागेनोपलब्धेः, औदारिकशरीरमध्यगतमप्यादरिकशरीरमध्य । भागेनैवोपलब्धेः, प्रस्तुतक्षेत्रमध्यगतं पुनरवधिज्ञानिनस्तत्र मध्ये भावादिति भावार्थः, चशब्दः पूर्ववत् । से किं तमित्यादि, प्रायः सुगमम्, नवरं उल्का-दीपिका चुडुली-पर्यन्तज्वलिता तृणपूलिका अलातम्-उल्मुकं मणिः-पबरा । | गादिः प्रदीपशिखादि ज्योतिः मल्लिकाद्याधारोऽग्निः प्रदीपः प्रतीतः पुरतः-अग्रतो हस्तदण्डादौ गृहीत्वा 'पणोल्लेमाणे पणोल्लेमाणेऽत्ति प्रेरयन् 2 गच्छेद यायात् सेतं तदेतत् पुरतोऽन्तगतम् , अयमत्र भावार्थ:-स हि गच्छन् उल्कादिभ्यः सकाशात । पुरत एव पश्यति, नान्यत्र, एवं यतोऽवधिज्ञानाद्विविधक्षयोपशमनिमित्तत्वाद्देशपुरत एव पश्यति, नान्यत्र, तत् पुरतोऽन्तगतमभि धीयते इत्येतावताऽशेन दृष्टान्त इत्येवं सर्वत्र योज्यम् । से किं तमित्यादि, निगदसिद्धं, नवरं 'अणुकड्डेमाणे 2त्ति अनुकर्षन् 2, | एवं 'परियडूमाणे 2' परिकर्षन् 2, अथ किं तन्मध्यगतमित्यादि निगदसिद्धमेव, नवरं मस्तके शिरसि कृत्वा गच्छेत् tadetanmaPdhyagatamiti, एतदुक्तं भवति-स तेन मस्तकस्थेन सर्वत्र तत्प्रकाशितमर्थ पश्यति, परमेवं यतोऽवधिज्ञानात् तदुद्योतितार्थावगमस्त 455OMOMOMOM4 Page #153 -------------------------------------------------------------------------- ________________ नन्दी तन्मध्यगतमित्येतावताऽशेन दृष्टान्त इति, इह व्याख्याताथं सम्यगनवगच्छन्नाह चोदक:- अंतगतस्स य इत्यादि सूत्रसिद्धं यावत् अनानुगाहारिभद्रीय 'majjhagateNa'mityAdi, मध्यगतेनावधिज्ञानेन सर्वतः सर्वासु दिग्विदिक्षु समन्तात् सर्वैरात्मप्रदेशैर्विशुद्धफडकैर्वा संख्येयानि वा मुकं वर्षवृत्ती मानकंच असंख्येयानि वा योजनानि जानाति पश्यति, अथवा समन्ता अवधिज्ञान्येव च गृह्यते, संख्येयानि चेत्यत्र संख्यायन्त इति स्ण्ख्ये॥33॥ यानि- एकादीनि शीर्षप्रहेलिकापर्यन्तानि गृह्यन्ते, तत ऊर्ध्वमसंख्येयानि, तदेतदानुगामुकमवधिज्ञान इति । / | 'से kiMta'mityAdi ॥ 11-89 // प्रकटार्थमेव, नवरं ज्योतिःस्थान-अग्निस्थानं कृत्वा तस्यैव ज्योतिःस्थानस्य पर्यन्तेषु, | किमेकदिग्गतेषु 1, नेत्याह- परिः सर्वतो भावे, ततश्च परिपर्यन्तेषु 2 परिघूर्णन् , परिश्रमन् इत्यर्थः, तदेव ज्योतिःस्थानं, ज्योतिः-18 प्रकाशित क्षेत्रमित्यर्थः, पश्यति, अन्यत्र गतो न पश्यति, तदुपलम्भाभावात् , तदावरणक्षयोपशमस्य तत्क्षेत्रसम्बन्धसापेक्षत्वात् , | एवमेव अनानुगामुकमवधिज्ञानं यत्रैव क्षेत्र व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन् संख्येयानि वा असंख्येयानि वा । योजनानि सम्बद्धानि वा असम्बद्धानि वा जानाति पश्यति, नान्यत्र, क्षेत्रसम्बन्धसापेक्षत्वादवधिज्ञानावरणक्षयोपशमस्य, तदेतद। नानुगामुकम् ॥ | 'सेकिंत' मित्यादि|(12-90)॥ अथ किं तद्बर्द्धमानक?, 2 वर्द्धमानमेव वर्द्धमानक प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य । | वर्तमानचारित्रस्य, इहौघतो द्रव्यलेश्योपरंजितं चित्तमध्यवसायस्थानमुच्यते, अस्य चानवस्थितत्वात्तद्र्व्यसाचिव्ये सति विशे-| | पभावानात्वमिति, तत्र प्रशस्तेष्वित्यनेनाप्रशस्तकृष्णलश्यादिद्रव्योपरंजितव्यवच्छेदमाह, अध्यवसायस्थानेषु वर्तमानस्य, प्रश CHAMACARECHARGAOCACA-* Page #154 -------------------------------------------------------------------------- ________________ नन्दी अवधेर्जघन्य क्षेत्र हारिभद्रीय वृत्तौ ॥ 34 ॥ +CRACAAAA% स्ताध्यवसायस्येत्यर्थः, सर्वतः समन्तादवधिः परिवर्द्धत इति योगः, अनेनाविरतसम्यग्दृष्टेरपि वर्द्धमानक उक्तो वेदितव्यः, वत्तेमानचारित्रस्येस्यनेन तु देशविरतसर्वविरतयोरिति, विशुध्यमानस्य-तदावरणकर्ममलविगमादुत्तरोत्तरं शुद्धिमनुभवतः वि. रतसम्यग्दृष्टरेव, अनेनावधेः शुद्धिजन्यत्वमाह, विशुध्यमानचारित्रस्य देशसर्वविरतस्य सर्वतः समन्तादवधिः परिवर्द्धत इति, तत्र । परिवद्धत इत्युक्तम् , अथ सर्वजघन्योऽयं कियत्प्रमाणो भवतीति प्रश्नसम्भवे क्षेत्रतः प्रतिपादयन्नाह जावियागाहा॥(448-90)याव्ती यावत्प्रमाणा, आहारयतीत्याहारकः त्रिसमयं आहारकः त्रिसमयाहारकः त्रीन् वा समयानिति, तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्च पनकजीवः, वनस्पतिविशेषः इत्यर्थः, तस्य, अवगाहन्ते यस्यां प्राणिनः सा अवगाहना, तनुरित्यर्थः, जघन्या- सर्वस्तोका, अवधेः क्षेत्र अवधिक्षत्र, जघन्य- सर्वेस्तोक, तुशब्द एवका। कारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-अवधिक्षेत्रं जघन्यमेतावदेवेति । अत्र च सम्प्रदायसमधिगम्योऽयमर्थ: योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेश य्ः। उत्पद्यत हि सूक्ष्मः पनकत्वेनेह स प्राय्ः॥1॥ संहृत्य चाद्यसमये स ह्यायाम करोति च प्रतरम् । संख्यातीताख्यांगुलविभागवाहल्यमानं तु ॥ 2 ॥ स्वतनूपृथुत्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । | तमपि द्वितीयसमये संहृत्य करोत्यसो सूचिम् ॥ 3 ॥ संख्यातीताख्यांगुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुप्रथुत्वदैया तृतीयसमय तु संहृत्य ॥ 4 ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ 5 ॥ तावज्जघन्यमबंधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥ 6 ॥ RSSRARSHA // 34 // Page #155 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 35 ॥ है अत्र कश्चिदाह- किमिति महान् मत्स्यः ? किं वा तस्य तृतीयसमये निजदेशे समुत्पादः । त्रिसमयाहारकत्वं वा कल्प्यते? इति, अत्रोच्यते स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्रातिसूक्ष्मः, चतुर्थादिषु चातिस्थूरः, त्रिसमयाहारक एव च योग्य इत्यतस्तद्ग्रहणं इति, अन्ये तु व्याचक्षते - त्रिसमयाहारक इति आयामविष्कम्भसंहारसमयद्वयं वचिसंहरणोत्पादसमयश्चैते त्रयः समयाः, विग्रहाभावाच्चाहारक एतेष्वित्यतः उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्वातस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसंगाद्, अलं प्रसंगेनेति गाथार्थः । एवं तावज्जघन्यमवधिक्षेत्रमुक्तमिदानीमुत्कृष्ट विभागमभिधातुकाम आह-- सव्वबहुअगणिजीवा0 / / (*49-90) / / सर्वेभ्यो-विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवो, न भूतभविष्यद्धयो नापि शेषजीवेभ्यः, कुतः ?, असम्भवात्, अग्रयश्च ते जीवाश्च अग्निजीवाः सर्वबहवश्च ते अग्रिजीवाश्च सर्वबह्वनिजीवाः, निरन्तरमिति क्रियाविशेषणं, यावद् यावत्परिमाणं भृतवन्तो व्याप्तवन्तः क्षेत्रम् - आकाशम् एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचिरचनया यावद् भृतवन्त इति, भूतकालनिर्देशश्चाजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पियामित्यस्यार्थस्य ख्यापनार्थम्, इदमनन्तरोदितविशेषणं क्षेत्रमेकदिकमपि भवति अत आह-सर्वदिक्कम्, अनेन सूचीपरिभ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावृधिः क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत् क्षेत्रमित्युक्तं भवति, अथवा सर्वबह्वग्निजीवा निरतरं यावद् भृतवन्तः क्षेत्र अवधेरुत्कृष्टं क्षेत्र ॥ 35 ॥ Page #156 -------------------------------------------------------------------------- ________________ नन्दी । सर्वदिकं एतावति क्षेत्रे यानि अवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमंगीकृत्य निर्दिष्टो, भावार्थस्तु । विमध्यमाहारिभद्राय है पूर्ववदेव, अयमक्षरार्थः, इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वनिजीवा बादरा प्रायोजितस्वामितीर्थकरकाले भवन्ति, / | वधिवृत्ती *तदारम्भकपुरुषबाहुल्यात, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति, तेषां च बुद्ध्या षोढाऽवस्थानं कल्प्यते, क्षेत्रकालौ एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथम, स एव जीवः स्वावगाहनया द्वितीयं, एवं प्रतरोऽपि विभेदः, श्रेण्यपि द्विभेदा, तत्राद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित् समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्वासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा चासङ्खथयानलोके लोकमात्रान् क्षेत्रविभागान् व्यामोति, एताव 8 दवाधिक्षेत्रमुत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति पश्यति, न त्वलोके द्रष्टव्यमस्तीति गा-18 थार्थः ॥ एतत्तावज्जघन्यमुत्कृष्टं चावधिक्षत्रमभिहितम्, इदानी विमध्यमप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यर्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शास्त्रकारः अण्गुल्माव्लियान्न्ण्0॥(*50)॥ हत्थम्मि0 गाहा ॥ (151) ॥ भरहम्मि गाहा (752) ॥ संखज्जम्मि u0 गाहा ॥ (453-90) ॥ अंगुलं क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्चोच्छ्याङ्गुलमित्येके, आवलिका असङ्ख्येयसम। यसङ्घातोपलक्षितः कालः, उक्तञ्च-'असंखयाणं समयाण समुदयसमितिसमागमेणं एगा आवलिगत्ति बुच्चई' अगुलं च आव- ॥ 36 ॥ लिका च अगुलावलिके तयोरगुलावलिकया गमसङ्ख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति-क्षेत्रमगुलासंख्येयभागमात्रं पश्यन् कालतः आवलिकायाः असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति, क्षेत्रकालदर्शनं उपचारेणोच्यते, अन्यथा हि क्षेत्र न्यमुत्कृष्ट क्षेत्रोपलम्भ (51)| चोच्छ्याङ्गुलामत बुच्चई' अर Page #157 -------------------------------------------------------------------------- ________________ क्षेत्रकालवृद्धिः वृत्तौ । नन्दी व्यवस्थितानि दर्शनयोग्यानि द्रव्याणि tatparyAyA~zca विवक्षितकालान्तर्वर्तिनः पश्यति, न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्, एवं हारिभद्रीय मतभा । सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा द्वयोः अङ्गुलावलिकयोः सङ्खथेयौ भागौ पश्यति, अङ्गुलसं । ख्येयभागमानं क्षेत्रं पश्यन्नावलिकायाः सङ्खयेयभागमेव पश्यतीत्यर्थः, तथा अंगुलं पश्यन् क्षेत्रत आवलिकान्तः पश्यति, भिन्ना॥ 37 ॥ | मावलिकामित्यर्थः, तथा कालत आवलिकां पश्यन् क्षेत्रतः अङ्गुलपृथक्त्वं पश्यति, पृथक्त्वं हि द्विप्रभृतिरानवभ्यः, इति प्रथम गाथार्थः ॥ द्वितीयगाथाव्याख्या-हस्त इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्तान्तः पश्यति, भिन्नमुहर्तमित्यर्थः, अवध्य। वधिमतोरभेदोपचारादवधिः पश्यतीत्युच्यते, तथा कालतो दिवसान्तो भिन्नदिवसं पश्यन् क्षेत्रतो गव्यूत इति गव्यूतविषयो । बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा पक्षान्तः-भिन्न पक्षं पश्यन् कालतः पञ्चविंशति 4 योजनानि पश्यतीति द्वितीयगाथार्थः ॥ तृतीयगाथाव्याख्या-भरत इति क्षेत्रतो भरतविषयेऽवधौ कालतः अर्द्धमास उक्तः, एवं 8 है जम्बूद्वीपविषये चावधौ साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधाविति मनुष्यलोकः खल्बद्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः ॥ चतुर्थगाथाव्याख्या-सङ्ख्यायत इति सङ्ख्येयः, 6 स च संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?, सङ्ख्येयो वर्षसहस्रात् परतोऽपि गृह्यते इति, तस्मिन् 6 |संख्येये कलनं कालः तस्मिन् काले अवधेर्गोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति संख्येयाः, अपिशब्दात् महानेकोऽपि तदेकदेशोऽपीति, तथा कालेऽसंख्येये पल्योपमादिलक्षणेऽवधेर्विषये सति तस्यैवासंख्येयकालला परिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्रास्तु भाज्या:-कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्यासंख्ययद्वीप SANSAROGREGARCANCE AGACASSAS Page #158 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्ती ॥ 38 ॥ समुद्रविषयोऽवधिरुत्पद्यत इति, कदाचिन्महान्तः संख्येयाः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधिविज्ञेयः, स्वयम्भूरमणविषय- द्रव्यादिमनुष्यवाह्यावधेर्वा, योजनापेक्षया च सर्वपक्षेष्वसंख्येयमेव क्षेत्रमिति गाथार्थः ॥ एवं तावत् परिस्थूरन्यायमंगीकृत्य क्षेत्रवृद्धया & वृद्धिनियमः कालवृद्धिरनियता कालवृद्धया च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यस्य वृद्धौ यस्य वृद्धिर्भवति यस्य वा न भवत्यमुमर्थमभिधित्सुराह__ कालेगाहा ॥ *54-90) / कालेऽवधिज्ञानगोचरे वर्द्धमाने चतुर्णा द्रव्यादीनां वृद्धिर्भवति, कालस्तु भाज्यो विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां कदाचिद्व ते कदाचिन्नेति, कुतः?, क्षेत्रस्य सूक्ष्मत्वात् , कालस्य च स्थूलत्वाद्, द्रव्यपयोयौ तु वर्द्धते, सप्तम्यन्तता चास्य-'ए होइ अयारत पयम्मि बीयाए बहुसु पुंल्लिगे । तैयाइसु छट्ठीसत्तमीण एकम्मि महि। ल्त्थे॥1॥' अस्माल्लक्षणात् सिद्धति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च-द्रव्यं च पर्यायश्च । द्रव्यपर्यायौ तयोवृद्धौ सत्यां भाज्या- विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्यैवकारार्थत्वात् , कदाचिदनयोवृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थरत्वात क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्य, द्रव्यात् पर्यायाणां सूक्ष्मत्वाद् एकस्मिन् भावे (a)क्रमवर्तिनामपि च वृद्धिसम्भवात् कालवृष्ध्यभावो भावनीय इति गाथार्थः । अत्र कश्चिदाह- जघन्यमध्यमोत्कृष्टभेदभिनयोरवधिज्ञानसम्बन्धिनो क्षेत्रकालयोरंगुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्परत: प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालादसंख्येयगुणं क्षेत्रं, कुत एतदत आह Page #159 -------------------------------------------------------------------------- ________________ 6 नन्दीहारिभद्रीय वृत्ती । ॥ 39 ॥ SHARE सुहुमो य. गाहा ॥ (*55-90) ॥ सूक्ष्मश्च-श्लक्ष्णश्च भवति कालः, यस्मादुत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः वर्धमानादि प्रतिपादिताः, तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्र, कुतः-1, यस्मादंगुलश्रेणिमात्रे क्षेत्र, प्रदेशपरिमाणं प्रतिप्रदेशं समय II. मेदाः गणनया अवसर्पिण्यः असंख्येयास्तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति-अंगुलश्रेणिमात्रक्षेत्रप्रदेशाग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थ्ः। सेतं इत्यादि, तदेतद्वर्द्धमानकं अवधिज्ञानमिति । . . _ 'से kiMta'mityAdi (13-96) // अथ किं तद्धीयमानकी, 2 कथंचिदवाप्तं सत् अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य सतः अविरतसम्यग्दृष्टेर्वतमानचारित्रस्य देशविरतादेः संक्लिश्यमानस्य वध्यमानकर्मसंसर्गादुत्तरोत्तरं संक्लेशमासादयतः अविर। तसम्यग्दृष्टरेव, संक्लिश्यमानचारित्रस्य देशविरतादेः, सर्वतः समन्तादवधिः परिक्षीयते, त्देत्द्धीय्मान्क्म्व्धिज्ञ्यान्मिति॥ 'sekiMta'mityAdi (14-96 // अथ किं तत् प्रतिपात्यवधिज्ञानं?,2 'जन्न' मिति, यदवधिज्ञानं जघन्येन सर्वस्तोकतयाऽगुलस्यासंख्येयभागमात्रं वा, उत्कर्षेण सर्वप्रचुरतया यावल्लोकं दृष्ट्वा लोकमुपलभ्य तथाविधक्षयोपशमजन्यत्वात् प्रतिपतेत् , न भवेदित्यर्थः, तदेतत् प्रतिपात्यवधिज्ञानं इति, क्रियाशेष प्रायो निगदसिद्धं, नवरं पृथक्त्वमिति द्विप्रभृतिरानवभ्य इति सिद्धान्त। परिभाषा, तथा हस्तद्वयं कुक्षिरुच्यते, चत्वारो हस्ता धनुरिति, 'सेत' मित्यादि, तदेतत्प्रतिपात्यवाधिज्ञानम् । / | ॥ 39 ॥ 'से kiNt'mityaadi॥(15-97)||अथ् किं तदप्रतिपात्यवधिज्ञानं?, 'जेणं' ति येनावधिज्ञानेनालोकस्य सम्बन्धिनं एकम। प्याकाशप्रदेशं, अपिशब्दादहून् वा, पश्येत् शक्त्वपेक्षयोपलभेत, एतावत्क्षयोपशमप्रभवं यत् 'तत ऊवं मिति तत आरभ्याप्रति Page #160 -------------------------------------------------------------------------- ________________ TAGR नन्दी- पाति आकेवलप्राप्तेरवधिज्ञानमिति, अयमत्र भावार्थ:-एतावत्क्षयोपशमसम्प्राप्तात्मा विनिहतप्रधानप्रतिपक्षयोद्धसंघात इव नरपतिन अवधिहारिभद्रीय है है पुनः कर्मशत्रुणा परिभूयते, किं तर्हि ?, समासादितैतावदालोक एवाप्रतिनिवृत्तः शेषमपि कर्मशत्रु विनिर्जित्याप्नोति केवलराज्य-51 विषयाः वृत्ती । श्रियमिति, लोकालोकविभागस्त्वयं-जीवादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् । द्रव्यादयः ॥ 40 ॥ ॥ 1 ॥ 'सेत' मित्यादि, तदेतदप्रतिपात्यवधिज्ञानमिति ॥ व्याख्याताः षड्भेदाः, साम्प्रतं द्रव्यादिविषयापेक्षया भेदतो'| वधिज्ञानमेव निरूपयन्नाह 'तं समासओ' इत्यादि ॥ (16-97) ॥ तदवधिज्ञानं समासतः संक्षेपण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो TU भावत इति, तत्र द्रव्यतः णमिति वाक्यालंकारे अवधिज्ञानी जघन्येनानन्तानि द्रव्याणि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि, यत उक्तम्- 'तेयाभासादब्वाण अंतरा एत्थ लभै पट्ठवओ'-त्ति, उत्कृष्टतः सर्वरूपिद्रव्याणि बादरसूक्ष्मभेदभिन्नानि जानाति विशेषाका। रेण, पश्यति सामान्याकारण, आह-आदौ दर्शनं ततो ज्ञानमिति क्रमः तत् किमर्थमेन परित्यज्य प्रथमं जानातीत्युक्तम् ?, अत्रो। च्यते, इहावधिज्ञानाधिकारात प्राधान्यख्यापनार्थमादौ जानातीत्युक्तं, अवधिदर्शनस्य त्ववधिविभंगसाधारणत्वात् पश्चात् पश्यतीति, अथवा सर्वा एव लब्धयस्सांकारोपयोगोपयुक्तस्योत्पद्यन्त इति, अवधेश्च लब्धित्वादित्यस्यार्थस्य ख्यापनार्थमादौ जानातीत्याह, ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, क्षेत्रतः अवधिज्ञानी जघन्येनांगुलस्यासंख्येयभाग, उत्कृष्टतोऽसंख्येयानि अलोके । केवलाकाशास्तिकाये शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकासंख्येयभागं उत्कृ[ष्टतोऽसंख्येया अवसर्पिण्युत्सर्पिणीरतीतं चानागतं च कालं जानाति पश्यतीति, भावार्थः प्राक् प्रतिपादित एव, भावतोऽवधिज्ञानी CARE 5 5555 Page #161 -------------------------------------------------------------------------- ________________ अवधे विषयः अबाह्याश्च नन्दी जघन्येन अनन्तानन्तान् भावान्-पर्यायान्, आधारद्रव्यानन्तत्वात्, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽनन्तान् भावान् जानाति पश्यति, हारभद्रायतेऽपि चोत्कृष्टपदिनः सर्वभावानां सर्वपर्यायाणामनन्तभाग इति ॥ इत्थमवधिज्ञानं भेदतोऽप्यभिधाय साम्प्रतं संग्रहगाथामाहवृत्ती ओही भव0 इत्यादि (* 56-98 ) अवधिर्भवप्रत्ययो गुणप्रत्ययश्च वर्णितो व्याख्यातः एषः अनन्तरं, पाठान्तरं वा ॥ 41 ॥ वर्णितो द्विविधः, तस्य द्विविधस्यापि बहवो विकल्पा द्रव्यत इति द्रव्यविषयाः परमाणुकादिद्रव्यभेदात् क्षेत्रत इति क्षेत्रविषया अंगुलासङ्खयेयभागादिविशिष्टक्षेत्रभेदात् , कालत इति कालविषयाः आवलिकाऽसख्येयभागायुपलक्षितकालभेदात् , चशब्दादावविषयाश्च, वर्णाधनेकप्रकारत्वाद्भावानामिति गाथार्थ्ः॥ एवं तावदवधिज्ञानमभिधाय साम्प्रतं ये बाह्यावधयो ये चाभ्यन्तरावधयो । भवन्ति तानुपदर्शयन्नाह रइय0 गाहा (* 57-98) नारकाश्च देवाश्च तीर्थकराश्चेति समासः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः प्रयोग इति दर्शयिष्यामः, एते नारकादयः अवधेः अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयम्--अवध्युपलब्धक्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात् प्रदीपवत् अबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः, तथा पश्यति सर्वतः सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारणे, सर्वास्वेव दिविति, आह-अवधेरवाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्य सिद्धत्वात् सर्वतो ग्रहणमतिरिच्यत इति, अत्रोच्यते, नन्चभ्यन्तरत्वे सत्यपि न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनाद्, अवधेविचित्रत्वात्, अतो नातिरिच्यते इति, शेषास्तियनराः देशेनेत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधेः शेषा एव देशतः SALESECRECCANARASCUSS Page #162 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्ती ॥ 42 ॥ मनःपर्यायाधिकारः 3454545453 पश्यन्ति, न तु देशत एवेति गाथार्थ्ः॥ अथवाऽन्यथा व्याख्यायते-एवं तावदवधिज्ञानमभ्यधायि, साम्प्रतं ये नियतावधयो ये चानियतावधयो भवन्ति तान् प्रतिपादयत्राह-"नेरइय' गाहा, नारका देवास्तीर्थकरा एव अवधेरवाह्या भवन्ति, किमुक्तं भवति ?-नियतावधयो भवन्ति, नियमनकामवधिर्भवतीत्यर्थः, तेन चावधिना पश्यन्ति सर्वत एव, न पुनर्देशतोऽपि, अत्राहपश्यन्ति सर्वेत एवेत्येतावदेवास्तु, अवधेरवाया भवन्तीत्येतच्चनर्थकं, नियतावधित्वस्यार्थसिद्धत्वात् , तथा चोक्तम्-'द्वयोर्भवप्रत्ययः, तद्यथा-देवानां च नारकाणां चे' त्यतोऽर्थगम्यमेवैषां नियतावधित्वं, तीर्थकृतामपि प्रसिद्धृतरपारभविकावधिसमन्वागमादेव नियतावधित्वसिद्धिरिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थ अवधेरवाया । भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्ट, यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, छबस्थ। कालस्यैव विवक्षितत्वात् , अल विस्तरेण, शेष पूर्ववदिति गाथार्थ्ः। 'सेतं ओहिणाणति, तदेतदवधिज्ञानम् । / | 'से किं तं मणपज्जवणाण' मित्यादि ॥ 17--99 ॥ अथ किं तन्मनःपर्यायज्ञान', इदं प्रात्रिरूपितशब्दार्थ। मेव, साम्प्रतमुत्पत्तिस्वामिमागुणाद्वारेण चिन्त्यते, तथा चाह-'मणपज्जवणाणं भंते' इत्यादि, मनःपर्यायज्ञानं णमिति वा। क्यालङ्कारे, भदन्त इति गुर्वामन्त्रण, किमिति परिप्रश्ने, मनुष्याणामुत्पद्यत इति प्रकटार्थम् , अमनुष्याणामुत्पद्यत इत्यमनुष्या देवादयः, अत्रेद निर्वचनं-गौतम माणुस्साणमित्यादि । आह-किमिदं अकाण्ड एव गौतमामन्त्रणं, ननु देववाचकरचितो|'यं ग्रन्थ इति, उच्यते, सत्य, किन्त्वेते पूर्वसूत्रालापका एवार्थवशाद्विरचिताः, 'जावैया तिसमयाहारगस्से' त्यादिनियुक्तिगाथासूत्रवदिस्यतो न दोषः, तत्र च गीतमप्रश्नभगवनिर्वचनरूप एव ग्रन्थ इति, पुनरप्याह-ननु गौतमोऽपि सूत्रतः प्रवचन 42 ॥ Page #163 -------------------------------------------------------------------------- ________________ CCA 34 नन्दीहारिभद्रीय वृत्ती ॥ 43 ॥ SHARASHASA प्रणेतृत्वाच्चतुर्दशपूर्वधरत्वात् सकलप्रज्ञापनीयभावपरिज्ञानयुक्तत्वात् सर्वज्ञकल्प एव, उक्तञ्च-"संखातीतेऽवि भवे साहै जं वा मनःपर्या। परो उ पुच्छेज्जा । ण यण अणाइसेसी वियाणई एस छउमत्थो ॥ 1 ॥ ततः किमर्थ पृच्छति', अत्रोच्यते, कुतश्चिदभिप्राया- याधिकारः |व, जानत एव स्वशिष्येभ्यो वा प्ररूप्य तत्सम्प्रत्ययनिमित्तं, सूत्ररचनाकल्पतो वेति न दोषः, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः,गौ। तमेन पृष्टो भगवानाह-गौतम मनुष्याणामुत्पद्यते, नान्येषा, विशिष्टचारित्रप्रतिपच्यभावाद, एवमन्यत्रापि भावना कार्येति, स। म्मूच्छिममनुष्या गर्भव्युत्क्रान्तिकमनुष्यवान्तादिसमुद्भवाः, उक्तञ्च-"कहि णं भेत! समुच्छिममणुस्सा संमुच्छति', गोयमा ! अंतो मणुस्सखत्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पनरससु कम्मभूमीसुं छप्पन्नाते अंतरदीवएसु गम्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा-वतेसु वा पित्तेसु वा सुक्केसु वा सोणिएसु वा सुक्कपोग्गलेसु वा सुक्कपोग्गलपरिसाडेसु वा विगयकलवरेसु वा णगरणिद्धमणेसु वा सव्वेसु चेव असुईएसु असुइट्ठाणेसु वा, एत्थ णं । समुच्छिममणुस्सा संमुच्छन्ति अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए असभी मिच्छद्दिट्ठी अन्नाणी सव्वाहिं पज्जतीहि अपज्जत्तगा अन्तोमुहुत्तद्धाउया चेव कालं क्र्ण्ति"| भरताद्याः पंचदश कर्मभूमयः, हेमवताद्यास्त्रिंशदकर्मभूमयः, त्रीणि योजनशतानि लवणजलधिजलमध्यमधिलध्य हिमवशिखरिपादप्रतिष्ठा एकोरुकाद्याः षट्पंचाशदन्तीपा भवन्ति, कर्मभूमौ जाताः कर्मभूमिजा इत्येवमक्षरगमनिका कार्या, संख्येयवर्षायुषः पूर्वकोव्यादिजीविनः असंख्येयवर्षायुषः पल्योपमादिजीविन इति, इह प- ॥ 43 ॥ याप्तिर्नाम शक्तिः, सा च पुद्गलद्रव्योपचयादुत्पद्यते, सा पुनः षप्रकारा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्या-12 प्तिः प्राणापानपर्याप्तिः भाषापर्याप्तिः मनःपर्याप्तिश्चति, तत्र पर्याप्तिः क्रियापरिसमाप्तिः, आत्मनः शरीरेन्द्रियप्राणापानवाङ्मनोयो -35-45455G OM OM Page #164 -------------------------------------------------------------------------- ________________ नन्दी हारिभद्रीय वृत्ती ॥ 44 ॥ ASSOCIRCACARAMGAMCHOCOCALCCC | ग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिराहारपर्याप्तिः, गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थानरचना- | मनःपर्याघटनमित्यर्थः, त्वगादीन्द्रियनिवर्त्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः, प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिनिर्वर्तनक्रियापरिसमाप्तिः &आयाधिकारः प्राणापानपर्याप्तिः, भाषायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्त्तनक्रियापरिसमाप्तिः भाषापर्याप्तिः, मनस्त्वयोग्यद्रव्यग्रहणनिसर्गशक्तिनि। वर्तनक्रियापरिसमप्तिमनःपर्याप्तिरित्येके, आसां युगपदारब्धानामपि क्रमेण परिसमाप्तिः, उत्तरोत्तरसूक्ष्मतरत्वाद्, अत्र चाद्याश्च. है तस्र एकेन्द्रियाणां, पंच विकलेन्द्रियाणां, षट् सीज्ञनां, उक्तंच-"आहारसरीरिंदियपज्जत्ती आणुपाणभासमणे । चत्तारि पंच छप्पिय । एगिदियविगुलसन्नीणं ॥ 1 ॥ " तत्र पर्याप्तकनामकर्मोदयात् निष्पद्यमाननिष्पन्नपर्याप्तिमन्तः पर्याप्ताः, अर्शआदित्वात् मत्वर्थीयः, त एवं पर्याप्तकाः, एवमपर्याप्तकनामकर्मोदयादनिष्पन्नपर्याप्तियोगादपर्याप्तास्त एवापर्याप्तका इति, सम्यग्-अविपरीता दृष्टिर्येषां ते तथा, मिथ्या-विपरीता दृष्टिर्येषां ते तथा, सम्यमिथ्यादृष्टयस्तु प्रतिपत्त्यभिमुखा अन्तर्मुहूर्तमात्रं भवन्ति, न तु परित्याभिमुखाः, यत उक्तम्- "मिच्छत्ता संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुवि सम्मा मिच्छं न पुण मीसं दू॥1॥" संयताः सकलचारित्रिणः असंयता अविरतसम्यग्दृष्टयः संयतासंयताः देशविरतिमन्तः श्रावकाः प्रमत्तसंयता गच्छवासिनः क्वचिदनुपयोगसम्भवात् अप्रमत्तसंयतास्तु जिनकल्पिकादयः सततोपयोगात् , अथवा गच्छवासिनः तन्निर्गताश्च परिणामविशेषतः प्रमत्ताश्चाप्रमत्ताश्चावगन्तव्या इति, आमोषध्यादिलब्धिलक्षणा ऋद्धयस्तासामन्यतरप्राप्तियोगात् प्राप्त यः, 4 ॥ 44 ॥ | अवधिऋद्धिभावाद्वा, अन्ये त्ववधिऋद्धौ नियममभिदधति, इह च सर्वत्रैव मनुष्यादिषु विधाने सत्यर्थतो गम्यमानस्यापि विपक्ष-| निषेधस्याभिधानमव्युत्पन्नावनेयजनानुग्रहार्थमदुष्टमेवेति, तथाहि-सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति, तद्यथा--| थ्या-विपरीता दृष्टियपादियादनिष्पन्नपर्याप्तियोगादपर्याप्तपन्नपप्तिमन्तः पर्याप्ताः, अशा Page #165 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्ती मनःपर्यायाधिकारः ॥ 45 ॥ उद्घटितज्ञा मध्यमबुद्धयः प्रपञ्चधियश्चेत्यलं विस्तरेण, स्थितमेतत्-प्राप्तर्षिअप्रमत्तसंयतानामुत्पद्यते, एतच्चोत्पद्यमानं द्विधोत्पद्यते, | तद्यथा-ऋजुमतिश्च विपुलमतिश्च, मननं मतिः, संवेदनमित्यर्थः, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तितः इत्यध्यवसायनिबन्धनमनोद्रव्यप्रतिपत्तिरित्यर्थः, एवं विपुला-विशेषग्राहिणी मतिर्विपुलमतिः घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूतमनोद्रव्यविज्ञप्तिरिति भावार्थः, अस्या व्युत्पत्तौ स्वतन्त्रं ज्ञानमेव गृह्यत इति, अथवा ऋज्वी-सामान्यग्राहिणी मतिरस्य सोऽयं ऋजुमतिस्तद्वानेव गृह्यते, एवं विपुला-विशेषग्राहिणी मतिरस्येति विपुलमतिस्तद्वानेव, | भावार्थः प्राग्वद् , उत्तरत्र वा वक्ष्यामः । "तं समासतो" इत्यादि ( 18-107) तत् समासतश्चतुर्विधं प्रज्ञप्तं. तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः, तत्र द्रव्यतः णमिति पूर्ववत् ऋजुमतिः अनन्तान्-अपरिमितान् अनन्तपरमाण्वात्मकानित्यर्थः, स्कन्धान विशिष्टैकपरिणामपरिणतान् सज्ञिभिः पञ्चेन्द्रियैः पर्याप्तकैरर्द्धतृतीयद्वीपसमुद्रान्तर्वतिभिर्मनस्त्वेन परिणामितानित्यर्थः, जानीत इति मनःपर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात् साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदाज्जानीत इत्युच्यते, तदालोचितं पुनरर्थ घटादिलक्षणमध्यक्षतो न जानाति, किन्तु तत्परिणामान्यथाऽनुपपत्त्याऽनुमानतः पश्यतीत्युच्यते, उक्तं च भाष्यकारेण-"जाणति बज्झेऽणुमाणाओ" ति, इत्थं चैतदङ्गीकर्तव्यं, यतो मूर्तद्रव्यालम्बनमेवेदं, मंतारस्त्वमूर्तमपि धर्मास्तिकायादिकं मन्येरन् , नच तदनेन साक्षात्कर्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तम् , अतो भिन्नालम्बनमेवेदमवसेयं, तत्र च दर्शनसम्भवात् पश्यतीत्यपि न दुष्टं, एकप्रमात्रपेक्षया तदनन्तरभावित्वाच्चोपन्यस्तमिति, ओघतो वैकविधक्षयोपशमलब्धौ विविधोपयोगसम्भवाद्विशेषसामान्यार्थापेक्षया जानाति पश्यति OMOMOMASARAS 45 // Page #166 -------------------------------------------------------------------------- ________________ नन्दी हारिभद्रीय वृत्ता मनःपर्यायाधिकारः ॥ 46 ॥ चेत्यदुष्टमित्यलं विस्तरेण, तानेव विपुलमतिः अभ्यधिकतरान् स्कन्धान् द्रव्यार्थतया वर्णादिभिश्च जानाति पश्यति च, क्षेत्रतः ऋजुमतिः अधो यावदस्या रत्नप्रभायाः पृथिव्या उपरिमाधस्त्यानि क्षुल्लकातराणीति ॥ क्षुल्लकप्रतरपरिज्ञानार्थमिमं पण्णविज्जतितिरियलोकस्स उड्ढहमट्ठारसजोयणसतियस्स बहुमज्झे एत्थ असंखेज्जंगुलभागमेत्ता लोगागासपतरा अलोगेण संवढिया सव्वखड्डगतरा खुड्डागपतरत्ति भन्नति, ते य सव्वतो रज्जुप्पमाणा, तेसिं बहुमज्झे दो खुड्डागपतरा, तेसिं बहुमज्झे जंबुद्दीवे रयणप्पभपुढवीबहुसमभूमिभागेऽत्थ मंदरस्स बहुमज्झे, ettha'TThapaeso रुयगो, जत्तो दिसिविदिसाविभागो पवत्तो, एवं तिरियलोयमझं, एयातो तिरियलोयमज्झातो रज्जुप्पमाणखुड्डागपतरेहिंतो उवरि तिरिय असंखयंगुलभागवुड्डी, उवरिहुत्तोवि अंगुलासंखयभागारोहो चेव, एवं तिरियमुवरिं च अंगुलासंखयभागवुड्डीए ताव लोगवुड्डी णेयव्वा जाव उड्डलायमझं, ततो पुणो तेणेव कमेणं संवट्टो कायव्वो जाव उवरिमलोगतो रज्जुप्पमाणो, तत्तो उड्डलोगमज्झातो उवरि हेट्ठा य कमेण खुड्डागपतरा भाणियव्वा, जाव रज्जुप्पमाणा खुड्डागपयरत्ति, तिरियलोयमज्झरज्जुप्पमाणखुडगपतरेहिंतोवि हेट्ठा अंगुलस्स असंख्येयभागवुड्डी तिरिय, अहोअवगाहेणवि अंगुलस्स असंख्येयभागो चेव, एवमहोलोगो बट्टेयव्वो जाव अहोलोगंतो सत्तरज्जूओ, सत्तरज्जुपतरेहिंतोऽवि उपरिक्कमेण खड्डागपयरा भाणियब्वा, जाव तिरियलोयमज्झा रज्जुप्पमाणा खुड्डागपयरत्ति, एवं खुड्डागपरूवणे कते इमं भन्नै 'uvarima'tti तिरियलोयमज्झाओ अहो जाव णव जोयणसयाणि ताव इमीसे रयणप्पभाए पुढवीते उवरिमखुड्डागपतरत्ति भन्नति, तदधो अधोलोगे जाव अहोलोगिया गामत्ति, एए हेट्ठिमखुड्डागपयरत्ति भन्नति, रिजुमती अहो ताव पस्सतित्ति भणियं होइ, अहवा अहोलोगस्स उवरिमा खुट्टागपयरा तिरियलोगस्स य हेट्ठिमा खुडागपयरत्ति ते जाव पश्यतीत्यर्थः, अभे भणंति-उवरिमात अधो SANTOS Page #167 -------------------------------------------------------------------------- ________________ S नन्दीहारिभद्रीय वृत्ती ॥ 47 ॥ लोगोवरि जे ते उवरिमा, केय ते ?, उच्यते, सव्वतिरियलोगवत्तिणो, तिरियलोगस्स वा अहो नव जोयणसतवत्तिणो, ताण चेव जे ट्रमनःपर्याहेट्ठिमा ते जाव पश्यतीत्यर्थः, इमं च ण घडति, अहोलोइयगाममणपज्जवणाणसंभववाहल्लत्तणओ, उक्तश्च-"इहाधोलौकिकान्, याधिकारः ग्रामान् , तिर्य्ग्लोक्विव्र्तिन्ः। मनोगतांस्त्वसौ भावान् , वेत्ति तद्वर्तिनामपि ॥ 1 ॥ " अलं प्रसंगेन, एवमूवं यावज्ज्योतिश्चक्रस्योपरितलं, तिर्यग्यावदन्तो मनुध्यक्षेत्रे, मनुष्यलोकान्त इत्यर्थः, शेषं सुगमं यावत् 'सण्णीणं पञ्चेन्द्रियाणाऽमित्यादि, तत्र संज्ञिनोऽपान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्त एव, न तैरिहाधिकार इत्यतः पञ्चेन्द्रियग्रहणं, तेऽपि चोपपातक्षेत्रप्राप्ता अपि मन:पर्याप्त्या अपर्याप्तका अपि भण्यन्ते, न च तैरपीहाधिकार इत्यतः पर्याप्तकग्रहणं इति, स्वरूपकथनं वा संज्ञिनां पञ्चेन्द्रियाणां । पर्याप्तकानामिति, अथवा संझिनो हेतुवादोपदेशन विकलेन्द्रिया अपि भण्यन्ते, तद्व्यवच्छेदार्थ पञ्चेन्द्रियग्रहणं, तेऽप्यपर्याप्तका * | अपि भवन्ति अतः पर्याप्तग्रहणमिति, इह क्षेत्राधिकारस्यैव प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रमभिगृह्यते, विपुलमतिः । अर्द्ध तृतीयस्य येषु तान्यर्द्धत्तीयानि तैरभ्यधिकतरं, प्रभूततरमित्यर्थः, तदेव प्राकृतशैल्या अभ्यधिकतरकं, एवं शेषेष्वपि द्रष्टव्यं, तत्रैकदिशमप्यधिकतरं भवत्यतः सर्वतोऽधिकतरमिति प्रतिपादनार्थमाह-विपुलतरं-विस्तीर्णतरम्, अथवा आयामविष्कम्भावाश्रि-IP त्यामभ्यधिकतर, बाहल्यमाश्रित्य विपुलतरं तथा विसुद्धतरं निर्मलतरमित्यर्थः, यथा चन्द्रकान्तादिप्रकाशकद्रव्यविमलरतरविशेषाद्विमलप्रकाशितद्रष्टुः सकाशाद्विमलतरप्रकाशितद्रष्टा विशुद्धतरं पश्यति, एवं विष्कम्भितोदयमनःपर्यायज्ञानावरणस्य कार्न्न्-14॥47॥ भेदतो मन्दरतरविशेषभावात् ऋजुमतेः सकाशात् विपुलमतिर्विशुद्धतरमिति, उपशान्तावरणविशेषादपि ज्ञानस्य विशेष इत्येतावताऽशेन दृष्टान्तः, तथा तदावरणक्षयोपशमविशेषाच्च वितिमिरतरं-निर्मलतरं, अथवा प्रारबद्धतदावरणकर्मक्षयोपशमस्य प्रधान ARARIES Page #168 -------------------------------------------------------------------------- ________________ वृत्ती नन्दी हात्वाद्विशुद्धतरं, बध्यमानावरणकर्मक्षयोपशमविशेषाच्च वितिमिरतरं, बध्यमानाभावाच वितिमिरतरमित्यन्ये, अथवैकार्थिका एवैते मनःपर्यायः हारिभद्रीय |शब्दाः नानादेशजानां विनेयानां कस्यचित् कश्चित् प्रसिद्धो भवतीत्युपन्यस्ताः, क्षेत्र तात्स्थ्यात् तद्व्यपदेश इति जानाति पश्यति, 18 केवल च शेष निगदसिद्धं याव्त्॥48॥ मणपज्जव0 गाहा (58-108) मनःपर्यायज्ञान प्राग्निरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनि बन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सत्यवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः तेषां मनांसि 2 जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तं, प्रकटयति। प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनं, मानुषक्षेत्रम्-अर्द्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबन्धनं, तदबहिर्व्यवस्थितप्राणिमन:परिचिन्तितार्थविषयं प्रवर्त्तत इत्यर्थः, गुणाः-क्षान्त्यादयः त एव प्रत्ययाः-कारणानि यस्य तद् गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमोषध्यादिऋद्धिप्राप्तस्य चेति गाथार्थ्ः॥ से तं मणपज्जवणाणं,' तदेतन्मनःपर्यायज्ञानमिति । / ___ 'से किंतं kevalajJAna'mityAdi // (19-111) // अथ किं तत् केवलज्ञानं?, केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-भवस्थकेवलज्ञानं 131 च सिद्धकेवलज्ञानं च, भवन्त्यस्मिन् कर्मवशवर्त्तिनः प्राणिन इति भवः, भवो गतिजन्मेति पर्यायाः, भवे तिष्ठतीति भवस्थः तस्य । केवलज्ञानर, 'षिधौ संराद्धौ' 'राध साध संसिद्धौ' 'पि* शास्त्र मांगल्ये च' सिध्यति स्म सिद्धा-यो येन गुणेन निष्पन्नः- परिनि-1 Page #169 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 49 ॥ ष्ठितो, न पुनः साधनीयः, सिद्धोदनवत् स सिद्धः, स च कर्मसिद्धादिमेदादनेकविधः, उक्तं च-'कम्मे सिप्पे य विज्जा य, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ 1 ॥ इह कर्मक्षयसिद्धेनाधिकारः, स चाशेषकर्माशक्षयात् कर्मक्षयसिद्धः सितध्वंसित्वात् सिद्धः, 'सिं वर्णगन्धनयो रिति सितं बद्धमष्टप्रकारं कर्म तद् ध्वंसितुं शीलमस्येति सितध्वंसी सिद्धः, तस्य केवलज्ञानं 2 ॥ 'से किं तमित्यादि, अथ किं तद् भवस्थकेवलज्ञानं1, 2 द्विविधं प्रज्ञप्तं, तद्यथा-सयोगिभवस्थ केवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च, इह युज्यन्त इति योगाः कायादयः, उक्तं च- 'कायवाङ्मनः कर्म योगः ' तत्रैऔदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणति। विशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसा चिव्याज्जीवव्यापारो मनोयोगः, तद्यथासम्भवं योगोऽस्य विद्यत इति सयोगी सयोगी चासौ भवस्थश्च 2, तस्य केवलज्ञानं, एवं न योगी 2 स च भवस्थश्च तस्य केवलज्ञानं 2, शैलेश्यवस्थागतस्येत्यर्थः, अथ किं तत् सयोगिभवस्थकेवलज्ञानं 1, 2 द्विविधं प्रज्ञप्तं, तद्यथा प्रथमसमयसयोगिभवस्थकेवलज्ञानं च अप्रथमसमयसयोगिभवस्थकेवलज्ञानं च, तत्र प्रथमसमयस्तत्प्रथमतयोत्पत्तिसमय एव गृह्यते, न प्रथमोऽप्रथमः-द्वितीयादयः सर्व एव शैलश्यवस्थाप्राप्तेरप्रथमसमया इति, अथवेत्यन्यथा प्रतिपाद्यते, 'चरमसमये ऽत्यादि, तत्र चरमः सयोगिकालान्त्यसमयः, न चरमोऽचरमः पश्चानुपूर्व्या चरमादारभ्य सर्व एवाकेवलप्राप्तेरचरमा इति । ' सेत ' मित्यादि निगमनम् 'से किं तमित्यादि, अत्रापि शैलश्यवस्थाभाविकेवलज्ञानमधिकृत्यैवमेव भावनीयमलं विस्तरेण । 'सेत' मित्यादि, निगमनम्, तदेतद्भवस्थकेवलज्ञानम् ॥ केवलज्ञानं ॥ 49 ॥ Page #170 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 50 ॥ 'से किं तमित्यादि ॥ (20-113) / / अथ किं तत् सिद्धकेवलज्ञानं ?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञतं, तद्यथा - अनन्तरसिद्धकेवलज्ञानं च परम्परसिद्ध केवलज्ञानं च, तत्र शैलेश्यवस्थापर्यन्तवर्त्तिसमयसमासादितसिद्धत्वस्य तस्मिन्नेव समये यत् केवलज्ञानं तदनन्तरसिद्ध केवलज्ञानं, ततो द्वितीयादिसमयेष्वनन्तामप्यनागताद्धां परम्परसिद्ध केवलज्ञानमिति ॥ 'से किं त' मित्यादि ॥ (21-130) ॥ प्रश्नसूत्रस्य निर्वचनम् - अनन्तरसिद्ध केवलज्ञानं पंचदशविधं प्रज्ञसं, सिद्धानामेवानन्तरभवगतोपाधिभेदेन पंचदशभेदभिन्नत्वात्, पंचदशभेदभिन्नतामेव दर्शयन्नाह तद्यथा-तीर्थसिद्धा इत्यादि, तत्र येनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगंभीरं विचित्रदुःखगणकरिमकरं रागद्वेषपवनप्रक्षोभितमनन्तसंसारसागरं तरन्ति तत्तीर्थमिति, तच्च यथाऽवस्थितसकलजीवाजीवादिपदार्थप्ररूपकं अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाधारं अचिन्त्यशक्तिसमन्विताविसंवाघुडुपकल्पं चतुस्त्रिंशदतिशयसमन्वितपरमगुरुप्रणीतं प्रवचनम्, एतच्च संघः प्रथमगणधरो वा, तथा चोक्तम्- "तित्थं भंते तित्थं, तित्थकरे तित्थं ?, गोयमा ! अरिहा नियमा ताव तित्थंकरे, तित्थं पुण चाउब्वण्णो समणसंघो पद्मगणहरो वा" इत्यादि, ततश्च तस्मिन्नुपपन्ने ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च 'जिणन्तरे साहुवोच्छेओऽति, तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिध्यन्ति एव, मरुदेविप्रभृतयो वाऽतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात्, तीर्थकरसिद्धास्तीथेकरा एव, अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः, स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धा इति । अथ स्वयं बुद्धप्रत्येकबुद्धयोः कः प्रतिविशेष इति, उच्यते, बोध्युपधिश्रुतलिंगकृतो विशेषः, तथाहि स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, प्रत्येकबुद्धास्तु न तद्विरहेण श्रूयते च बाह्यवृषभादिप्रत्ययसापेक्षा करकंड्वादीनां प्रत्येकबुद्धानां बोधि सिद्धकेवलज्ञानं |11 40 11 Page #171 -------------------------------------------------------------------------- ________________ सिद्धकेवलज्ञानं वृत्ती नन्दी- रिति, उपधिस्तु स्वयंयुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधःप्रावरणवजेः, स्वयंबुद्धानां पूर्वाधीतश्रुते अनियमः, हारिभद्रीय प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिंगप्रतिपत्तिः स्वयम्बुद्धानां आचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छ- तीत्यलं विस्तरेण । 'बुद्धबोधितसिद्धाः' बुद्धा:-आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, ete ca sarve'pi kecit striiliNg|| 51 // 4 सिद्धाः केचित् पुल्लिंगसिद्धाः केचिनपुंसकलिंगसिद्धा इति, आह- तीर्थकरा अपि स्त्रीलिंगसिद्धा भवन्ति ?, भवन्तीत्याह, यत उक्तं सिद्धप्राभृते- 'सव्वत्थोवा तित्थगरीसिद्धा, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगरतित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा' इति, न तु नपुंसकलिंगः, प्रत्येकबुद्धास्तु पुंल्लिंगा एव, स्वलिंग। सिद्धा द्रव्यलिंग प्रति रजोहरणगोच्छकधारिणः, अन्यलिंगसिद्धाः परिव्राजकादिलिंगे सिद्धाः, गृहिलिंगसिद्धा मरुदेवीप्रभृतयः, एक्कसिद्धा इति एकस्मिन् समये एक एव सिद्धः, 'अणेगसिद्धा' इति एकस्मिन् यावद् अष्टशतं सिद्धं, यत उक्तम्-बत्तीसा अडयाला सट्टी बावत्तरी य बोद्ध्व्वा। चुलसीती छनउई दुरहिय अठुत्तरसयं च ॥ 1 ॥ अत्राह चोदक:-ननु सर्व एवैते भेदास्तीर्थसिद्धाती थसिद्धभेदद्वयान्तर्भाविनः, तथाहि-तीर्थसिद्धा एव तीर्थकरसिद्धाः, अतीर्थकरसिद्धा अपि तीर्थ[कर]सिद्धा वा स्युः अतीर्थसिद्धा वेत्येवं 4 शेषेष्वपि भावनीयमिति, अतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाप्रतिपत्तेः, अज्ञातज्ञापनार्थ च भेदाभिधानमिति । 'seta'mityAdi, निगमनम् ॥ 'से किं तं परम्पर' इत्यादि ॥ 22-133 ॥ न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः- परम्परसिद्धविशेषणप्रथम। समयवर्तिनः, सिद्धत्वद्वितीयसमयवर्तिनः इत्यर्थः, व्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयसिद्धा अभि Page #172 -------------------------------------------------------------------------- ________________ नन्दी 18 धानविशेषतो द्विसमयादिसिद्धाभिधानामिति, शेष प्रकटार्थ, यावत् तं समासतो इत्यादि, तदिति सामान्येन केवलज्ञानमभिगृ- केवलोप |हते, द्रव्यतः केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं लोकालो- योगवादः वृत्ती कभेदभिन्नं साक्षाज्जानाति पश्यति, (ग्र. 1000) इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणे सत्यप्याकाशास्तिकायस्य क्षेत्रत्वेन रू-18 ॥ 52 ॥ ढत्वाद् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्व कालमतीतानागतवर्तमानभेदभिन्नं साक्षाज्जानाति पश्यति, भावतः केवलज्ञानी । सर्वान् जीवाजीवगतान् भावान् गतिकषायाद्यगुरुलघुलक्षणादीन् साक्षाज्जानाति पश्यति । ___ इह च केवलज्ञानदर्शनोपयोगचिन्तायां क्रमोपयोगादौ सूरीणामनेकविधा विप्रतिपत्तिः अतः संक्षेपतो विनेयजनानुग्रहाय तत्प्रदशनं क्रियत इति, तत्र केई भणंति जुगवं जाणइ पासइ य केवली णियमा । अन्ने एगंतरियं इच्छंति सुओव्देसेन्न्ण्॥1॥ अन्ने ण चेव वीसुंदसणमिच्छति जिणवरिंदस्स । जं चिय केवलनाणं तंचिय से दंसणं किंति ॥ 2 ॥ गाथाद्वयम् , अस्य व्याख्या केचन सिद्धसेनाचार्यादयः भणंति, किं?, युगपद्-एकस्मिन्नेव काले जानाति पश्यति च, कः?, केवली, न त्वन्यः, नियमात्नियमेन ॥ अन्ये जिनभद्रगणिक्षमाश्रमणप्रभृतयः एकान्तरितं जानाति पश्यति चेत्येवमिच्छान्त, श्रुतोपदेशेन यथाश्रुतागमानुसारेणेत्यर्थः, अन्ये तु वृद्धाचार्याः न नैव विष्वक् पृथक् तदर्शनमिच्छन्ति जिनवरेन्द्रस्य, केवलिन इत्यर्थः, किं तर्हि?, य ॥ 52 ॥ देव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं त्रुवते, क्षीणावरणस्य देशज्ञानाभाववत् केवलदर्शनाभावादिति भावना, अयं गाथाद्वयार्थः । साम्प्रतं युगपदुपयोगवादिमतप्रदर्शनायाह-जं केवलाई सादी अपज्जवसियाई दोवि भणियाई । ता चिंति, केइ जुगवं जाणइ पासइ य सव्वन्नू ॥ 3 ॥ यस्मात् केवलज्ञानदर्शने साद्यपर्यवासिते द्वे अपि भाणते ततः ब्रुवते केचन सि Page #173 -------------------------------------------------------------------------- ________________ नन्दी हारिभद्रीय वृत्ती ॥ 53 ॥ द्धसेनाचार्यादयः, किं?, युगपद्-एकस्मिन् काले जानाति पश्यति च, कः?, सर्वज्ञ इति गाथार्थः ॥ इहराऽऽदीणिधणतं मिच्छा-ला केवलोपवरणक्खयोति व जिणस्स । इयरेतरावरणता अहवा निक्कारणावरणं ॥ 4 ॥ इतरथा अन्यथा आदिनिधनत्वं सा-12 योगवाद: दिपर्यवसानत्वं केवलज्ञानदर्शनयोरुत्पत्त्यनन्तरमेव केवलज्ञानोपयोगकाल केवलदर्शनाभावाद, एवं केवलदर्शनोपयोगकालेऽपि । | केवलज्ञानाभावात् , तथा मिथ्याऽवरणक्षय इति वा जिनस्य, न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयत इत्यभिप्रायः, तथा इतरेतरावरणता स्वावरणे क्षीणेऽप्यन्यतमभावे अन्यतमाभावादिति भावना, अथवा निक्कारणावरणमित्य-| कारणमेव अन्यतरोपयोगकालेऽन्यतरस्यावरणं, तथा च सति सर्वदेव भावाभावप्रसङ्गः, तथा चोक्तम्-"नित्यं सत्त्वमसत्त्वं वाऽहे-14 दोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥ 1 ॥ " इति गाथार्थ्ः॥ तहय असव्वन्नुत्तं असव्वदरिसणप्पसंगो य । एगंतरोवओगे जिणस्स दोसा बहुविहीया ॥ 5 ॥ तथा च सति असर्वज्ञत्वासर्वदार्शत्वप्रसंगश्च, | पाक्षिकं वा असर्वज्ञत्वं, यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावाद्, एवं यदा सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावात् , एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य-केवलिनो दोषा बहुविधा इति गाथार्थः । / एवं परेणोक्ते सत्यागमवाद्याहभण्णति भिन्नमुहुत्तोवयोगकालेवि तो तिणाणिस्स । मिच्छा छावट्ठी सागराइं तस्स य खोव्स्मो॥6॥ यदुक्त-18 मितरथाऽऽदिनिधनत्वमिति तदसदिति दर्शयति, उपयोगानुपयोगकालापेक्षयव साद्यपर्यवसितत्वात् केवलज्ञानदर्शनयोरित्यभिप्रा- ॥ 53 ॥ |यो, न चानार्षमिदं, कथं?, भण्यते-अन्यथा हि भिन्नमुहूर्तोपयोगकालेऽपि मत्यादीनां ततस्त्रिज्ञानिनः मिथ्या षट्षष्टिः सागरो-11 पमाणि क्षयोपशमः, प्रतिपादितश्च सूत्रे, न च युगपदेव मत्याधुपयोगः, एवं क्षायिकोपयोगोऽपि भविष्यति जीवस्वाभाव्यादिति गा Page #174 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 54 ॥ थाऽभिप्रायः । न च क्षयकार्येण अवश्यमनवरतमेव भवितव्यमिति दर्शयन्नाह अह णवि एवं ता सुण जहेव खीणंतराइओ अर्हा। संतेवि अंतरायक्स्वयम्मि पंचप्पगारम्मि ॥ 7 ॥ सततं न देति लहति व भुंजति उबभुंजई व सव्वन्नू । कज्जम्मि देति लभति व भुंजंति तहेव इहैंपि ॥ 8 ॥ किंच दिंतस्स लभंतस्स य भुंजंतस्स व जिणस्स एस गुणो । खीणंतराइयत्ते जं से विग्धं न संभवै ॥ 9 ॥ उवउत्तस्सेमेव य णाणम्मि व दंसणम्मि व जिणस्स । वीणावरणगुणोऽयं जं कसिणं मुणै पासइ वा ॥ 10 ॥ co0- पासंतोऽवि न जाणइ जाणं व ण पासती जह जिन्निदो। एवं न कदाइवि सो सव्वन्नू सव्वदरिसी य ॥ 11 ॥ पश्यन्नपि न जानाति जानन्वा न पश्यति यदि जिनेद्रः एवं न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी वा, युगपदन्यतरोपयोगकालेऽन्यतरोपयोगाभावादिति गाथार्थः ॥ सिद्धान्तवा - द्याह- जुगवमजाणतोऽवि हु चौहिवि णाणेहिं जहेब चउणाणी । भण्णइ तहेव अरहा सव्वन्नू सव्यदरिसी य ॥ 12 ॥ इयं तु निगदसिद्धैव, नवरं क्षायिकभावमाश्रित्येति गाथार्थः ॥ पुनरप्याह तुल्ले उभयावरणक्वयम्मि पुव्वतरमुब्भवो कस्स! | दुविहुवयोगाभावे जिणस्स जुगवंति चोदेति ॥ 13 ॥ तुल्ये उभयावरणक्षये केवलज्ञानदर्शनावरणक्षये पूर्वतरं प्रथमतरमुद्भवः - उत्पादः कस्य?, यदि ज्ञानस्य स किंनिबन्धन इति वाच्यं तदावरणक्षयनिबन्धन इति चेत् दर्शनेऽपि तुल्य इति तस्याप्युद्भवप्रसंगः, एवं दर्शनेऽपि वाच्यं, अतः स्वावरणक्षयेऽपि दर्शनाभाववत् ज्ञानस्याप्यभावप्रसंग H विपर्ययो वा एवं द्विविधोपयोगाभावे जिनस्य युगपदिति चोदयति, अयं गाथार्थः । अत्र सिद्धान्तवाद्याह - भण्णति ण एस नियमो जुगवुप्पन्नेण जुगवमेवेह । होयव्वं उवओगेण एत्थ सुण ताव दितं ॥ 14 ॥ जह जुगवुप्पत्तीयवि सुत्ते सम्मत्त केवलोपयोगवादः ॥ 54 ॥ Page #175 -------------------------------------------------------------------------- ________________ नन्दी मतिसुतादीणं । णत्धि जुगवोवयोगो सव्वेम तहेव केवलिणो ॥ 15 ॥ भणियंपि य पन्नत्तीपन्नवणादीसु जह जिहारिभद्रीय केवलज्ञानं आणो समयं । जं जाणती न पासह तमणुरयणप्पभादीणं । / 16 / / इदं गाथात्रयमपि प्रकटार्थम् । अधुना ये केवलज्ञा-12 वृत्ती नदशेनाभेदवादिनस्तनमतमुपन्यस्यबाह-जह किर खीणावरणे देसन्नाणाण संभवो न जिणे । उभयावरणादीते त ह केव्ल्द्स्न्न्स्सावि॥ 17 ॥ निगदसिद्धा । सिद्धान्तवाद्याह-देसन्नाणोवरमे जह केवलणाणसंभवो भणिओ । देसहाईसणविगमे तह केवलदंसणं हौ ॥ 18 ॥ अह देसणाणदंसणविगमे तुह केवलं मयं णाणं । ण मतं केवलदंस-13 दाणमेच्छामेत्तं णणु तवेयं ॥ 19 ॥ भण्णइजहोहिणाणी जाणइ व पासैव भासितं सुत्ते । न य णाम ओहिदसणणाणे गत्तं तह इमंपि ॥ 20 ॥ जह पासइ तह पासतु पासति सो जेण दंसणं तं से । जाणति य जेण अरहा तं से दणाणंति वत्तब्वं ॥ 21 ॥ स्वपक्षसमर्थनायैव सिद्धान्तवाद्याह--णाणम्मि दंसणम्मि य एत्तो एगतरयम्मि उवुत्तो। सव्वस्स केवल लिस्सा जुगवं दो णत्थि उवोगा॥ 22 ॥ उवओगो एगयरो पणुवीसतिमे सते सिणायस्स । / भणिओ वियडत्थो च्चिय छठ्ठद्देसे विसेसेउं ॥ 23 ॥ गाथाद्वयमपि निगदसिद्धं, नवरं भगवत्यां पंचविंशतितमे शतेऽधि|कारोपलक्षिते 'सिणायस्स' ति स्नातकस्य केवलिनः । सिद्धान्तवाद्यनुद्धतत्वमागमभक्ति च परां ख्यापयमाह-कस्स v। हैणाणुमतमिणं जिणस्स जदि होज्ज दोवि उवोगा। गूणं ण होति जुगवं जेण णिसिंद्धा सुते बहुसो ॥ 24 ॥ 51 निगदसिद्धेवेत्यलं प्रसंगेन, प्रकृतं प्रस्तुमः । 'अह'0 गाहा ॥ (59--134) / इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धिलाभतश्च प्राक्केवलज्ञानमुक्तं, तदुपन्यस्तय % A4%ARHARASRAE% Page #176 -------------------------------------------------------------------------- ________________ केवलज्ञानं वृत्ती नन्दी- 4 इत्यतस्तदर्थोऽयमथशब्दः, उक्तं च-"अथशब्दः प्रकियाप्रश्नानन्तर्यामंगलोपन्यासप्रतिवचनसमुच्चयेषु' सर्वाणि च तानि द्रव्याणि हारिभद्रीय सर्वद्रव्याणि जीवाजीवलक्षणानि तेषां परिणामाः-प्रयोगविश्रसोभयाख्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता |स्वलक्षणमित्यनान्तरं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, तत्र भेदोपचारात्तस्या विज्ञप्तेः-परिच्छित्तेः कारणं ॥ 56 ॥ | सवेंद्रव्यपरिणामभावविज्ञप्तिकारणं, अथवा विज्ञप्तिरेव कारणं विज्ञप्तिकारणं, अत एव सर्वक्षेत्रकालविषयं तत, क्षेत्रादीनामपि द्रव्यत्वात् , तच्च ज्ञेयानन्तत्वादनन्तं, शश्वद्भावाच्छाश्वतं, सदोपयोगादिति भावार्थः, प्रतिपतनशील प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः, आह-यच्छाश्वतं तदप्रतिपात्येवातः किं विशेषणेनेति?, उच्यते, मा भूद् यावद्भवति तावच्छाश्वत। मनवरतमेव भवतीति प्रतिपत्तिः, न पुनरवध्यादिवदन्यथेत्यतो विशेषणमित्यनवरतं भवति सर्वकालं चेति, अथवैकपदव्यभिचारेऽपि । विशेषणविशेष्यभावो भवतीति ज्ञापनार्थ, तथाहि-शाश्वतमप्रतिपात्येव, अप्रतिपाति तु शाश्वतमशाश्वतं वा, अप्रतिपात्यवधेर* प्यशाश्वतत्वादिति, एकविधम्-एकप्रकारं आवरणाभावात् क्षयस्यैकरूपत्वात् , केवलं-मत्यादिनिरपेक्षं, केवलं च तज्ज्ञानं चेति गाथार्थ्ः॥ इह तीर्थकृत समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकर्मोदयात् , ततश्च ध्वनेव्यश्रुतरूपत्वात्त|स्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसम्भवादनिष्टापत्तिरिति मा भून्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह। 'केवल' गाहा ॥ (*60-23sU0 139) / / इह तीर्थकरः केवलज्ञानेनार्थान-धर्मास्तिकायादीन् मृ मूर्त्तान् अभिलाप्यानमिलाप्यान् ज्ञात्वा विनिश्चित्य केवलज्ञानेनैव ज्ञात्वा, नतु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्च तदमावात् , सवेशुद्धौ देशशुध्ध्यभावादित्यर्थः 'तत्र' तेषामर्थानांमध्ये प्रज्ञापनं प्रज्ञापमा तस्या योग्याः प्रज्ञापनायोग्याः तान् भाषते-तानेव वक्ति, 56 ॥ Page #177 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्ती याभदः ॥ 57 ॥ FASEA5 नितानति, प्रज्ञापनीयानिति न सर्वानेव भापतेऽनन्तत्वाद् आयुषः परिमितत्त्वात , कि तर्हि?, योग्यानेव, गृहीतृशक्त्यपेक्षया, यो हि । |मतिश्रुत। यावतां योग्य इति, तत्र केवलज्ञानोपलब्धार्थाभिधायकः शन्दराशिःप्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च श्रुतं भवति 'शेष शेषमित्यप्रधान, एतदुक्तं भवति--श्रोतृणां श्रुतग्रन्थानुसारि भावश्रुतनिवन्धनत्वाच्छेषम्-अप्रधानं द्रव्यश्रुतमित्यर्थः, अन्ये त्वेवं पठन्ति-'वैजोग सुयं हवै तेसिंस वाग्योगः श्रुतं भवति तेषां श्रोतृणां, भावश्रुतकारणत्वादित्यभिप्रायः, अथवा वाग्योगः श्रुतं द्रव्यश्रुतमेवेति गाथार्थ्ः। 'सेतं' इत्यादि निगमनम् । तदेतत् केवलज्ञानं, तदेतत्प्रत्यक्षम् । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्वरूपमनवगच्छन्नाह चोदकः 'से किं त' मित्यादि ॥ (24-140) ॥ अथ किं तत् परोक्ष, परोक्षं द्विविधं प्रज्ञप्तं, त्द्य्था-आभिनिबोधिक्ज्ञ्यान्प्रोक्स्स्ण्। च श्रुतज्ञानपरोक्षं च, चौ पूर्ववत , अनयोश्चेत्थं क्रमोपन्यासे प्रयोजनमुक्तमेव ॥ साम्प्रतं स्वाम्यभेदप्रतिपादनायाह--'जत्थ आभिणियोहियणाणमित्यादि, यत्र पुरुषे इन्द्रियनोइन्द्रियक्षयोपशमे वा आभिनिबोधिकज्ञानं तत्रैव पुरुषादौ श्रुतज्ञानं, तथा यत्र श्रुतज्ञानं तत्रामिनिबोधिकज्ञानम् । आह--यत्राभिनिबोधिकं ज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिवोधिकज्ञानमिति गम्यत एवेत्यतः किमनेनोक्तेनेति?, अत्रोच्यते, नियमतो न गम्यत इत्यतो नियमार्थ, तथा चाह-'दोवि एयाई' इत्यादि, द्वे अप्यते-आभिनिबोधिकश्रुते अन्योऽन्यानुगते-परस्परं प्रतिबद्धे, स्यादेतद्-एवं सत्यभेद एवास्त्वनयोरित्याशङ्कयाह-'तहवि पुणों' ॥ 57 ॥ इत्यादि, तथापि पुनराचार्याः नानात्व-भेदं प्रज्ञापयन्ति प्ररूपयन्ति, कथं ?, लक्षणभेदाद् , दृष्टश्चान्योऽन्यानुगतयोरप्येकाकाशस्थयोधर्माधर्मास्तिकाययोर्लक्षणभेदार्3हेद इति, तत्र यो हि गतिपरिणामपरिणतयोर्जीवपुद्गलयोर्गत्युपष्टम्भहेतुर्जलमिव झषस्य स AHARAex Page #178 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय भेंद: वृत्ती ॥ 58 ॥ SUCCESCAMERCEOCOCCACK khsvsNkhyeyprdeshaatmko'mRto धर्मास्तिकाय इति, तथा यः स्थितिपरिणामपरिणतयोर्जीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुर्विवक्षया मतिश्रुतयो । क्षितिरिव झपस्य स खल्वसंख्येयप्रदेशात्मकोऽमूर्त एवाधर्मास्तिकाय इति, एवमाभिनिबोधिकश्रुतयोरपि लक्षणभेदानेदः, तथा चाह-'अभिणिबुज्झई' इत्यादि, अभिनिबुध्यते इत्याभिनिबोधिकं--आत्मनः परिणामविशेषः, एवं शृणोतीति श्रुतं-आत्मन एव । परिणामविशेष इति, एतदुक्तं भवति-यदिन्द्रियमनोनिमित्तमात्मनो विज्ञानं श्रुतग्रन्थानुसारेणोपजायते तत् श्रुतं, शेषमिन्द्रियमनोनि-181 | मित्तमाभिनिबोधिकमिति । इत्थं लक्षणभेदाभेदमभिधायाधुना प्रकारान्तरेण भेदमभिधित्सुराह-मतिपुब्वं सुतं, ण मती सुयपु। बिया' 'पृ पालनपूरणयो रित्येतस्य पूर्यते प्राप्यते पाल्यते वाऽनेन कार्यमिति पूर्व-कारण, मतिः पूर्वमस्येति मतिपूर्व, श्रुतं श्रुतज्ञानं, तथा चेदं मत्या पूर्यते प्राप्यते पाल्यते वा, अन्यथा प्रणश्यतीत्यर्थः, न मतिः श्रुतपूर्वेत्यय महान् भेद इति ॥ अत्राह। मतिश्रुतयोयुगपदेव सम्यक्त्वावाप्तौ भाव उक्तः, अज्ञानयोरपि विगमः, तत् कथं मतिपूर्व श्रुतमिति ?, किंच-मतिपूर्वकत्वेऽभ्युपगम्यमाने सति मतिज्ञानभावेऽपि तत्काले श्रुतमज्ञानं प्रामोति, अनाप चेदमिति, अत्रोच्यते, ननु लब्धि प्रति मतिश्रुते समकाले भवतः, न तूपयोगोऽनयोः समकाले इति मतिपूर्व श्रुतं, इह पुनः को भावार्थः ?-श्रुतोपयोगो मतिप्रभवः, यतो नासंचिन्त्य मत्या श्रुतग्रन्थानुसारि विज्ञानमुत्पद्यते । आह-एवं मतिरपि श्रुतपूर्वा भवत्येव, तथाहि-शब्दं श्रुत्वा या मतिरुत्पद्यते सा श्रुतपूर्वेति प्रतीतं, अतो न विशेषो, यथा मतिपूर्व श्रुतं तथा मतिरपि श्रुतपूर्वेति, अत्रोच्यते, ननु सा द्रव्यश्रुतोद्भवा वर्तते, इह तु न मतिः श्रुतपूर्वेति, ॥ 58 ॥ का भावना?, भावश्रुतात् सकाशात् मतिर्नास्तीति, यद्वा कार्यतया निषिध्यते न पुनः क्रमेण, क्रमेण तु श्रुतोपयोगात् च्युतस्य मत्यवस्थानमिष्यत एवेत्यलं प्रसङ्गेन, न चैतत् स्वमनीपिकयोच्यते, यतोऽभ्यधायि भाष्यकृता-"णाणाणण्णाणाणि य समकालाई यतो ECARRASSASARASHA Page #179 -------------------------------------------------------------------------- ________________ .श्रुतयो नन्दी मैसुयाई । तो न सुयं मतिपुव्वं मतिणाणे वा suya'NNANaM ॥ 1 // इह लद्धिमइसुयाई समकालाई न तूवयोगो सिं । मतिपुव्वं सुय-14 हारिभद्रीय मतिमिह पुण सुतोपयोगो मतिप्पभवो ॥ 2 ॥ सोऊण जा मती ते सुयपुब्बत्ति तेण ण विसेसो। सा दव्वसुयप्पभवा भावसुयाओ मती, वृत्तौ । नित्थि ॥ 3 ॥ कज्जतया ण त कमसो कमेण को वा मतिं निवारेइ । जं तत्थावत्थाणं चुतस्स सुत्तोवयोगाओ ॥ 4॥" इतश्च दाबाना ॥ 59 ॥ मतिश्रुतयोर्भेदः, भेदभेदात् , तथाहि-अवग्रहादिभेदादष्टाविंशतिविधं मतिज्ञानं, अङ्गप्रविष्टायनेकभेदभिन्नं च श्रुतज्ञानं, इन्द्रियोप-12 ज्ञानता योगलाभतो उक्तो (0 लब्धिविभागतो) वा, उक्तञ्च-"सोइंदिओवलद्धी होइ सुतं सेसयं तु मतिणाणं । मोतूणंदव्वसुयं अक्खरलंभो य सेसेसु ॥ 1 ॥ " इतश्च भेदः, अनक्षरमपि मतिज्ञानं, अक्षरानुगतं च श्रुतज्ञानमिति, अथवाऽऽत्मप्रत्यायकं मतिज्ञानं स्वपरप्रत्यायक श्रुतज्ञानम् , आवरणभेदाच भेद इत्यलं अतिप्रसङ्गेन, इह च यथा मतिश्रुतयोः कार्यकारणभेदान्मिथो भेदस्तथा सम्यग्मिथ्यादर्शनपरिग्रहविशेषात् स्वरूपतोऽपि भेद इति दर्शयन्नाह 'अविसेसिता' इत्यादि ॥ ( 25-142) ॥ अविशेषिता मतिः सामान्येनैव मतिज्ञानं मत्यज्ञानं च, सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः, विशेषिता मातः स्वामिविशेषेण सम्यग्दृष्टेमतिर्मतिज्ञानं, निश्चयनयदर्शनेन स्वकार्यप्रसाधकत्वात् , मिथ्यादृष्टेमतिः मत्यज्ञानं, तत्त्वतः स्वफलरहितत्वादित्यर्थः, एवं श्रुतसूत्रमपि व्याख्येय्म्। आह-क्षयोपशमादिकारणाभेदे घटादिपरिच्छेदकार्याभेदे च कथं मिथ्यादृष्टरज्ञाने इति, तथा च मिथ्यादृष्टेरपि क्षयोपशमादेव मतिश्रुतप्रवृत्तिः, तथोर्ध्वादिलक्षणाकारमेव घटादिसंवेदनमिति, ॥ 59 ॥ अत्रोच्यते, मिथ्यादृष्टरज्ञाने मतिश्रुते, सदसतोरविशेषादुन्मत्तकवद् , उक्तं च भाष्यकारेण-सदसदविसेसणाओ भ्व्हेउझिच्छिओव्ल्ण्भाओ। णाणफलाभावातो मिच्छाद्दिहिस्स अन्नाणं ॥ 1 ॥ विनेयजनानुग्रहार्थमियं लेशतो व्याख्यायत PURNAKALASAALOCACACADKA Page #180 -------------------------------------------------------------------------- ________________ अश्रुतनि नन्दीहारिभद्रीय वृत्ती श्रितामतिः ॥ 60 ॥ RSEASNA इति, मिथ्यादृष्टिः कथंचित् सन्तमपि पुरुषे देवादिधर्म न प्रतिपद्यते, पुरुष एवेत्यभ्युपगमात् , तथा असम्तमपि वटादिधर्म । प्रतिपद्यते, अस्त्येवेत्यभ्युपगमात् , अतः सदसतोरविशेष इति, अतश्च मिथ्यादृष्टेमतिश्रुते अज्ञाने, भवहेतुत्वाच्च मिथ्यादर्शनवत्, इतश्चाज्ञानं यदृच्छोपलब्धेरुन्मत्तवत, इतश्चाज्ञानं फलाभावादन्धप्रदीपवत, ज्ञानस्य हि फळं विरतिः, सा च मिथ्यादृष्टेने विद्यते इत्यलं प्रसंगेन, प्रकृतं प्रस्तुमः, इह मतिपूर्व श्रुतमितिकृत्वा मतिज्ञानमेवाधिकृत्य प्रश्नसूत्रमाह से kiMta'mityAdi (26-144)||अत्र् निर्वचनं-द्विविध प्रज्ञप्तं, तद्यथा-श्रुतनिश्रित चाश्रुतनिश्रितं च, चौ पूर्ववत्, श्रुतमिह सामायिकादि लोकबिन्दुसारान्तं द्रव्यश्रुतं गृह्यते, तदनुसारेण श्रुतपरिकर्मितमतेस्तदपेक्षमेव च उत्पादकाले यत्तु तनिरपेक्षमेवोत्पद्यते तत् श्रुतनिश्रितं अवग्रहादि, यत्तु तनिरपेक्षं तथाविधक्षयोपशमप्रभवमेव वर्त्तते tdshrutnishrit-औत्प्त्तिक्यादि॥ आह-इदमप्यवग्रहादिरूपमेव, सत्यं, किन्तु श्रुतानुसारमन्तरेणोत्पत्तेर्भेदेनोक्तं । तत्राल्पतरवक्तव्यत्वादश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह-से किंतमित्यादि, अत्र उप्प्त्तियागाहा॥(*61-144)|उत्प्त्तिरेव् प्रयोजनं यस्याःसा औत्पत्तिकी,आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरंगत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रस्वकर्माभ्यासादिकमपेक्षत इति, विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अनाचार्य कर्म साचार्य शिल्पं नित्यव्यापारः कर्म कादाचित्कं शिल्पं कर्मजति कर्मणो वा जाता कर्मजा, परि समन्तात् नमनं परिणामः सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना ऊऊऊऊब Page #181 -------------------------------------------------------------------------- ________________ नन्दी ॥ 61 ॥ OMSROSAROSARMA-- पारिणामिकी । बुध्यते अनयेति घुद्धिर्मतिरित्यर्थः, सा चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति?, यस्मात् पंचमी नोपलभ्यते केवलिना-18बुद्धिचतुष्क पि,असत्त्वादिति गाथार्थ्ः। औत्पत्तिक्या लक्षण प्रतिपादयत्राह-पुन्य गाहा॥(*62-144)|पूर्व्मिति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टः अन्यतश्चाश्रुतः अवेदितो मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धो यथावस्थितः गृहीतोऽवधारितः अर्थोऽभिप्रेतपदार्थो यया । सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं चाव्याहतमुच्यते, फलं-प्रयोजनं, अव्याहतं च तत्फलं च 2 योगो: स्यास्तीति योगिनी अव्याहतफलेन योगिनी 2, अन्ये पठन्ति-अव्याहतफलयोगा अव्याहतफलेन योगोऽस्याः सा अव्याहतफल। योगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयत्राह भरहसिल पणिय0 ॥ 163 ॥ भरह0 ॥ *64 ॥ महुसित्थ ॥ *65 ॥ (144) गाहाओ, आसामर्थः कथानकेभ्य । एवावसेयः, तानि चावसरप्राप्तान्यपि गुरुनियोगान्न ब्रूमः, किन्त्वावश्यके वक्ष्यामः, अधुना वैनयिक्या लक्षणं प्रतिपादयत्राह . भरणिस्थ0 गाहा (*66-159) / इहातिगुरु कार्य दुर्निर्वहत्वाद्भर इव भरः तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयोद वर्गाखिवर्गमिति लोकरूढेधर्मार्थकामाः तदर्जनपरोपायप्रतिपादननिवन्धनं सूत्र, तदन्वाख्यानं त्वर्थः पेयालं प्रमाण सारो वा त्रिवर्ग-17 सूत्रार्थयोर्गृहीतं प्रमाणं सारो वा यया सा तथाविधा, अथवा त्रिवर्ग:-त्रैलोक्य, आह-त्रिवर्गसूत्रार्थगृहीतसारत्वे सत्यश्रुतनिश्रितत्वं विरुध्यत इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमंगीकृत्याश्रुतनिश्रितभावेऽपि 3. न कश्चिद्दोष इति, उभयलोकफलवती ऐहिकामुष्मिकफलवती विनयसमुत्था विनयोद्भवा भवति बुद्धिरिति गाथार्थः । अस्या 4 ॥ 61 ॥ 4 एव विनेयजनानुग्रहार्थ उदाहरणैः स्वरूपमुपदर्शयबाह Page #182 -------------------------------------------------------------------------- ________________ बुद्धिचतुष्क नन्दी णिमित्तिगाहा ॥ 167 ॥ सीता गाहा॥(*68-159॥गाथाद्व्यार्थ्ः कथानकेभ्य एवावसेयः, तानि चोत्तरत्र वक्ष्यामः । हारिभद्रीय साम्प्रतं कर्मजाया बुद्धलक्षणं प्रतिपादयबाहवृत्ती उव्योग्गाहा॥(*69-159)| उपयोजनमुपयोगो-विवक्षिते कर्मणि मनसोऽभिनिवेशः सार:-तस्यैव कर्मणः परमार्थः, उप्यो॥ 62 ॥ गेन दृष्टः सारो ययेति समासः, अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसंगः 2, प्रसंगः-अभ्यासः, परिघोलनं-विचारः, 4 कर्मप्रसंगपरिघोलनाभ्यां विशाला, अभ्यासविचारविस्तर्णेइति भावार्थः, साधु कृतमिति सुष्टु कृतमिति विद्वयःप्रशंसा-साधुकारः &आतेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, कर्मसमुत्था कर्मोद्भवा भवति बुद्धिरिति गाथाथैः । / | अस्या अपि विनयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शयन्नाह हेरण्णिए गाहा ॥ (*70-164) / अस्या अप्यर्थ व्क्स्स्याम्ः॥saamprtN पारिणामिक्या लक्षण प्रतिपादयन्नाह अणुमाण गाहा ॥ (*71-165) / / 'अनुमानहेतुदृष्टान्तैः' साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः, परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं, कारको हेतुः, दृष्टमर्थमन्तं नय। तीति दृष्टान्तः, आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वाइ, उक्तं च-"अन्यथा 'नुपपन्नत्वं, यत्र तत्र त्रयेण ki"mityaadi। साध्योपमाभूतश्च दृष्टान्तः, उक्तञ्च-"यः साध्यस्योपमाभूतस्स दृष्टान्त" इति, कालकृतो । देहावस्थाविशेषो वय इत्युच्यते, तद्विपाकेन परिणामः-पुष्टता यस्याः सा तथाविधा, हितम्-अभ्युदयस्तंत्कारणं वा निःश्रेयसं ASSSSSSSSS Page #183 -------------------------------------------------------------------------- ________________ नन्दी । मोक्षस्तनिबन्धनं वा हितनिश्रेयसाभ्यां फलवती बुद्धिः परिणामिकीति गाथार्थः । अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं है मतेर्भेदाः हारिभद्रीया दर्शयन्नाहवृत्ची अलए0 गाहा । / 72-165) / खमए0 गाहा ॥ (*73-165) / चलणा0 गाहा ॥ (*74-165) ॥ आसामर्थः ॥ 63 ॥ कथानकेभ्य एवावसेयः, तानि चान्यत्र वक्ष्यामः 'से तं' इत्यादि, तदेतदश्रुतनिश्चितम् . ____'से किं तमित्यादि, (27-168) चतुर्विधं प्रज्ञप्तं, तद्यथा-अवग्रह ईहा अपायो धारणा, अवग्रहणमवग्रहः-सामान्यमात्रा। निर्दिश्यार्थग्रहणमित्यर्थः, तथा ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः, एतदुक्तं भवति-अवग्रहादुत्तीर्णः अपायात् पूर्वः सद्भूतार्थ-18 विशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्च प्रायो मधुरत्वादयः शंखादिशब्दधर्मा अत्र घटन्ते, न खरकर्कशनिष्ठुरतादयः शार्गादिशब्दधर्मा इति मतिविशेष ईहेति, तथा तदर्थाध्यवसायोपायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं, एतदुक्तं भवतिशांख एवायं शार्ग एव वेत्याद्यवधारणात्मकः प्रत्ययोऽपाय इति, तथा तदर्थविशेषधरण धारणा, अविच्युतिस्मृतिवास्नारूपा॥ 'से किं तमित्यादि ॥ 28-168) ॥ अथ कोऽयमवग्रहो?, 2 द्विविधः प्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यञ्जनावग्रहश्च, अर्यत इत्यर्थः, अर्थस्यावग्रहोर्थावग्रहः, सकलविशेषनिरपेक्षानिर्देश्यार्थग्रहणमेकसामायिकमिईत भावार्थः, व्यज्यतेऽनेनार्थः 4 प्रदीपेनेव घट इति व्यञ्जन, तचोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेंद्रियेण व्यञ्जनानां-शब्दा ॥ 63 ॥ दिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः, अथार्थावग्रहस्य तु लक्ष्यत्वात् सकलेन्द्रियार्थव्यापकत्वाचेतरस्य । R-ENCECAS WHATSAPP CAR Page #184 -------------------------------------------------------------------------- ________________ नन्दीसे किं तमित्यादि (29-162 / अथ कोऽयं व्यञ्जनावग्रहः इत्यत्र पुनरुत्पत्तिक्रम एवाश्रितो यथासम्भवमिति । अवग्रहे कार्थता हारमद्रायात सुश्लिष्टमेतदिति, प्रकृतमुच्यते-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियव्यञ्जनावग्रह इत्यादि सूत्र्सिद्ध्। आह-पञ्चेन्द्रिय मनःसद्भावे सति किमित्ययं चतुर्विध इति ?, अत्रोच्यते, नयनमनसोरप्राप्तकारित्वाद्,अप्राप्तकारित्वं च vissyktaanugrhopghaatshuuny||64|| |त्वात्, प्राप्तकारित्वे पुनरनलजलशूलाघालोकने दहनक्लेदनपाटनादयः स्युः, अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थ नालम्बत इत्येतावनियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ भास्करकिरणादिनेति, अन्यस्त्वाह-व्यवहितार्थानुपलब्धरनुमानात् प्राप्तकारित्वं लोचनस्पति, एतदयुक्तं, नैकान्तिकत्वाद्, रुचोऽभ्रपटलस्फटिकान्तरितोपलब्धेः, स्यादेतत्-नायना रश्मयो निर्गत्य । तमथं गृह्णन्तीति दर्शने रश्मीना तैजसत्वात्, तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदप्ययुक्तं, महाज्वालादौ प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरमयाद्मानकामात्रमेतदिति । 'से किं तमित्यादि ॥ *30-173 ॥ अथ कोऽयमर्थावग्रहः, अर्थावग्रहः पविधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियार्थावग्रजह इत्यादि सूत्रसिद्धं यावत् । / 'तस्स णं इमे' इत्यादि । * 31-174 ॥ तस्यावग्रहस्यामूनि, णं पूर्ववत् , अवग्रहसामान्यापेक्षयकार्थिकानि नानाघो-14 पाणि-नानाव्यञ्जनानि पञ्च नामधेयानि भवन्ति, घोषा उदात्तादयः कादीनि व्यञ्जनानि, नामैव नामधेयं, अवग्रहविशेषापेक्षया सातु कथंचिद् भिन्नार्थानि, त्रिविधश्चावग्रहः-सामान्यावग्रहो विशेषावग्रहः विशेषसामान्यार्थावग्रहश्चेति, तत्र भिनार्थता nidarzyate sexxxxkkkkk Page #185 -------------------------------------------------------------------------- ________________ नन्दी वृत्ती ॥ 65 ॥ 44ESCIENCCC से ऽतंजहा-ओगिण्हणते त्यादि, अवगृह्यतेऽनेनेति अवग्रहणं, करणे ल्युट्, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिद्रव्यादानप-8 ईहापाय|रिणाम इत्यर्थस्तद्भावः अवग्रहणता, धार्यतेऽनेनेति धारणं उप-सामीप्येन धारणं उपधारण व्यञ्जनावग्रहाद्धाया A(व्या)दिसमये- पर्याया: | प्ववसानान्तं प्रतिसमयमेव शब्दादिद्रव्यादानधारणपरिणाम इति भावना, तद्भाव उपधारणता, श्रूयतेऽनेनेति श्रवणं एकसामा-14 |यिकसामान्यार्थावग्रहावबोधपरिणाम इत्युक्तं भवति तद्भावः श्रवणता, अवलम्बत इत्यवलम्बनं, 'कृत्यल्युटो बहुल' मिति वचनात् । कर्मणि ल्युट्. तद्भावः अवलम्बनता -विशेषसामान्यार्थावग्रह इवि भावार्थः, तथा हि उत्तरोत्तरधर्मजिज्ञासायां सत्यां शब्दादिज्ञानमेवावलम्ब्यहादयः प्रवर्त्तन्ते-किमयं शांखः किं वा शाङ्ग इत्यतस्तदनन्तरमेवेहादिप्रवृत्तेर्विशेषसामान्यार्थावग्रहोऽवलम्बन मिति, | एवमुत्तरोत्तरधर्मजिज्ञासायां सत्यां विशेषसामान्यार्थावग्रहेषु मर्यादया धावता. मेधोच्यते, यावदधिगच्छति, यथा-शांखः स किं मन्द्रः किं वा तार इत्यादि, यत्र व्यञ्जनावग्रहो नास्ति तत्राद्यभेदद्वयाभाव इति । 'से तं उग्गहें' सोऽयमवग्रहः । .. 'से किं त' मित्यादि, सूत्रम् ॥ 32-175) ॥ निगदसिद्धं यावत् आभोगनता ईहा, अर्थावग्रहसमयसमनन्तरमेव सद्भुतार्थविशेषाभिमुखमालोचनमाभोगनमुच्यते तद्भाव आभोगनता, मृग्यतेऽनेन परिणामकरणेनेति मार्गणं, सद्भूतार्थविशेषामिमुखमेव । तदूर्ध्वमन्वयव्यतिरेकधर्मान्वेषणमिति हृदयं, तद्भावो मार्गणता, एवमन्विष्यतेऽनेनेति गवेषणं. तत ऊर्ध्वं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्माध्यासेनालोचनमिति गर्भः, तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिन्तनं चिन्ता, विमर्षणं विमर्षः-क्षयोपशमविशेषादेवोवं स्पष्टतरावबोधतः सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मालोचनं विमर्षः, नित्यानित्यादिद्रव्यभावालोचनमित्यन्ये । 'से तं ईहा'| RE-05-16448 Page #186 -------------------------------------------------------------------------- ________________ व नन्दी- ___'से किं त' मित्यादि ॥ (33-176) / सूत्रसिद्धं यावदावर्त्तनता, vaya'te अनेनेति वर्तन-क्षयोपशमकरणमेव ईहाभावनिवृत्त्य-18 धारणाहारिभद्रीय भिमुखस्यापायभावप्रतिपत्त्यभिमुखस्य चार्थविशेषावबोधविशेषस्या-मर्यादया वर्तनमावर्त्तनं तद्भावः आवर्त्तनता, ततः प्रतिपत्या(प्रती पयोया: वृत्ती IPpamA.) वर्त्तनं प्रत्यावर्चनं, अर्थविशेष एव विवक्षितापायप्रत्यासनतरबोधविशेषाणां मुहुर्मुहुर्वर्तनमित्यर्थः, तद्भावः प्रत्यावर्तनता, अपर अवग्रहा दिकाल: ॥ 66 ॥ अयः अपायः विशेषतः सङ्कलनेन निश्चयो निर्णयोऽवगम इत्यनर्थान्तरं, सर्वथेहाभावाभिवृत्तस्यावधारणावधारितमर्थमवगच्छतो'-18 पाय इति भावार्थः, ततस्तमेवावधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमेव बुध्यमानस्य बुद्धिः, विशिष्टं ज्ञानं विज्ञानं क्षयोपशमविशेषादवधारितार्थविषयमेव तीव्रतरधारणाकरणमित्यर्थः, 'से तं अवायो' सोऽयमपायः । 'से किं तमित्यादि । / (34-176 ) ॥ निगदसिद्धं यावद्धारणेत्यादि, अपायानन्तरमवगतार्थमविच्युत्या जघन्योत्कृष्टम-19 न्तर्मुहूर्त्तमात्रं कालं धारयतो धारणेति भण्यते, ततस्तमेवार्थ उपयोगाच्युतं जघन्येनान्तर्मुहर्तादुत्कृष्टतोऽसङ्खयेयकालात् परतः । स्मरतो धरणं धारणोच्यते, स्थापनं स्थापना, ततोऽपायावधारितमर्थ पूर्वापरालोचितं हृदि स्थापयतः स्थापना, मूत्घटस्थापनावत्, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोर्व्यत्ययेन स्वरूपमाचक्षते, प्रतिष्ठापनं प्रतिष्ठा अपायावधारितमेवार्थ हृदि प्रभेदेन ॥ 66 ॥ प्रतिष्ठापयतः प्रतिष्ठा भण्यते, जले उपलप्रक्षेपप्रतिष्ठावत्, कोष्ठक इति अविनष्टसूत्रार्थबीजधारणात् कोष्ठकवद् धारणा कोष्ठक इति । इहात्मनो ज्ञानस्वभावत्वाज्ज्ञानावरणीयादिकर्ममलपटलाच्छादितस्वभावत्वात् गुरुवदनसमुत्थशब्दाद्यनकविधकारणापाद्यमानक्ष। योपशमसामोदवबोधः, ज्ञेयस्य चानन्तधर्मात्मकत्वात कालक्षयोपशमविशेषतोऽवग्रहहापायावबोधविशेषो भावनीयः, काच SAHASRANA Page #187 -------------------------------------------------------------------------- ________________ // 67 // नन्दी- देकाधिकरणत्वाद्, अन्यथा परिच्छेदप्रवृत्तिलक्षणसकललोकप्रसिद्धसंव्यवहारोच्छेदप्रसङ्ग इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् ॥अब्-12 हारिभद्रीय का ग्रहादिकालप्रमाणं प्रतिपादयमाह प्रतिबोधकवृत्तो हा 'ओग्गहे.' इत्यादि॥(74|35-177)| अर्थावग्रहः एकसामायिका, आन्तमौहर्तिकी ईहा, आन्तौहूर्तिकोऽपायः, धारणा &आ दृष्टान्त: |संख्येयं वाऽसख्येयं वा कालं स्मृतिवासनारूपा, सङ्ख्थेयवर्षायुषां संख्येयमसंख्येयवर्षायुषामसंख्येयम् । 'एवं अट्ठावीसविधस्सेत्यादि, एवमुक्तेन प्रकारेण अष्टाविंशतिविधस्य, कथमष्टाविंशविधं , चतुर्विधो व्यञ्जनावग्रहः षड्विधोऽर्थावग्रहः षड्विधा ईहा पविधोऽपाय: षड्विधा धारणा, एवमष्टाविंशतिविधस्याभिनिबोधिकज्ञानस्य सम्बन्धी यो व्यञ्जनावग्रहः तस्य प्ररूपणं-प्रतिपादनं करिष्यामि, कथं 1, प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, 'सं किं ta'mityAdi ॥ (36-177) / प्रतिबोधयतीति प्रतिबोधकः स । एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कंचिदन्यतममनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं पतियोधएज्जत्ति प्रतिबोधयेत्, कथं 1. अमुकामुकेति, तत्र चोदकेत्यादि. इह ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नचोदनाच्चो। दकः, अविशिष्टक्षयोपशमभावतो वा अगृहीतशास्त्रगर्भार्थः पूर्वापरविरोधचोदनात् चोदकः, यथाऽवस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञा-131 पकः, श्रीतार्थापेक्षया विरुद्धं पुनरुक्तसूत्रं वा अर्थतोऽविरुद्ध अपुनरुक्तं प्रज्ञापयतीति प्रज्ञापकः, तत्र चोदकः प्रज्ञापकं एवमुक्तवानिति, भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, किमेकसमयप्रविष्टेत्यादि सुगमं यावत् एवं वदन्तं चोदकं प्रज्ञापक एवमुक्तवान्-नो एकसमयप्रविष्टेत्यादि प्रकटार्थ यावत् न सख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमय प्रतिषेधः स्फुटश-12 ब्दविज्ञानग्राह्यतामधिकृत्य वेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा सम्बन्धमात्रमधिकृत्य प्रथमसमयादारभ्य ग्रहणमा SAROSAMACHARAC-% // 67 // Page #188 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 68 ॥ गच्छन्त्येव, 'असंखेज्ज' इत्यादि, प्रतिसमयप्रवेशेनादित आरम्य असंख्येयसमयैः प्रविष्टैरसंख्येय समयप्रविष्टाः, न पुनर्विंशत्या - होभिः पथिकगृहप्रवेशबदपान्तरालागमनसमयापेक्षया संख्येयसमयप्रविष्टा इति, पुद्गलाः- शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति, अर्थावग्रहज्ञानहेतवो भवन्तीति भावः, इह च चरमसमयप्रविष्टा एव ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमकारिण इत्योघतो ग्रहणमुक्तमिति, असंख्येयमानं चात्र जघन्यमावलिकासंख्येयभागसमयतुल्यं, उत्कृष्टं तु संख्येयावलिकासमयतुल्यं, तच्च प्राणापानपृथक्त्वकालसमयमिति, उक्तंच - "वंजणवग्गहकालो आवलियाऽसंखभागमेत्तो उ । थोवो उक्कोसो पुण आणापाणूपुहुति ॥ 1 ॥ " 'से तं' इत्यादि निगमनम् । / सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणेति वाक्यशेषः ॥ 'से किं ta'mityAdi, अथ कोऽयं मल्लकदृष्टान्तो, 2 नाम तद्यथा नाम कश्चित् पुरुष आपाकशिरसः, आपाकः प्रतीतः तच्छिरसच मल्लकं शरावं गृहीत्वा, इदं रूक्षं भवति इत्यतोऽस्य ग्रहणमिति, तत्र मल्लके एकं उदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन इत्यर्थः, शेषं सुगमं यावत् जपणं तं मल्लकं रावेहित्ति आर्द्रतां नेष्यति, शेषं सुगमं यावत् एवमेवेत्यादि, अतिबहुत्वात् प्रतिसमयमनन्तैः पुद्गलैः-शब्द पुद्गलैः यदा तद् व्यंजनं पूरितं भवति तदा हुमिति करोति, तमर्थ गृह्णातीत्युक्तं भवति, अत्र व्यंजनशब्देन त्रयमभिगृह्यते - द्रव्यमिन्द्रियं सम्बन्धो वा यदा द्रव्यं व्यंजनमधिक्रियते तदा पूरितमिति प्रभृतीकृतं, स्वप्रमाणमानीतं, स्वविषयव्यक्तौ समर्थीकृतमित्यर्थः, यदा व्यंजनमिन्द्रियं तदा पूरितमित्याभृतं भृतं व्याप्तमित्यर्थः, यदा तु द्वयोरपि सम्बन्धोऽधिक्रियते तदा पूरितमित्यंगांगीभावमानीतमनुषक्तमित्यर्थः, एवं यदा पूरितं भवति तदानीं तमर्थ गृह्णाति, किंविशिष्टं ? - मामजात्यादिकल्पनारहितं तथा चाह- णो चेव णं जाणइ के वेस सद्दादित्ति, न पुनरेवं जानाति क एष शब्दादिरर्थ इति, एकसामयिकत्वादर्था मल्लकदृष्टान्तः 112 11 Page #189 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय मल्लकदृष्टान्तः वृत्ती AAAAAA वग्रहस्य, अत्रार्थावग्रहात् पूर्वः सर्वो व्यंजनावग्रह इति, ततो ईहं पविसतीत्यादि सुगमं यावत् संखेज्जं वा असंखेज्जं वा कालंति । अत्राह-सुप्तमंगीकृत्य युज्यते अयं न्यायः, जाग्रतस्तु शब्दश्रवणसमनन्तरमेव अवग्रहहाव्यतिरेकेणैवापायज्ञानमुत्पद्यते, तथोपलम्भात् , न चैतदनार्ष, यत आह सूत्रकारः-से जहाणामए' इत्यादि, अथवा यदुक्तं न पुनरेवं जानाति क एष शब्दादि, किं तर्हि ?, नामजात्यादिकल्पनारहितं गृहातीत्येतदयुक्तं, यत एवमागमः 'से' इत्यादि, अथवा सुप्तप्रतिबोधकमल्लकदृष्टान्ताभ्यां व्यंजनार्थावग्रहयोः सामान्येन स्वरूपमभिधाय अधुना मल्लकदृष्टान्तेनैव प्रतिपादयन्नाह-'से जहा' इत्यादि, तद्यथा नाम कश्चित् ला पुरुषः अव्यक्तं शब्द शृणुयात् , अव्यक्तमित्यनिर्देश्यस्वरूपं नामादिकल्पनारहितमित्यनेनावग्रहमाह, तस्य च श्रोत्रेन्द्रियसम्ब न्धिनो व्यंजनावग्रहपूर्वकत्वात् व्यंजनावग्रहं च, आह-न छत्रैवं क्रम उपलभ्यते, किंत्वक्षेपेण शब्दापायज्ञानमेव वेद्यते, सूत्रेऽव्यक्तमिति शब्दविशेषणं कृतमतोऽव्यक्तं सन्दिग्धं पुरुषादिशब्दभेदेन शब्दं शृणुयादिति न्याय्यं, तथा चोत्तरसूत्रमप्येतदेवाह-'तेणं सद्देत्ति उग्गहिते तेन-श्रोत्रा शब्द इत्यवगृहीतं 'णो चेवणं जाणति के वेस सद्दादि' न पुनरेवं जानाति-क एष पुरुषादि समुत्थानामन्यतमः शब्द इति, आदिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, 'ततो ईह पविसती' त्याद्यपि संबद्धमिति, 5. नैतदेवम् , उत्पलपत्रशतव्यतिभेददृष्टान्तेन कालभेदस्य दुर्लक्षत्वाद् अक्षेपेण शब्दापायज्ञानानुपपत्तेः, यच्च तेन शब्द इत्यवगृहीत। मित्युक्तम् अत्र शन्द इति भणति वक्ता-सूत्रकार, इतिकरणनिर्देशात् , शब्दमात्र वा शषविशेषविमुखं, न तु शब्दबुध्ध्या, तस्यैवापायप्रसंगाद् , अवग्रहादिश्रुतव्यतिरेकेण च मतिज्ञानानुत्पत्तेः, तथा चाह-'णो चेव ण' मित्यादि, न पुनरेवं जानाति क एष शब्दादिरर्थः, सामान्यमात्रप्रतिभासनाद् , आह च भाष्यकारः-"अव्वत्तमणिद्देस सरूवणामादिकप्पणारहितं । जदि एवं जं तेणं । 'शब्दं शृणात्विक्षेपेण शमाह, तस्य च R-555 ॥ 69 ॥ Page #190 -------------------------------------------------------------------------- ________________ अवग्रहादिः क्रमः मचेर्विषयः नन्दी गहियं सद्देत्ति तं कह न्नु॥1॥ सद्देत्ति भणति वत्ता तम्मत्तं वाण सद्दमुत्ती(बुद्धी)e । जदि होज्ज सद्दबुद्धी तोऽवाओ चेव सो होजा हारमाबाई ॥ 2 ॥ जति सद्दबुद्धिमत्तयमवग्गहे तबिसेसणमवाओ । णणु सद्दो णासद्दो ण य रूवादी विसेसोऽयं ॥ 3 ॥ थोवम्मि य णावायो वृत्तौ तब्भेयाविक्खणं अवाओत्ति । तब्भेयाविक्खाए णणु थोवमिणपि न्नावाओ॥4॥" इत्यादि, अन्ये त्वाचार्या इदं सूत्रं vishesssaa॥70॥ | मान्यार्थावग्रहविषयं व्याचक्षते, अव्यक्तं-अनिर्धारितविशेषस्वरूपं अशब्दव्यवच्छेदेन शब्दं शृणुयात् , तेन शब्द इति शब्दमात्र मवगृहीतं, न पुनरेवं जानाति क एष शब्दः,1, शांखशाआदीनामन्यतमः, आदिशब्दाद्रसादिपरिग्रहः, तत्रापीयमेव वाति, युक्तियुक्ता चेयं व्याख्येति, तत ईहां प्रविशति-सदर्थपर्यालोचनां करोति, इह च दुरवबोधत्वाद्वस्तुन अपटुत्वाच्च मतिज्ञानावरणक्षयोपशमस्यासंजातापाय एवेहोपयोगाच्युतः पुनरप्यन्यमन्तर्मुहूर्तमीहते, एवमीहोपयोगाविच्छेदत एव प्रभूतानप्यन्तर्मुहूर्तानीहत इति सम्भवः, ततो जानातीत्यादि, वस्तुतः गतार्थ यावत् स्पर्शनन्द्रियवक्तव्यता, उक्तं च भाष्यकारण-"सेसेसुवि रूवादिसु विसए। सुवि होइ रूवलक्खाइं । पायं पच्चासन्नत्तणेणमीहादिवत्थूणि ॥ 1 ॥ थाणुपुरिसादिकुठ्ठप्पलादिसंभिन्नकरिल्लमसादी । सप्पोप्पलणालादियसमाणरूवादिविसयाई । / 2 ॥ एवं चिय सुमिणादिसु मणसो सद्दादिएसु विसएसु । होतिदियवावाराभावेऽवि अवग्गहादीया ॥ 3 ॥ " इत्यादि, 'से जहा णामए' इत्यादि, इह प्रतिबोधप्रथमसमयेऽव्यक्तम्-अनिद्धारितस्वरूपं स्वप्नं प्रतिसंवेदयेत् , तस्य तदार्थावग्रहः, तूत ऊर्ध्वमीहादय इति, अन्ये तु मनसोऽप्यर्थावग्रहात् पूर्व व्यंजनावग्रहं मनोद्रव्यव्यंजनग्रहणलक्षणं । व्याचक्षते, तत् पुनरयुक्तं, अनात्वाद् । व्यंजनावग्रहस्य श्रोत्रादिभेदेन चतुर्विधत्वात्, शेष प्रकटार्थ यावत् सेतं मल्लगदिट्टतेणं । 'इह च सुखप्रतिपत्त्यर्थ स्वप्नमधिकृत्य नोइन्द्रियार्थावग्रहादयः प्रतिपादिताः, अन्यथाऽन्यत्रापीन्द्रियव्यापाराभावे सति मनसा RSACRASHASKAR -8445155554 // 7 // Page #191 -------------------------------------------------------------------------- ________________ H नन्दीहारिभद्रीय अवग्रहादयो भेदाः वृत्ती । ॥ 71 ॥ ARSAUGAT SCE पर्यालोचयतो अवगन्तव्या इति । अत्राह-किमुक्तलक्षणमवग्रहादिक्रम विहाय क्वचिदपि मतिज्ञानं नोत्पद्यते येनैवं क्रम इति, अत्रोच्यते, नोत्पद्यते, तथाहि-नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यते इत्यलं प्रसंगेन ॥ सर्वमेवेदं द्रव्यादिभिर्निरूपयन्नाह 'तं समासतो' इत्यादि|(37-184)॥ द्रव्यत आभिनिबोधिकज्ञानी आदेशन, आदेश:-प्रकारः, स च सामान्यतो विशेष। तश्च, तत्र द्रव्यजातिसामान्यादेशेन, द्रव्याणि-धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश । इत्यादि, न पश्यति सर्वात्मना धर्मास्तिकायादीन् , शब्दादीस्तु योग्यदेशावस्थितान् पश्यत्यपि, श्रुतादेशतो वा जानाति, एवं । | क्षेत्रादिष्वपि भावनीय, नवरं तान्न पश्यत्येव, तथा चोक्तं भाष्यकारेण-"आदेसोत्ति पगारो ओहादेसेण सव्वदव्वाई । धम्मत्थि। काइयाइं जाणइ न उ सव्वभावेण ॥ 1 ॥ खेत्तं लोगालोग कालं सव्वद्धमहव तिविधोऽवि । पंचोदइयादीए भावे ज नेयमेवतियं । ॥ 2 ॥ आदेसोत्ति व सुत्तं सुतोवलद्धेसु तस्स मतिणाणं । पसरह तब्भावणभाविणोवि सुत्ताणुसारेण ॥ 3 ॥ " साम्प्रतं संग्रहगाथा उच्यते, तत्र उग्गह0 गाहा ॥ (*75-184) ॥ अवग्रहः प्राग्निरूपितशब्दार्थः, तथा ईहापायश्च, चशब्दः पृथगवग्रहादिस्वरूप|स्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीत्युक्तं भवति, समुच्चयार्थो वा, यदा समुच्चयार्थस्तदा व्यवहितो द्रष्टव्यः, धारणा च, एवकारः क्रमपरिदर्शनार्थः, एवमनेनैव क्रमेण भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भियन्त इति भेदा-विकल्पाः ASSIRSAHASRCARRIES // 71 // SS Page #192 -------------------------------------------------------------------------- ________________ नन्दी वृत्ती । अंशा इत्यनान्तरं त एव वस्तूनि भेदवस्तुनि, कथं ?, यतो नानवगृहीतमीयते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति, माअवग्रहाहारिभद्रीय दयो भेदाः । अथवा काका नीयते, एवं भवंति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि ?, समासेन संक्षेपण, विशिष्टावग्रहादिस्वरूपापेक्षया, ंन तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्यति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं ॥ 72 ॥ प्रतिपिपादयिषयाऽह अत्थाणं गाहा ॥ (*76-184 ) ॥ तत्रार्यन्त इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत् , ते च रूपादयः, / तेषामर्थानां प्रथमदर्शनानन्तरं च ग्रहण अवग्रहं, त्रुवत इति योगः, आह-वस्तुनः सामान्यविशेषात्मकतया विशिष्टत्वात् किमिति & प्रथमं दर्शनं ततो ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात , दर्शनस्य चाल्पावरणत्वादिति, 'तथे' त्यानन्तर्ये, विचारणं पयोंलोचनं, अर्थानामिति वर्तते, ईहनमीहा तां, ब्रुवत इति सम्बन्धः, विविधोऽवसायो व्यवसायः-निर्णयस्तं व्यवसायं च, अर्थानामिति वर्तते, अपायं ब्रुवत इति संसर्गो, धृतिर्धरणं, अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनः अविच्युतिस्मृतिवासनारूपं, तद्धरणं पुन। धारणां, ब्रुवत इत्यनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवते, अन्ये त्वेवं पठन्ति 'अत्थाणं उग्गहणम्मि उग्गहों इत्यादि, अत्राप्यर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेष इत्येवं ब्रुवते, एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति गाथार्थ्ः॥ | इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह. उग्गहो0 गाहा ॥ *77-184) / इहाभिहितलक्षणोऽर्थावग्रहो यो जघन्यो-नैश्चयिकः स खल्वेकं समयं, भवतीति सम्बन्धः, BHASHASANSAR Page #193 -------------------------------------------------------------------------- ________________ ःइव्यवहारिकार्थावग्रहव्यञ्जनावग्रही भत्ताइ भण्णइ चउत्थी । जह हत्या मधीयते, तस्यार्द्ध मुर दीनां नन्दी- तत्र कालः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणाज्जीर्णपदृशाटिकापाटनदृष्टान्ता- अवग्रहाहारिभद्रीय चावसेय इति, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथगन्तर्मुहूर्त्तकालं भवत इति ज्ञातव्यौ, ईहा चापायश्चैहापायो, वृत्तो ट्रा प्राकृतशैल्या बहुवचनं, उक्तं च-"बहुवयणेण दुवयणं छढिविभत्तीइ भण्णइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं हाकालमानं ॥ 73 ॥ | ॥ 1 // " तावीहापायौ मुहूतार्द्ध ज्ञातव्यौ भवतः, तत्र मुहूर्त्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्द्ध मुहूर्ताद्ध, तुशन्दो विशेषणार्थः, किं विशिनष्टि ?, व्यवहारापेक्षयैतन्मुहूर्ता मुक्तं, तत्त्वतस्त्वन्तर्मुहर्तमवसेयमिति, अन्ये त्वेवं paThanti"muhuttamaMtaM तु" मुहूर्तान्तस्तु, द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहापायो । महूर्तान्तः, भिन्न मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः, कलनं कालः कालं, न विद्यते संख्यायन्ते इयन्तः पक्षमासत्वयनसंवत्सरादय इत्येवंभूता संख्या यस्यासावसंख्येयः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यःइयन्तः पक्षमासर्वयनादय इत्येवं, संख्येय प्रमित इत्यर्थः, तं संख्यं, चशब्दादन्तर्मुहूर्त च, धारणाभिहितलक्षणा भवति ज्ञातव्या, | अयमत्र भावार्थः-अपायोत्तरकालमविच्युतिरूपान्तर्मुहूतं भवत्येव, स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणायाः बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयकालं असंखयेयवर्षायुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थ्ः॥ इत्थमवग्रहादीनां स्वरूपमाभिधायेदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपिपादयिपुराह पुढे सुणेहगाहा ॥ (*78-184 ) ॥ तत्र स्पृष्टमित्यालिङ्गितं, तनौ रेणुबत् , शृणोति-गृह्णाति, किं?, शब्द-शब्दद्रव्यसंघातं, दाकुतः ?, तस्य सूक्ष्मत्वाद्भावुकत्वात् प्रचुरद्रव्याकुलत्वाच्छोडेन्द्रियस्यान्येन्द्रियग्रहणात प्रायः पटुतरत्वात् 1, रूप्यत इति रूपं तद्रूपं Page #194 -------------------------------------------------------------------------- ________________ ? -HARA नन्दी- | पुनः पश्यति--गृह्णाति, अस्पृष्टम् अनालिगितमसंबद्धमित्यर्थः, पुनःशब्दो विशेषणार्थः, तुशब्दस्त्वेवकारार्थः, ततश्चायमर्थः-अस्पृष्टमेव प्राप्याप्राहारभद्रीय । पश्यति, पुनःशब्दादस्पृष्टमपि योग्यदेशावस्थितं, नायोग्यदेशावस्थितमधोलोकादि, कुतः, अप्राप्तकारित्वात् परिमितदेशस्थविषय प्यकारिता वृत्तो ग्राहित्वाच्चक्षुष इति 2, घायत इति गन्धस्तं 3, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं, चशब्दौ पूरणसमुच्चयायौ~, 'ब्द्ध्॥74।||| | स्पृष्टमिति' बद्धम्-आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासो 'पद्धपुढे' ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टबद्धमिति विज्ञयं, आलिंगितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः, गन्धादिः, स्तोकद्रव्यत्वादभावुकत्वाद् । प्राणादीनां चापटुत्वाद्विनिश्चिनोतीत्येव व्यागृणीयादिति गाथार्थः । इह स्पृष्टं शृणोति शब्दमित्युक्तं, तत्र किं शब्दप्रयोगोत्सृशान्येव केवलानि शब्दद्रव्याणि गृहात्युतान्यानि तद्भावितानि आहोस्वित मिश्राणीति चोदकाभिप्रायमाशंक्य न तावत् केवलानि, तेषां वासकत्वात्तयोग्यद्रव्याकुलत्वाच लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृहातीति, अमुमर्थमभिधित्सुराह भासागाहा ॥ 79-184) / भाष्यत इति भापा, वकत्रा शब्दतयोत्सज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषा-1 समश्रेणयः, समग्रहणं विश्रेणीव्यवच्छेदार्थ, इह श्रेणयः क्षेत्रप्रदेशश्रेणयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यामुत्सृष्टा सति भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतो- भाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यन स्पा-4॥74॥ थोन्तरं, एतदुक्तं भवति- भाषासमश्रेणिव्यवस्थित इति, शब्द्यतेऽनेनेति शब्द: भाप त्वेन परिणतः पुद्गलराशिः तं शब्द, ये पुरुषा-12 श्वादिसम्बन्धिनं शृणोति-गृहाति उपलभत इति पर्यायाः, यत्तदोर्नित्यसम्बन्धात्तं मिश्रं शृणोति, एतदुक्तं भवति- उत्सृष्टद्रव्य भावितापान्तरालस्थशब्दद्रव्यामिश्रमिति, विश्रोणि पुनरित इति वर्तते, ततश्चायमर्थो भवति- विश्रेणिव्यवस्थितः पुनः श्राता शब्द Page #195 -------------------------------------------------------------------------- ________________ नन्दी शृणोति नियमेन पराघाते सति, यानि शब्दद्रव्याण्युत्सृष्टद्रव्याभिघाते वासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः, कुतः, हारिभद्रीय भाषाश्रुतिः वृत्ती । तेषां अनुश्रेणिगमनात प्रतिघाताभावाच्च, अथवा विश्रेणिस्थित एव विणिरभिधीयते, पदेऽपि pdaavyvpryogdrshnaadviimsenH| मसनमतिपर्यासेनः सत्यभामा भामेति यथेति गाथार्थः ॥ साम्प्रतं विनेयगणसुखप्रतिपत्तये मतिज्ञानपर्यायशब्दानभिधित्सुराह याश्च ॥ 75 ॥ ईहामाहा (80-184 ॥ ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः, अपोहनमपोहो, निश्चय इत्यर्थः, विमर्षण विमर्षः, ईहा पायमध्यवर्ती प्रत्ययः, तथाऽन्वयधर्मान्वेषणा मार्गणा, चः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेपणा, तथा संज्ञानं संज्ञा। व्यंजनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मतिः-कथंचिदर्थपरिच्छित्तादवपि सूक्ष्मधर्मालोचनरूपा बुद्धिरित्यर्थः, तथा प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा संविदिति भावना, सर्वमिदमाभिनियोधिक मतिज्ञानमित्यर्थः, एवं किंचि dAr3हेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एते । पर्यायशब्दा इति गाथार्थ्ः॥ 'seta'mityAdi, तदेतदाभिनिबोधिकज्ञानमिति । / साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासयाह 'sekiMta'mityAdi / / 38-180) // अथ किं तत् श्रुतज्ञानं , श्रुतज्ञानमुपाधिभेदाच्चतुर्दशविध प्रज्ञप्त, तद्यथा- अक्षरश्रुतं 1 अनक्षरश्रुतं 2 संज्ञिश्रुतं 3 असंज्ञिश्रुतं 4 सम्यश्चतं 5 मिथ्याश्रुतं 6 सादि 7 अनादि 8 सपर्यवासितं 9 अपर्यवसितं 10 गमिक ॥ 7 ॥ 11 अगमिकं 12 अंगप्रविष्टं 13 अनंगप्रविष्टं 14, एतेषां च भेदानां स्वरूपं यथावसरं वक्ष्यामः । अक्षरश्रुतानक्षरश्रुतभेदद्वयान्त आइक REASRA-KRITRAKAR Page #196 -------------------------------------------------------------------------- ________________ 1 वृत्ती नन्दी- वेपि शेषभेदानामुपन्यासोऽज्ञातज्ञापनार्थः, न च भेदद्वयादेवाव्युत्पन्नमतीनां शेषभेदावगम इति प्रतीतमेतद् , अलं विस्तरेण ॥ श्रुतभेदाः हारिभद्राय साम्प्रतमुपन्यस्तश्रुतभेदानां स्वरूपमनवगच्छन्नाचं भेदमधिकृत्य प्रश्नसूत्रमाह 18 अक्षरश्रुतं 'से किं त' मित्यादि ॥ (39-187) / / अथ किं तदक्षरश्रुतं, 'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, जीवस्वा । ॥ 76 ॥ भाव्यादनुपयोगेऽपि तत्त्वतो न प्रच्यवत इत्यर्थः, इत्थंभूतभावाक्षरकार्यकारणत्वादकाराद्यप्यक्षरमुच्यते, तत्राक्षरात्मकं श्रुतमक्षरश्रुतं 4 द्रव्याक्षराण्यधिकृत्य, अथवाऽक्षरं च तत् श्रुतं चाक्षरश्रुतं, भावाक्षरमधिकृत्य, इदमक्षरश्रुतं त्रिविधं प्रज्ञप्तं, अक्षरस्यैव त्रिभेदत्वात, त्रिभेदतामेच दर्शयन्नाह- संज्ञाक्षरं 1 व्यंजनाक्षरं 2 लब्ध्यक्षरं 3, 'से किं तमित्यादि अथ किं तत् संज्ञाक्षरं ?, संज्ञान संज्ञा, P संज्ञायते वा अनयेति संज्ञा, तन्निबन्धनमक्षरं संज्ञाक्षरं, इदं च अक्षरस्य अकारादेः संस्थानस्याकृतिः संस्थानाकारो, यतस्तनिवन्ध। नैवैतेष्वकारादिसंज्ञा प्रवर्त्तते इति, एतच्च ब्राहम्यादिलिपीविधानादनेकविधं, 'सेतं सन्नक्खरं तदेतत् संज्ञाक्षरं ॥ ____ 'से किं त' भित्यादि, अथ किं तद् व्यञ्जनाक्षरं ?, व्यज्यतेऽनेनार्थः प्रदीपेनेत्र घट इति व्यञ्जनं तच्च तदक्षरं च व्यञ्जना क्षरं, तच्चेह सर्वमेव भाष्यमाणमकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा चाह सूत्रकार:-अक्षरस्याकारादेः व्यञ्जना18| भिलापः शब्दोच्चारणं, 'से त' मित्यादि, तदेतद्वन्यजनाक्षरम् ॥ ___'से किंत' मित्यादि, अथ किं तल्लब्ध्यक्षर?, लब्धिः-क्षयोपशमः उपयोग इत्यर्थः, 'अक्खरलद्धीयस्स' इत्यादि, इहाक्षरे ला॥76 ॥ पलान्धर्यस्य सोऽक्षरलाब्धकस्तस्य, इन्द्रियमनौभयविज्ञानसमुत्थघटाद्यक्षरलब्धिसमन्वितस्येत्यर्थः, अनेन विकलेन्द्रियादिव्यवच्छेद Page #197 -------------------------------------------------------------------------- ________________ लब्ध्य क्षरं नन्दीहारिभद्रीय अनक्षरश्रुतं वृत्ती ॥ 77 ॥ माह, लब्ध्यक्षरं समुत्पद्यते, कुतश्चिच्छब्दादेनिमित्तात् सञ्जाततदावरणकर्मक्षयोपशमस्य लब्ध्यक्षरं समुत्पद्यते-अक्षरोपलम्भः सञ्जायते, एतदुक्तं भवति--शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि शाङ्क इत्याद्यक्षरानुषक्तं विज्ञानमुत्पद्यते, तच्चानेकप्रकारं, तद्यथा-श्रोत्रेन्द्रियलब्ध्यक्षरमित्यादि, इह श्रोत्रेन्द्रियेण शब्दश्रवणे सति शाङ्खोऽयमित्याद्यक्षरद्वयलाभः श्रोत्रेन्द्रियनिमित्तत्त्वाच्छोडेन्द्रियलब्ध्यक्षरामिति, एवं शेषेष्वपि भावनीयं, 'से त' मित्यादि, तदेतल्लब्ध्यक्षर, 'से त' मित्यादि, तदेतदक्षरात्मकं अक्षरं च तदिति वा श्रुतं चाक्षरश्रुतं, तत्र संज्ञाव्यञ्जनाक्षरे द्रव्यश्रुतं, लब्ध्यक्षरं पुनर्भावश्रुतं, लब्धेर्विज्ञानरूपत्वात् ॥ " से किं त' मित्यादि, अथ किं तदनक्षरश्रुतम् ?, 2 अनक्षरः शब्दः कारणं कार्यमनक्षरश्रुतं अनेकविधम्--अनेकप्रकार । प्रज्ञप्तम् , तद्यथा___ऊससियंगाहा ॥ (*81-187) ॥ उच्छ्वसनमुच्छ्वसितं, भाव निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं, निष्ठीवन निष्ठ्यूतं, कासनं कासित, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयाथे एव, अस्य व्यवहितः सम्बन्धः, कथा, संटित |चानक्षरं श्रुतमिति वक्ष्यामः,निःसङ्घनं निःसद्धिति, अनुस्वारवदनुस्वारं, अक्षरमपि यदनुस्वारवदुच्चार्यते, 'anakSara'mityetaducchva| सिताद्यनक्षरश्रुतमिति, सेण्टनं सेटितं तत् सेंटितं चानक्षरश्रुतमिति, इदं चोच्छ्वसितादि द्रव्यश्रुतमात्रं ध्वनिमात्रत्वात् , अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् , आह-यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, येनोच्छ्वसितायेवोच्यते इति, अत्रोच्यते, रूढ्या, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्योच्छ्वसितायेव श्रुतमुच्यते। न चेष्टा, तदभावादिति, अनुस्वारादयस्त्वर्थगमकत्वादेव श्रुतमिति, 'से त' मित्यादि, तदेतदनक्षरश्रुतम् । SHRSHISHASHA इच्छया भुतं, चशब्द अक्षरमपि यदनुस्वायतमात्रं ॥ 77 ॥ Page #198 -------------------------------------------------------------------------- ________________ नन्दी हाआरभद्रीय वृत्ती ॥ 78 ॥ CACAAAAAAAAAA 'से किं तमित्यादि, ॥ (40-189) ॥ अथ किं तत् संज्ञिश्रुतं?, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी तस्य श्रुतं 2 त्रिविधं । संज्ञिश्रुतं । प्रज्ञप्त, संज्ञिन एव त्रिभेदत्वात् , त्रिभेदतामेव दर्शयन्नाह-तद्यथा-कालिक्युपदेशेन हेतूपदेशेन दृष्टिवादोपदेशेन. 'से kiMta'mityAdi, अथ कोऽयं कालिक्युपदेशन, इहादिपदलोपाद्दीर्घकालिकी कालिक्युच्यते, संज्ञेति प्रकरणाद्गम्यते, उपदेशनमुपदेशः, कथनमित्यर्थः, दीर्घकालिक्याः सम्बन्धी दीर्घकालिक्या वा मतेनोपदेशो दीर्घकालिक्युपदेशस्तेन यस्य प्राणिनः अस्ति-विद्यते ईहा-शब्दाद्यवग्रहणोत्तरकालमन्वयव्यतिरेकधर्मालोचनचेष्टेत्यर्थः, तथा अपोहो-व्यतिरेकधर्मपरित्यागेनान्वयधर्माध्यासेनावधारणात्मकः प्रत्यय इति भावना,यथा शब्द इति,तथा मार्गणा विशेषधर्मान्वेषणारूपा संविदित्यर्थः,यथा शब्दः सन् किं शाङ्खः किंवा शाङ्ग इति,तथा गवेषणा व्यतिरेकधर्मस्वरूपालोचना,यथा खरादय एवंभूता इति,तथा चिन्ता अन्वयधर्मपरिज्ञानाभिमुखा चेष्टा, यथा मधुरत्वादयस्त्वेवंभूता । इति,तथा विमर्षः त्याज्यधर्मपरित्यागेनोपादेयधर्मग्रहणाभिमुख्य,यथान शाङ्गः,प्रायोऽयं मधुरत्वादियोगाच्छाङ्ख इति, सेणं सन्नीति । labbhati'tti स प्राणी णमिति वाक्यालङ्कारे संज्ञीति लभ्यते, मनःपर्याप्त्या पर्याप्तोऽवग्रहादिमतिज्ञानसम्पत्समन्वित इत्यर्थः, अथवा यस्यास्ति ईहा-किमेतदिति चेष्टा इदमित्यवगमोऽपोहः अवगतार्थाभिलाषे तत्प्रार्थना मार्गणा तदप्राप्तौ च निपुणोपाय : तोऽन्वेषणं गवेषणा प्रयुक्तप्रतिहतोपायस्योपायान्तरचिन्तनं चिन्ता तद्विषय एवोपायालोचनात्मकः प्रत्ययो विमर्षः स संज्ञीति ॥ 78 ॥ लभ्यते,अयं च गर्भव्युत्क्रान्तिकः पुरुषादिरौपपातिकश्च देवादिरेव मनःपर्याप्तिप्रयुक्तो विज्ञेयः, यथोक्तविशेषणकलापसमन्वितत्वात् , न पुनरन्यस्तद्विशेषणविकल इति, आह च-'जस्से' त्यादि,यस्य नास्ति ईहाऽपोहो मार्गणा गवेषणा चिन्ता विमर्षः सोऽसंझीति लभ्यते, अयं च सम्मूच्छिमपंचेन्द्रियविकलेन्द्रियादिज्ञेयः, अल्पमनोलब्धित्वादभावाच्च, 'seta'mityAdi,सोऽयं कालिक्युपदेशेन । SEHSAE3 Page #199 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय "वृत्तौ ॥ 79 ॥ 'से किं तमित्यादि, अथ कोऽयं हेतूपदेशेन ?, हेतुः कारणं स एव उपदेशः हेतोरुपदेशः हेतूपदेशस्तेन, कारणोपदेशेनेत्यर्थः, यस्य प्राणिनोऽस्ति विद्यतेऽभिसन्धारणम्-- अव्यक्तेन विज्ञानेनालोचनं तत्पूर्विका तत्कारणिका करणशक्तिः क्रियाशक्तिः, करणं-क्रिया शक्ति:- सामर्थ्य, अव्यक्तविज्ञानालोचननिबन्धनचेष्टा सामर्थ्यमिति भावना, स प्राणी णमिति वाक्यालंकारे संज्ञीति लभ्यते, अयं च द्वीन्द्रियादिः सम्मूच्छिमपंचेन्द्रियावसानो विज्ञेयः तथाहि कृम्यादयो ऽपीष्टेष्वाहारादिषु प्रवर्त्तन्ते अनिष्टेभ्यश्च निवर्त्तन्ते स्वदेहपरिपालनार्थ, प्रायो वर्त्तमान एव, न चासंचिन्त्येष्टानिष्टविषयः प्रवृत्तिनिवृत्तिसम्भव इति संज्ञी, उक्तलक्षणविकलस्त्वसंज्ञी, तथा चाह -'यस्ये' त्यादि, यस्य नास्ति अभिसन्धारणपूर्विका करणशक्तिः सोऽसंज्ञीति लभ्यते, अयं चैकेन्द्रियपृथिव्यादिरवसेयो, मनोलब्धिरहितत्वाद, आह-यदि स्वल्पसंज्ञायोगाद्विकलेन्द्रियादयः संज्ञिन इष्यन्ते पृथिव्यादयः किं नेष्यन्ते ? यतस्तेषामपि दशविधाः संज्ञा विद्यन्त एव, तथा चोक्तं परमगुरुभिः- "कति णं भंते! एगिंदियाणं सन्नाओ पनत्ताओ?, गोयमा दस, तंजहा- आहारसंना भयसन्ना मेहुण0 परिग्गहसन्ना कोह0माण 0 माया 0 लोभ0 ओहसन्ना लोगसन्ना य" त्ति उपयोगमात्रमोघ संज्ञा लोकसंज्ञा स्वच्छ|न्दविकाल्पिता विश्वगमा लौकिकैराचरिता, तद्यथा - अनपत्यस्य न सन्ति लोका इत्यादि, अन्ये तु व्याचक्षते - ओघसंज्ञा दर्शनोपयोगो लोकसंज्ञा ज्ञानोपयोग इति, अत्रोच्यते, इहौघसंज्ञा स्तोकत्वाद् आहारा दिसंज्ञाश्चानिष्टत्वान्नाधिक्रियते, यथा न कार्षापणमात्रेण धनवानभिधीयते, मूर्त्तिमात्रेण वा रूपवानिति, किन्तु यथा प्रभूतरत्नादिसमन्वितो धनवान् प्रशस्तमूर्त्तियुक्तश्च रूपवानभिधीयते, एवं महती शोभना च संज्ञा यस्यास्त्यसौ संज्ञीति, विशिष्टतरा च विकलेन्द्रियसंज्ञेत्यलं विस्तरेण, 'सेत' मित्यादि, सोऽयं हेतूपदेशन । 'से किं त' मित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन ?, दृष्टिः-दर्शनं वदनं वादः दृष्टीनां वादः दृष्टिवादः तदुपदेशेन तन्मतापेक्षया संज्ञिश्रुतं ॥ 79 ॥ Page #200 -------------------------------------------------------------------------- ________________ संज्ञिश्रुतं नन्दीहारिभद्रीय वृत्ती ॥ 8 ॥ | संज्ञिश्रुतस्य क्षयोपशमेन संज्ञीति लभ्यते, अयमत्र भावार्थः-संज्ञानं संज्ञा तद्योगात् संज्ञी तस्य श्रुतं संज्ञिश्रुतं, इदं सम्यक् श्रुतमेव, अन्यथा संज्ञानाभावात् ,न हि मिथ्यादृष्टः संज्ञानमस्ति, हिताहितप्रवृत्तिनिवृत्त्यभावाद् , रागादिप्रवृत्तेः, उक्तं च-"तज्ज्ञानमेव न भवति । यस्मिन्नुदिते विभाति राग्ग्न्न्ः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ 1 ॥ " सम्यग्दृष्टिस्तु तन्निग्रहपरत्वाद्वीतराग सम एव, उक्तंच- "कलुसफलेण ण जुज्जइ किं चित्तं तत्थ जं विगतराओ । संतवि जो कसाए णिगिण्हती सोवि तत्तुल्लो ॥ 1 ॥ " |त्तीत्यादि, अलं प्रसंगेन, तदित्थंभूतस्य संज्ञिश्रुतस्य क्षयोपशमेन सता संज्ञीति लभ्यते, अयं च सम्यग्दृष्टिरेव क्षायोपशमिकज्ञानयुक्तो रागादिनिग्रहपरः, तदन्यस्त्वेसंज्ञी, यत आह ग्रन्थकारः--असंज्ञिश्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'seta'mityAdi, सोऽयं । दृष्टिवादोपदेशेन, एवं संज्ञिनस्त्रिभेदभिन्नत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमेवेति । अत्राह-कालिक्युपदेशेनेत्यादि क्रमाकिमर्थी, उच्यते, इह प्रायः सूत्रे यत्र क्वचित् संज्ञिग्रहणं तत्र दीर्घकालिक्युपदेशेन समनस्कसंज्ञिपरिग्रह इति प्रथमं तदुपन्यासः, अप्रधानत्वाच्चेतरयोः अन्ते च प्रधानाभिधानमिति न्याय्यं, 'seta'mityAdi, तदेतत् संज्ञिश्रुतं, असंज्ञिश्रुतं तु प्रतिपक्षाभिधानादेव प्रतिपादितं, तदेतदसंज्ञिश्रुतम् । / | 'से किंत' मित्यादि ॥ (41- 191 ॥ अथ किं तत् सम्यक्श्रुतं?,2 यदिदं प्रणीतमिति सम्बन्धः, तत्राशोकायष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः, तथा चोक्तं-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं c। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ 1 ॥ तैरर्हद्भिः, तत्र शुद्धद्रव्यास्तिकनयमतानुसारिभिःअनादिशुद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते,यथोतम्-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतः । ऐश्वयं चैव धर्मश्च, सहसिद्धं च्तुस्स्त्त्य्॥1॥" इत्यादि, बहवश्व कैश्चिदिष्यन्ते, तेपि Page #201 -------------------------------------------------------------------------- ________________ नन्दी सम्यक्श्रुतं वृत्ती च स्थापनादिद्वारेण पूर्जाऽहत्वादहन्तो भवन्त्येव, अतो- भगवद्भिः, भगः खलु समग्रैश्वर्यादिलक्षणः, यथोक्तं-"ऐश्वर्यस्य समग्रस्य, हारिभद्रीय । रूपस्य यशसः shriyH। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगना ॥ 1 ॥ " भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, न चानादि- शुद्धानां समग्र रूपमुपपद्यते,अशरीरित्वात्,शरीरस्य चरागादिकार्यत्वात् तेषां च तदभावादिति, स्वेच्छानिर्माणतः smgrshriirsmbhvaa||81|| तुल्यतामेवाशंक्याह-उत्पन्नज्ञानदर्शनधरैः, न च तेऽनादिशुद्धाः उत्पन्नज्ञानदर्शनधराऽज्ञानमप्रतिघ यस्ये' त्यादिवचनविरोधात् ,एवं शुद्धद्रव्यास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थोऽयं ग्रन्थः, अधुना पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थमाह-'त्रैलोक्यनिरीक्षितमहितपूजितैः' निरीक्षिताश्च महिताश्च पूजिताश्चेति समासः, त्रैलोक्येन निरीक्षितमहितपूजिता इति विग्रहः,विशेषणसाफल्यं पुनरित्थमवसेयं त्रैलोक्यग्रहणाद् भवनव्यन्तरनरविद्याधरज्योतिष्कवैमानिकपरिग्रहः,निरीक्षिता भक्तिननैर्मनोरथदृष्टिभिदृष्टाः, महिता यथाऽवस्थितान्यासाधारणगुणोत्कीतनलक्षणेन भावस्तवन, पूजिताः सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेनेति, तत्र सुगतादयोऽपि पर्यायास्तिकनयमतानुसारिभित्रलोक्यनिरीक्षितमहितपूजिता इष्यन्त एव, आह च स्तुतिकार: "देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ 1 ॥ " इत्यादि, अत आह-'अतीतप्रत्युव त्पन्नानागतझैः' न चैकान्तक्षणिकवादिना यथोक्तविशेषणसम्भवः, अतीतानागताभावात् , तथा चागमः, "ण णिहाणगया भग्गा पुंजो णत्थि अणागते । णिव्वुया णेव चिट्ठति आरग्गे सरिसोवमा ॥ 1 ॥ " असतां च ग्रहणायोगादित्याद्यत्र बहु वक्तव्यं, न च । तदुच्यते, गमनिकामात्रत्वादस्य प्रारम्भस्य, व्यवहारनयमतानुसारिभिस्तु कश्चिदतीतानागतार्थग्राहिण इष्यन्त एव ऋषयः, यथाऽऽहुरेके- "ऋषयः संयतात्मानः, फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥ 1 ॥ अतीतानागतान् भावान् , त्र सुगतादयोऽपि वयस्थतान्यासाधारणगुणाकाव्यन्तरनरविद्याधरज्योतिसमासः, ॥ 81 ॥ Page #202 -------------------------------------------------------------------------- ________________ नन्दी- वर्तमानाश्च भारत! / ज्ञानालोकेन पश्यन्ति, त्यक्तसंगा जितीन्द्रया ॥ 2 ॥ " इत्यादि, अत आह-'सर्वज्ञैः सर्वदर्शिभिः' ते तु सर्वज्ञा सम्यक्थुत हारिभद्रीय लान भवन्तीत्यभिप्रायः, एवं प्रधानोभयनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदेनंद नीयते, अन्यथा वाऽविरोधेन नेतव्यामिति, प्रणीतम्-अर्थकथनद्वारेण प्ररूपितं, किं तद्-द्वादशांगं, श्रुतपरमपुरुषोत्तमस्यांगानीवांगानि द्वादश अंगानि- आचारादीनि य्स्मि॥82॥मा स्तद् द्वादशांगं, गुणगणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकं- सर्वस्वं गणिपिटकम् , अथवा गणिशब्दः परिच्छेदवचनः, तथा । चोक्तम्-"आयारम्मि अहीए जं णातो होइ समणधम्मो उ । तम्हा आयारधरो भन्नति पढमं गणिट्ठाणं ॥ 1 ॥ " परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, तद्यथा-आचार इत्यादि, पाठसिद्धं यावद् दृस्स्त्तिवाद्ः। अनंगप्रावष्टमावश्यकादि, ततोऽर्हता। णीतत्वात् वस्तुत उक्तत्वादनुक्तमपि गृह्यते, इदं सर्वमेव द्रव्यास्तिकनयमतेन तदभिधेयपंचास्तिकायभाववन्नित्यं सत् स्वाम्यसम्बन्धचिन्तायां सूत्रार्थोभयरूपं सम्यक्श्रुतमेव भवति, स्वामिसम्बन्धचिन्तायां तु भाज्य, स्वामिपरिणामविशेषात् , कदाचित सम्यक्श्रुतं कदाचिद्विपर्ययः, तत्र सम्यग्दृष्टेः प्रशमादिसम्यकपरिणामोपेतत्वात् स्वरूपेण प्रतिभासनात् सम्यक्थुतं, पित्तोदयानभिभूतस्य शर्करादिरिवेति, मिथ्यादृष्टः पुनरप्रशमादिमिथ्यापरिणामोपेतत्वाद्वस्तुनः स्वरूपेणाप्रतिभासनान्मिथ्याश्रुतं, पित्तोदयाभिभूतस्याशर्करादिवदिति, देशतो दृष्टान्तः, अशर्करादित्वं च तं प्रति तत्कार्याकरणात्, तथाऽप्यभ्युपगमे चातिप्रसंगादित्यल प्रसंगेन ॥ श्रुतप्रमाणत एव सम्यकपरिणामनियमनायाह ॥ 82 ॥ | icceda'mityAdi, इत्येतद् द्वादशांग गणिपिटकं चतुर्दशपूर्विणः सम्यकश्रुतमेव, तथा आभिन्नदशपूर्विणोऽपि सम्यकश्रुतमेव, | 'तेण परं भिन्नेसु(दस)भयण' त्ति पश्चानुपूर्ध्या ततः परं भिन्नेषु दशसु भजना--कदाचित् सम्यक्श्रुतं कदाचिन्मिथ्याश्रुतं, 12 36SASEASEARSHRESSES Page #203 -------------------------------------------------------------------------- ________________ वृत्ती नन्दा & परिणामविशेषाद, एतदक्तं भवति-आसमभव्योऽपि मिथ्यादृष्टिः सम्पूर्णदशपूर्वरत्ननिधानं न प्राप्नोति, मिथ्यात्वपरिणामकलं- द मिथ्यात्वनागकितत्वाद्दारिष्यनिवन्धनपापकलंकांकितपुरुषवञ्चितामाणिमिति, 'seta'mityAdi तदेतत् सम्यकश्रुतम् ॥ श श्रुतं से kiMta'mityAdi (42-194) / अथ किं सन्मिथ्याश्रुतं?, 2 यदिदमज्ञानिकैः, तत्राल्पज्ञानभावादधनवदशीलवद्वा स्म्य्॥83 ॥ ग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्ते अत आह-मिथ्यादृष्टिभिः, किं-स्वच्छन्दयुद्धिमतिविकल्पितं, इहावग्रहेहे बुद्धिः, अपायधारणे । मतिः, स्वच्छन्देन-स्वाभिप्रायेण स्वतः, सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबु|द्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथा 'bhArata'mityAdi सूत्रसिद्धं, यावच्चत्वारश्च वेदास्सांगोपांगाः, एतानि स्वरूपतोऽन्यथावस्त्वभिधानान्मिथ्याश्रुतमेव, स्वामिसम्बन्धचिन्तायां तु भाज्यानि, तथा चाह-मिथ्यादृष्टोमिथ्यात्वपरिगृहीतानि विपरीताभिनिवेशहेतुत्वान्मिथ्याश्रुतं, एतान्येव सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि असारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् सम्यक्श्रुतं, अथवा मिच्छद्दिहिस्सवि सम्यक्श्रुतमित्यादि, अथवा मिथ्यादृष्टरप्येतानि सम्यक्श्रुतं, कस्मात्, सम्यक्त्वहेतुत्वात, तथा cAha'jamhAte मिच्छादिट्ठीया' इत्यादि, यस्मात्ते मिथ्यादृष्टयः 'तेहिं चैव समयेहिं चोदिता समाण' त्ति तैरेव समयैः-सिद्धान्तैः पूर्वापरविरोधद्वारेण यद्यतीन्द्रियार्थदर्शन स्यात् कथंचिदर्थप्रतिपत्तिरित्यादिना चोदिताः सन्तः केचन विवेकिनःसत्यक्यादय इव, किंई, 'सपक्खदिट्ठीओ वति' स्वपक्षदृष्टीस्त्यजन्तीत्यर्थः 'satta'mityAdi, तदेतत् मिथ्याश्रुतं । 'से kiMta'mityAdi, सादि सपर्यवसितं अनाद्यपर्यवासितं चाधिकारवशायुगपदुच्यते, अथ किं तत् सादि, सह आदिना वर्तत इति सादि इत्येतद् द्वादशांगं गणि ॥ 83 ॥ पिटकं व्यवच्छित्तिप्रतिपादनपरो नयः व्यवच्छित्तिनयः, पर्यायास्तिक इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, तद्भावो व्यवच्छित्ति HAA 3%A335 -% .. OMR Page #204 -------------------------------------------------------------------------- ________________ श्रुत नन्दी- नयार्थता तया व्यवच्छित्तिनयार्थभावेन, पर्यायापेक्षयेत्यर्थः, किं ?, सादि सपयसित, पर्यवसानं पर्यसितं, भावे निष्ठाप्रत्ययः, सह मिथ्यात्वहारभद्रीय पर्यवसानेन सपर्यवसितं, नारकादिभावापेक्षया एव जीव इति, तथा अव्यवच्छित्तिप्रतिपादनपरो नयः अव्यवच्छित्तिनयः,द्रव्यास्तिकनया वृत्ती इत्यर्थ, तस्यार्थोऽव्यवच्छित्तिनयार्थस्तद्भावः अव्यवच्छित्तिनयार्थता तया अव्यवच्छित्तिनयार्थभावेन, द्रव्यापेक्षयेत्यर्थः, किं?, अनादिर । अपर्यसितं, त्रिकालावस्थायित्वात् जीववत् ॥ अधिकृतमेवार्थ द्रव्यादिचतुष्टयमधिकृत्य प्रतिपादयन्नाह तं समासतो' इत्यादि, तच्छुज्ञानं समासतः संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः, तत्र द्रव्यतःणमिति वाक्यालंकारे सम्यक्श्रुतं एक पुरुषं प्रतीत्य सादिसपर्यसितं, कथं ?, सम्यक्त्वावाप्तौ तत्प्रथमपाठतो वा सादि, पुनर्मिथ्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादिग्लाट्र निसुरलोकगमनकेवलोत्पत्तिभावात् सपर्यवसितं, बहून पुरुषान् प्रतीत्य अनाद्यपर्यवसितं, सन्तानेन प्रवत्तत्वात् पुरुषत्ववत्, तथा क्षेत्रतः पंच भरतानि पंच एरवतानि प्रतीत्य सादि सपर्यसितं, कथं ?, तेषु सुषमदुष्पमादिकाले तीर्थकरधर्मसंघानां तत्प्रथमतयोत्पत्तेः सादि, एकान्तदुष्षमादिकाले च तदभावे सपर्यवसितं, तथा महाविदेहादि प्रतीत्य प्रवाहरूपेण तीर्थकरादीनामव्यवच्छित्ते-18 रनाद्यपर्यवसितं, कालतः णमिति वाक्यालंकारे अवसर्पिणी उत्सर्पिणीं च प्रतीत्य सादि सपर्यसितं, कथं , यतोऽवसर्पिण्या तिस-1 | वेव सुषमदुष्षमादुष्षमसुषमादुष्पमास्विति, उत्सर्पिण्यां द्वयोः दुष्षमासुषमासुषमदुष्षमयोरिति, न परतः, इत्यतः सादि सपर्यवसितं, |अत्र कालचक्रं विंशतिसागरोपमकोटीकोटिपरिमाणं विनयजनानुग्रहार्थं प्ररूप्यते 14 ॥ 84 ॥ चत्तारि सागरोवमकोडाकोडीउ संततीए उ । एर्गत सूसमा खलु जिणेहिं सव्वेहिं णिहिट्ठा ॥ 1 ॥ तीए पुरिसाणमायु तिण्णि उपलियाई तह पमाणं च । तिनेव गाउयाई आदीए भणंति समयण्णू ॥ 2 ॥ उवभोगपरीभोगा जम्मंतरसुकयवीयजातातो । -%%95555555 Page #205 -------------------------------------------------------------------------- ________________ नन्दी षित् ए कप्पतरुसमूहाओ होंति किलेसं विणा तेसि ॥ 3 ॥ ते पुण दसप्पगारा कप्पतरु समणसमयकेतूहिं । धीरेहि विणिद्दिट्ठा मणोरहापूहारिभद्रीय जारगा एए॥4॥ मत्तंगया1य भिंगा 2 तुडियंगा 3 दीव 4 जोति 5 चित्तंगा 6 / चित्तरसा 7 मणियंगा 8 गेहागारा 9 कालचक्रवृत्ता अणियणा 10 य ॥ 5 ॥ मत्तंगएसु मज्ज सुहपेज्जं भायणाणि भिंगसु । तुडियंगेसु य संगयतुडियाणि बहुप्पगाराणि ॥ 6 ॥ .स्वरूप दीवसिहा जोतिसणामया य णिच्च करिति उज्जोयं । चित्तंगेसु य मल्लं चित्तरसा भोयणट्ठाए ॥ 7 ॥ मणियंगसु य भूसणवराणि भवणाणि भवणरुक्खेसु । आयनेसु य इच्छियवत्थाणि बहुप्पगाराणि ॥ 8 ॥ एएसु य अनेसु य नरनारिगणाण तान्न्मुव्भोगो। भवियपुणब्भवरहिया इय सव्वन्नू जिणा बिंति ॥ 9 ॥ तो तिन्नि सागरोवमकोडाकोडी उ वीयरागेहिं । सुसमत्ति समक्खाया पवाहरूवेण धीरेहिं ॥ 10 ॥ तीए पुरिसाणमायु दोण्णि य पलियाई तह पमाणं च । दो चेव गाउयाई आईए भणंति समयन्नू ॥ 11 ॥ उपभोगपरीभोगा तेसिपि य कप्पपादवेहितो । होति किलसेण विणा नवरं ऊणाऽणुभावहिं ॥ 12 ॥ तो सुसमदूसमाए है पवाहरूवेण कोडिकोडीओ । अयराण दोण्णि सिट्ठा जिणेहिं जियरागदोसेहिं ॥ 13 ॥ तीए पुरिसाणमाउं एगं पलियं तहा पमाणं च । एगं च गाउयं तीइ आदीए भणंति समयण्णू ॥ 14 ॥ उवभोगपरीभोगा तेसिपि य कप्पपादवेहितो । हति किलेसेण विणा पायं ऊणाऽणुभावेहि ॥ 15 ॥ सूसमदुसमावसेसे पढमजिणो धम्मणायगो भयवं । उप्पन्नो कयपुग्नो सिप्पकलासगो उसहोद । ॥ 16 ॥ तो दुसमसुस्समूणा बायालीसाए वरिससहसेहिं । सागरकोडाकोडी एगेव जिणेहि पण्णत्ता ॥ 17 ॥ तीए पुरिसाणमायु पुव्वपमाणेण तह पमाणं च । धणुसंखानिद्दिष्टुं विसेससुत्ताओ णायव्वं ॥ 18 ॥ उवभोगा परीभोगा पवरोसहिमाइएहिं विन्न्न्नेया। | जिणचक्किवासुदेवा सब्वे य इमीए वोलीणा ॥ 19 ॥ इगवीससहस्साई वासाणं दूसमा इमीए य । जेविय माणुवभोगादीया व CROCHESH96756 OMraOMnamaka U5 // Page #206 -------------------------------------------------------------------------- ________________ 6455 नन्दीहारिभद्रीय वृत्ती ॥ 86 ॥ दीसंति हायंता ॥ 20 ॥ एत्तो उ किलिद्वतरा जीतपमाणादिएहिं निद्दिट्ठा । अतिदूसमत्ति घोरा वाससहस्साई इगवीसं ॥ 21 ॥ कालचक्रंओसप्पिणीए एसो कालविभागो जिणेहिं निद्दिट्ठो । एसोच्चिय पडिलोमं विनेयुस्सपिणीएवि ॥ 22 ॥ एतं तु कालचकं सिस्स है सादिसपर्य जणाणुग्गहढया भणिय । संखेवेण महत्थो विसेससुत्ताओ णायव्वो ॥ 23 ॥ 'णउस्सप्पिणी' मित्यादि, नौत्सर्पिणीमवस सितादि पिणीं च प्रतीत्य अनाद्यपर्यवसितं, महाविदेहेष्वेव कालस्यावस्थितत्वादिति भावः, भावतः णमिति पूर्ववत् 'य' इत्यनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनः प्रज्ञप्ता 2 भावाः पदार्थाः 'आघविज्जति' ति प्राकृतशैल्या आख्यायन्ते, सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्ते नामादिस्वरूपकथनेन, यथा 'पर्यायानभिधेय' मित्यादि, दर्श्यन्ते उपमानमात्रतः यथा गौस्तथा गवय इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन, उपदयन्ते उपनयनिगमनाभ्यामिति, सकलनयाभिप्रायतो वा तान् भावान् तदा तत्कालापेक्षया प्रतीत्य सादि सपर्यवसितं, एतदुक्तं भवति-प्रज्ञापकोपयोगस्वरप्रयत्नासनविशेषतः प्रतिक्षणमन्यथा चान्यथा चावस्थितेः सादि सपर्यवसितं, तथा चोक्तम्- "उवयोगसरपयत्ताआसणभेदादिया य पतिसमयं । भिन्ना पनवगस्सा सादिसपज्जन्तग तम्हा ॥ 1 ॥ " अथवा प्रज्ञापनीयभावापेक्षया गतिस्थितियणुकायेकप्रदेशाधवगाहैकादिसमयस्थित्येकवर्णादिप्रतिपादनात् सादिसपर्यवसितं, क्षायोपशमिकभावापेक्षया पुनरनाद्यपर्यवसितं, प्रवाहरूपेण तस्यानाद्यपर्यवसितत्वात् , अथवाऽत्र चतुभंगिका सादि पर्यवसितं 1 सादि अपर्यवसितं 2 अनादिसपर्यवसितं 3 अनादिअपर्यवासितं 4, ॥ 86 ॥ तत्र प्रथमभंगकप्रदर्शनायाह- 'भवसिद्धियस्स' इत्यादि, भवसिद्धिको-भव्यस्तस्य श्रुतं सम्यक्श्रुतं सादि सपर्यसितं, उपयोगाद्य। पेक्षया भावितमेव, द्वितीयभंगस्तु शून्यः, प्ररूपणामात्रतो वा अभव्यस्य, वर्तमानकालापेक्षया अनागताद्धामधिकृत्य मिथ्याश्रुत 5 513486 Page #207 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्ती ॥ 87 ॥ RAHASRANSAR %82-% मिति, तृतीयभंगस्तु सम्यक्त्वाप्ती भव्यस्य मिथ्याश्रुतं,चतुर्थ भंगं पुनरुपदर्शयन्नाह--'abhava'ityAdi,अभवसिद्धिका-अभव्यस्तस्य सादिसपर्यश्रुतं मिथ्याश्रुतं अनाद्यपर्यवसितं,तस्य सदैव संसारवर्तित्वात् । इह च श्रुतस्योपक्रान्तत्वात् तृतीयचतुर्थभंगकद्वये अनादिश्रुतभाव उक्तो- वसितादि 'न्यथा मतेरप्ययमेव द्रष्टव्यः,मतिश्रुतयोरन्योऽन्यानुगतत्वात् , अत्राह-सोऽनादिज्ञानभावः किं जघन्य उत विमध्यम आहोश्विदु-13 त्कृष्ट इति, अत्रोच्यते,जघन्यो विमध्यमो वा,न तूत्कृष्टः,कथं?,यतस्तस्येदं pramANaM'sabvAgAsapadesagga मित्यादि,सर्व च तदाकाशं च* सर्वाकाशं, लोकालोकाकाशमित्यर्थः, तस्य प्रदेशाः, प्रकृष्टा देशाः प्रदेशा निर्विभागाभागा इत्यर्थः, तेषामग्रं-परिमाणं सर्वाकाशप्रदेशाग्रं, सर्वाकाशप्रदेशैः, किं ?, अनन्तगुणितं अनन्तशो गुणितं अनन्तगुणितं, एकैकस्मिन्नाकाशप्रदेशे अनन्तागुरुलघुपर्यायभावात, पर्यायाक्षरं-पर्यायपरिमाणाक्षरं निष्पद्यते, सर्वद्रव्यपर्यायपरिमाण मिति भावार्थः, स्तोकत्वाच्चह धर्मास्तिकायादयो नोक्ताः, अर्थतस्तु गृहीता एव, इह च ज्ञानमक्षरं गृह्यते, तथा तज्ज्ञेयं, तथा अकारादि च, सर्वथाऽप्यविरोध इति, अस्य च सर्वजीवानामपि3 | चाक्षरस्यानन्तभागो नित्योद्घाटितः, सदाप्रावृत इत्यर्थः, स पुनरनन्तभागोऽप्यनेकविधः, तत्र सर्वजघन्यश्चतन्यमात्र, तत्पुनर्न कदाचिदुत्कृष्टावरणस्याप्यात्रियते, जीवस्वाभाव्याद्, आह-च ग्रन्थकारः 'जै पुण' इत्यादि, यदि पुनः सोऽपि आब्रियेत, ततः किं ?, तेन जीवः अजीवतां प्राप्नुयात् , तेनावृतेन जीवः--चैतन्यलक्षणः स्वलक्षणपरित्यागादजीवतां प्राप्नुयात् , नचैतद् दृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्काराद् , अत्रैव दृष्टान्तमाह- 'सुट्ठवीं' त्यादि, मेघसमुदये चन्द्रसूर्यप्रभाजालतिरस्काराइण सति भवति प्रभा चन्द्रसूर्ययोः, सर्वस्य सर्वथा स्वभावातिरस्कारादिति । अत्राह-'सव्वागासपएसग्गं सव्वागासपदेसहिं अणंतगुणियं पञ्जव ॥ 87 ॥ ग्गक्खरं निष्फज्जती" त्यत्राविशेषितमेवाक्षरमुक्तम्,अविशेषाभिधानाचेदं केवलमिति गम्यते,इह तु श्रुताधिकारादकारादि प्रकृतं यतस्तत् 25A5% 14-4 Page #208 -------------------------------------------------------------------------- ________________ सादिसपर्य नन्दी- कथं केवलपर्यायपरिमाणतुल्यं भवेद्?, उच्यते, नन्वत्राप्यपर्यवसितश्रुताधिकारादकारायेव गम्यते, अथ मतिः- 'सव्वजीवाणंपिय णं हारिभद्रीय अक्खरस्स अणतभागो णिच्चुग्धाडिओऽत्ति सर्वजीवग्रहणान्न तच्छुतं, यतः समस्तद्वादशांगविदां तत् समस्तमिति, यद्येवं वृत्ती केवलस्यापि न सर्वजीवानामेवानन्तभागोऽवतिष्ठते, सर्वज्ञसद्भावात्, अतो न तत् केवलाक्षरमपि, कस्यासावनन्तभागोऽस्तु , तथा अविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो बिहायान्येषां अनन्तभागो गम्यते, अत एव किं न shrutaatmkm॥88|| क्षरमंगीकृत्य समस्तद्वादशांगविदो विहायान्येषां अनन्तभागो गम्यते, तस्मात् स्वपरपर्यायभेदादुभयमप्यविरुद्धामति, तथाऽप्यत्रा पर्यवसितश्रुताधिकारादकाराद्येव न्यायानुपाति, तत् पुनरनन्तपर्यायम् , इह अ अ अ इत्यकार उदात्तोऽनुदात्तः स्वरितः,स सानुना6 सिको निरनुनासिकश्च, एवं दीर्घः प्लुतः, एवं तावदष्टादशप्रभेदं अवर्ण ब्रवते,एवं यावतः केवल एवाकारो लभते सानुनासिकादीन है तथाऽन्यवर्णसहितो वा तेऽप्यस्य स्वपर्यायाः,ते चानन्ताः,कथम्?, अभिलाप्यबाह्यनिमित्तभेदात्,तस्य च परमाणुद्ध्यणुकादिभेदेनानन्त त्वात् ,ध्वनेश्च तथा तथाभिधायकत्वपरिणामे सति तत्तदर्थप्रतिपादकत्वादिति, सांकेतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके दिनयाधिकारे विचारयिष्यामः,ततश्चैते स्वपर्यायाः,शेषास्तु सर्व एव घटादिपर्यायाःपरपर्याया इति,ते पुनः स्वपर्यायेभ्योऽनन्तगुणाः, | आह-स्वपर्यायाणां तावत्पर्यायता युक्ता, घटादिपर्यायास्तु विभिन्नवत्वाश्रितत्वात् कथं तस्येति व्यपदिश्यन्ते?, उच्यते, स्वपर्यायविशेषणोपयोगात्, इह ये यस्य स्वपर्यायविशेषणतयोपयुज्यन्ते ते तस्य पर्यायतया व्यपदिश्यन्ते,यथा घटस्य रूपादयः, उपयुज्यन्ते चाकारस्वपर्यायाणां विशेषणतया घटादिपर्यायाः, तानन्तरेण स्वपर्यायव्यपदेशाभावात्, तथा वस्तुस्थित्यापि च घटादिपर्याया अभावरूपेणाकारस्य व्यवस्थितत्वाद् घटादिपर्यायाणां अकारपर्यायतायामविरोध इति, इयमत्र भावना-घटादिपर्यायाणामनन्तत्वा-| 44-%%AHARACARRC // 88 // Page #209 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्त ॥ 89 ॥ चिभ्यश्वाकारस्य स्वभावभेदेन व्यावृत्तत्वात्, स्वभावभेदेन व्यावृत्त्यनभ्युपगमे च घटादिपर्यायाण (मेकत्वप्रसंगाद्, अतः स्वभावभेदनिबन्धनत्वादकारपर्यायता तेषामिति, तस्मात् स्वपरपर्यायापेक्षया खल्वकारस्य सर्वद्रव्यपर्यायराशितुल्यधर्मताऽविरोध इति, न चेदमुत्सूत्रं, यूत आगमेऽप्युक्तम्- "जे एगं जाणति से सव्वं जाणति, जे सव्वं जाणति से एगं jANati"tti, अस्यायमर्थः-य एकं वस्तूपलभते सर्वपर्यायैः स सर्वमुपलभते, कश्चैकं सर्वपर्यायैरुपलभते य एव सर्व सर्वथोपलभत इत्यतः सर्वमजानानो नाकारं सर्वथेओपलभत इति, ततश्चास्मात् सूत्रात् सर्वमेव वस्तु सर्वद्रव्यपर्यायराशितुल्यधर्मकं, इह त्वक्षराधिकारादक्षरमुक्तमिति, इतश्चैतदकाराद्येव प्रतिपत्तव्यं, अस्मिन्नेवाधिकारेऽक्षरस्यानन्तभागो नित्योद्घाटित इत्युपन्यस्तत्वात्, केवलस्य चाविभागसम्पूर्णत्वेन निकृष्टानन्तभागासम्भवाद् अवधेरप्य संख्येयप्रकृतिभेदभिन्नत्वान्मनः पर्ययज्ञानस्याप्योघत ऋजुविपुलभेदभिन्नत्वात् पारिशेष्यादकारादिश्रुताक्षर [स्य ] निबन्धनज्ञानस्यैवासावित्यलं प्रसंगेन, 'सेतं' इत्यादि निगमनद्वयमपि निगदसिद्धम् ॥ 'से किं त' मित्यादि ॥ ( 44-202 ) ॥ अथ किं तद्गमिकम् ?, इहादिमध्यावसानेषु किञ्चिद्विशेषतः पुनस्तत्सूत्रोच्चा। रणलक्षणो गमः, यथाऽऽदिविशेषे तावत्' 'इह छज्जीवणिके' त्यादि, गमा अस्य विद्यन्ते इति 'अत इनिठना' विति ( 5-2-125) गमिकं, इदं च प्रायोवृत्त्या दृष्टिवादे, तस्यैव गमबहुलत्वात्, अगमिकं तु प्रायो गाथाद्यसमानग्रन्थत्वात् कालिकश्रुतमाचारादि, 'से त' मित्यादि निगमनद्वयं कण्ठ्यं । 'तं समासतो दुविहं पन्नत्तं तद्गमिकागामिकं अथवा तदोषश्रुतमर्हदुपदेशानुसारि समासतः संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा अङ्गप्रविष्टं अङ्गबाह्य च, अत्राह - पूर्वमेव चतुर्दशभेदोद्देशाधिकारे अङ्गप्रविष्टं च अंगवा चेत्युपन्यस्तं किमर्थं पुनस्तत् समासत इत्याद्युपन्यासेन तदेवोद्दिश्यत इति 1, अत्रोच्यते, सर्वभेदानामेवाङ्गानङ्गप्रविष्टभेदद्वयान्त गमिकादि ॥ 89 ॥ Page #210 -------------------------------------------------------------------------- ________________ उत्कालिक श्रुतं नन्दी-18 भावनाहत्प्रणीतत्वे च प्राधान्यख्यापनार्थमिति, तत्र 'पाददुर्ग 2 जो 2 rU2 गातदुयगं च 2 दो य बाहूओ 2 / गीचा 1 सिरं हारिभद्रीयलच1 पुरिसो बारसांगो सुयविसिट्ठो ॥ 1 ॥ श्रुतपुरुषस्याङ्गेषु प्रविष्ट, अंगभावव्यवस्थितमित्यर्थः, अथवा 'गणधरकयमंगगयं वृत्ती जं कत थेरेहिं बाहिरं तं तु । नियतं अंगपविट्ठ अणिययसुय बाहिरं भणियं ॥ 1 ॥ तत्राल्पतरवक्तव्यत्वादंगबाह्यमधिकृत्य prshnsuu॥9 ॥ त्रमाह-से किंत' मित्यादि, अथ किं तदंगबाह्य , श्रुतपुरुषात् व्यतिरिक्तं अंगबाह्य द्विविधं परोक्षं, तद्यथा-आवश्यकं च आवश्यकव्यतिरिक्तं च, 'से किं त' मित्यादि, अथ किं तदावश्यकम् ?, अवश्यक्रियानुष्ठानादावश्यक, गुणानां वा अभिविधिना वश्यमात्मानं करोतीत्यावश्यकम् , षड्विधं प्रज्ञप्तम् , तद्यथा-सामायिकमित्यादि, "सावज्जजोगविरती 1 उकित्तण 2 गुणवओ य पडिवत्ती 3 / खलियस्स जिंदणा 4 वणतिगिच्छ 5 गुणधारणा 6 चेव ॥ 1 ॥ " अधिकारगाथा, एतदनुसारेण आवश्यकपि। ण्डार्थो वक्तव्यः, 'से त' मित्यादि, तदेतदावश्यकम् ॥ 'से किं त' मित्यादि, अथ किं तदावश्यकव्यतिरिक्तं?, 2 द्विविधं प्रज्ञप्तं, | तद्यथा-कालिकं चोत्कालिकं च, तत्राल्पतरवक्तव्यत्वादुत्कालिकमाधिकृत्य प्रश्नसूत्रमाह-से किं त' मित्यादि, अथ किं तदुत्कालिकम् ?, उत्कालिकमनेकविधं प्रज्ञप्तं, तद्यथा-दशवकालिकं प्रतीतं, कल्पाकल्पप्रतिपादक कल्पाकल्पं, तथा कल्पनं कल्पःस्थविरकल्पादिः तत्प्रतिपादकं श्रुतं 2, तत् पुनः द्विभेदं-चुल्लकप्पसुयं महाकप्पसुर्य, एकमल्पग्रन्थमल्पार्थ च, द्वितीयं महाग्रन्थं महार्थ च, शेषभेदाः प्रायो निगदसिद्धास्तथापि लेशतोऽप्रसिद्धतरान् व्याख्यास्यामः, जीवादीनां प्रज्ञापन प्रज्ञापना बृहत्तरा महाप्रज्ञापना, प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमाद, प्रमादस्वरूपं महामन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचि 3454545454545555 Page #211 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय ॥ 91 ॥ त्रकर्मोदयसाचिव्यजनितात् परिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलाका क्रियाविमुख एवास्ते सत्त्वः स खलु प्रमाद इति, तद्भेदाः मद्यादयस्तत्कारणत्वाद्, उक्तञ्च - "मज्जं विसय कसाया णिद्दा विगहा य पंचमी भणिया । " फलविपाको दारुणः, उक्तं च- 'श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन । संसारबन्धनगतैर्न तु प्रमादः क्षमः कर्तुम् ॥ 1 ॥ अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि । / 2 / / यन्न प्रयान्ति पुरुषाः स्वर्गं यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥ 3 ॥ संसारबन्धगतो जातिजराव्याधिमरणदुःखार्त्तः । यन्नोद्विजते सत्त्वः स ह्यपराधः प्रमादस्य ॥ 4 ॥ आज्ञाप्यते यदवशः तुल्योदरपाणिपादवदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य । / 5 / / इह हि प्रमत्तमनसः सोन्मादवदनिभृतेन्द्रियाञ्चपलाः । यत् कृत्यं तदकत्वा सततमकार्येष्वाभिपतन्ति । / 6 / / तेषामभिपतितानामुद्रान्तानां प्रमत्तहृदयानाम् । वर्द्धन्त एव दोषाः वनतरव इवाम्बुसेकेन ॥ 7 ॥ दृष्ट्वाऽप्यालोकं नैव विश्रम्भितव्यं, तीरं नीताऽपि भ्राम्यते वायुना नौः । लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाच्चित्रं व्यावृतो ब्रह्मदत्तो नरेशः ॥ 8 ॥ इत्यादि, एवं प्रतिपक्षद्वारेणाप्रमादस्वरूपादयो वाच्या इति, 'नन्दी' त्यादि सुगमं, सूर्यप्रज्ञप्तिः सूर्यचरितप्रज्ञापनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः, पौरुषीमण्डलं पुरुषः शंकुः शरीरं वा तस्मानिष्पन्ना पौरुषी द्वयम् अत्र भावना-यदा सर्वस्य वस्तुनः स्वप्रमाणा छायोपजायते तदा पौरुषीति, एतच्च पौरुषीमानं उत्तरायणान्ते दक्षिणायनादौ चैकं दिनभवति, तत ऊर्ध्वमंगुलस्याष्टावेकपष्टिभागा दक्षिणायने बर्द्धन्ते उत्तरायणे च हसतीति, एवं यत्र पौरुषी मण्डले मण्डलेऽन्याऽन्या प्रतिप्राद्यते तदध्ययनं पौरुषीमण्डलं । मण्डलप्रवेशः, यत्र हि चन्द्रसूर्ययोर्दक्षिणोत्तरेषु मण्डलेषु मण्डलान्मण्डलप्रवेशो व्यावर्ण्यते उत्कालिक श्रुतं ॥ 91 ॥ Page #212 -------------------------------------------------------------------------- ________________ श्रुतं वृत्ती नन्दी । तदध्ययनं मण्डलप्रवेश इति । विद्याचरणविनिश्चयः विद्येति ज्ञानं तच्च दर्शनसहचारितम् , अन्यथाऽभावात्, चरणं चारित्रं एतेषां 8 उत्कालिक हारभद्रीय । फलविनिश्चयप्रतिपादको ग्रन्थः विद्याचरणविनिश्चय इति । गणिविद्या गुणगणोऽस्यास्तीति गणी, स चाचार्यः, तस्य विद्या ज्ञानं गणिविद्या, तत्राविशेषेऽप्ययं विशेषः-'जोतिसणिमित्तणाणं गणिणो पव्वावणादिकज्जेसु । उवयुज्जइ तिहिकरणादिजाणण-12 ॥ 92 ॥ | stha'nnahA दोसो ॥ 1 ॥ ध्यानविभक्तिः-ध्यानानि-आर्तध्यानादीनि तेषां विभजनं यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः,5 | मरणानि प्राणत्यागलक्षणानि अनुसमयादीनि वर्तन्ते, यथोक्तम्-'अणुसमयं संतरं चेत्यादि, एतेषां विभजनं यस्यां सा म्र्जान्न्विभ्क्तिः। आत्मनो-जीवस्यालोचनाप्रायश्चित्तप्रतिपत्त्यादिप्रकारेण विशुध्धिः कर्मविगमलक्षणा प्रतिपाद्यते यत्र तदध्ययनं आत्म vishuddhiH। वीतरागश्रुतं सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं, संलेखनाश्रुतं द्रव्यभावसंलेंखना प्रतिपाद्यते यत्र तदध्ययनं संलेखनाश्रुतं, तत्र द्रव्यसंलेखनोत्सर्गतः-'चत्तारि विचित्ताई विगतीणिज्जूआहियाई चत्तारि । 31 संवच्छरे य दोनि उ एगंतरियं च आयाम ॥ 1 ॥ णातिविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अग्रेवि य छम्मासे । होति विगिटुं तवोकम्मं ॥ 2 ॥ वासं कोडीसहि आयामं काउमाणुपुब्बीए । गिरिकंदरं तु गंतुं पादवगमणं अह करेति ॥ 3 ॥ भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यास इति । विहारकल्पः विहरणं विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादीनामुच्यते यत्र ग्रन्थेऽसौ विहारकल्पः । चरणविधिः चरणं व्रतादि, तथा चोक्तम्-वयसमणधम्म गाहा, एतत्प्रतिपादकमध्ययनं ॥ 92 ॥ चरणविधिः । आतुरप्रत्याख्यानं आतुरः-क्रियाऽतीतो ग्लानस्तस्य प्रत्याख्यानं, एत्थ विधी-गिलाणं किरियातीतं गाउं गीयस्था पच्चक्खावेंति दिणे 2 दब्बहासं करेन्ता सन्तः अंते य सव्वदव्वदायणाए भत्ते बेरग्गं जणेचा भत्ते णित्तण्हस्स भवचरिमप संलेखनाश्रुतं, तत्र द्रव्यागही य तवो छम्मासे परि तु गंतुं पादवगमणं अह कर SSSSSS-45 Page #213 -------------------------------------------------------------------------- ________________ नन्दी चक्खाणं कारेंति, एयं जत्थ अज्झयणे सवित्थरं वणिज्जति तदज्झयणं आउरपच्चक्खाणं, महाप्रत्याख्यानं महच्च तत् प्रत्याहारिभद्रीय कालिकश्रुतं ख्यानं चेति समासः, एसित्थ भावत्थो-थेरकप्पेण जिणकप्पेण वा विहरेत्ता अते थेरकप्पिया बारसवासे सलेह करेत्ता जिणकप्पिया वृत्ती पुण विहारेणेव संलीढा तहावि जहाजुत्तं सलेहं करेत्ता निव्याघातं सचेट्ठा चेव भवचरिमं पच्चक्खंति, एयं सवित्थर jattha'jjhayaNe // 93 // वणिज्जइ तमज्झयणं महापच्चक्खाणं । एयाणि अज्झयणाणि जहा अभिधाणत्थाणि तहा वणियाणि, 'सेत' मित्यादि निग मनं, तदेतदुत्कालिकं, उपलक्षणं चैत्दित्युक्त्मुत्कालिक्ण्॥ 'से किं तमित्यादि, अथ किं तत् कालिकं ?, कालिकमनेकाविधं प्रज्ञप्तं, हतद्यथा--उत्तराध्ययनानि उत्तराणि-प्रधानानि रूढ्या चोत्तराध्ययनानि, 'देशे' त्यादि प्रायो निगदसिद्ध, निशीथवनिशीथं इदं प्रतीतमेव, अस्मादेव ग्रन्थार्थाभ्यां महत्तरं महानिशीथं, जम्बुद्वीपप्रज्ञप्तिः, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने । तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थ तथाऽन्यन्महाग्रन्थार्थ, अतः क्षुल्लिका विमानप्रविभक्तिमहती विमानप्रविभक्तिरिअति । अङ्गचूलिका अंगस्य--आचारादेचूलिका अंगचूलिका, यथाऽऽचारस्यानेकविधा इहोक्तानुक्तार्थसंगहात्मिका चूलिका वर्ग चूलिका, इह वर्गोऽध्ययनादिसमूहः, यथाऽन्तकृद्दशास्वष्ट वर्गा इत्यादि, तेषां चूलिका 2, व्याख्या-भगवतीत्यस्याश्चूलिका 4/2, अरुणोपपातः, इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुः अरुणोपपातः, जाहे तमज्झयणं उवउत्ते समाणे समणे परियट्टेति ताहे से अरुणे देवे ससमयनिबद्धत्तणाओ चलियासणे संभमुब्भन्तलोयणे पौत्तावही वियाणिय हट्ठपहढे चलचवलकुंडलधरे दिव्वाए जुत्तीए दिव्वाए विभूईए दिव्वाए गतीए जेणामेव से भगवं समणे तेणामेव उवागच्छति, उवागच्छित्ता भत्तिभरोण ॥ 93 ॥ यवयणे विमुक्कवरकुसुमवासे ओवयति, ओवतित्ता ताहे से समणस्स पुरतो ठिच्चा अंतध्धिए कयंजलिए उवउत्ते संवेगविसुज्झमा SARAL Page #214 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 94 ॥ णज्झवसाणे सुणेमाणे चिट्ठा, समत्ते य भणइ सुसज्झाइयं 2, वरं वरेहिति, ततो से इहलोगणिपिवासे समतिणमणिमुत्तलेट्ठकंचणे सिद्धिवधूणिन्भरणुरायचित्ते समणे पडिभणइ ण मे वरेण अट्ठोत्ति, ततो से अरुणदेवे अधिगतरजातसंवेगे पयाहिणं करेता बंदित्ता णमंसित्ता पडिगच्छर, एवं वरुणोववायादिसुवि भाणियन्त्रं, उत्थानश्रुतं अध्ययनं तं पुण सिंगणाइयकज्जेसु जस्सेगकुलस्स वा गामस्स वा जाव रायहाणीए वा सच्चेव समणे कयसंकप्पे आसुरुते अप्पसने अप्पसन्नलेसे विसमासणत्थे उवउत्ते समाणे उट्ठाण सुअज्झयणं परियट्टेति एक्कं दो तिनि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे विलवंते दुयं 2 पहावंते उट्ठेति, उव्वसतित्ति वृत्तं भवति, तथा समुत्थानश्रुतं अध्ययनं तं पुण समत्तकज्जे तस्सेव कुलस्स वा गामस्स वा जाव रायहाणीए वा सच्चेव समणे कयसंकप्पे तुट्टे पसण्णे पसण्णलेसे समसुहासणत्थे उवउत्ते समाणे समुट्ठाणसुतज्झयणं परियट्टेति एक दो तिन्नि वा वारे, ताहे से कुले वा जावं रायहाणीए वा पहट्ठचित्ते पसन्नमणे कलयलं कुणमाणे मंदाए गतीए सललिय आगच्छइ 2 त्ता समुट्ठेति, आवासेतिति वृत्तं भवतीत्यर्थः, एवं कयसंकप्पस्स परियन्तिस्स पुव्वुट्टितं समुट्ठेति । णागपरियावणियाओ नागपरिज्ञा, नागत्ति-नागकुमाराः तस्समयणिबद्ध मज्झयणं, से जया समणे उवउत्ते परियठ्ठेति तदाऽकयसंकप्पस्सवि ते नागकुमारा तत्थत्था चैव तं समणं परियाणंति वदति नर्मसंति बहुमाणं च करेंति, सिंगणादियकज्जेसु य वरदा भवन्तीत्यर्थः, णिरयावलिया जासु आवलियपविद्वेतरे य णिरया तग्गामिणो य णरतिरिया पसंगओ वन्निज्जति । कप्पियाउत्ति सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयः कल्पिका उच्यन्ते । एवं कल्पावर्तसिकाः सोधम्मीसाणकप्पेसु जाणि कप्पविमाणाणि ताणि कप्पवर्डिसयाणि, तेसु य देवीओ जा जेण तवोविसेसेण उववन्ना इडि च पत्ता एवं वनिज्जंति जासु ताओ कप्पवडेंसियाओ वु कालिकश्रुतं ॥ 94 ॥ Page #215 -------------------------------------------------------------------------- ________________ नन्दी- है चंति । तथा पुफियाउत्ति इह यासु ग्रन्थपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुषिताः सुखिताः पुनः स्ण्य्-है। हारमासमभावपरित्यागतो दुःखावाप्तिमुकुलिताः पुनस्तत्परित्यागादेव पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते । अधिकृतार्थविशे- कालिकथुत वृत्ती पप्रतिपादकास्तु पुष्पचूला इति । तथा अन्धकवृष्णिनराधिपवक्तव्यताविषया अन्धकवृष्णिदशा उच्यन्ते । 'एव्॥95 ॥ माइयाई इच्चादि', एवमादीनि सर्वथा कियन्त्याख्यास्यन्त ?, चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः zraRiSabhasyAditIkArthakarasya, तथा संख्येयानि प्रकीर्णकसहस्राणि मध्यमानां-अजितादीनां पाश्र्वपर्यन्तानां जिनवराणां, तीर्थकराणामित्यर्थः, एतानि तिच यावन्ति तानि प्रथमानुयोगतोऽबसेयानि, तथा चतुर्दश प्रकीर्णकसहस्राणि अर्हतः, कस्य 1, वर्द्धमानस्वामिनः, अयमत्र भावार्थ:-भगवतो उसहस्स चौरासीति समणसाहस्सितो होत्था, पयनगज्झयणाणि य सव्वाणि कालियौकालियाणं चौरासीति8 सहस्साणि, कथं', यतो ताणि चौरासीतिसमणसहस्साणि अरहंतमग्गोवदिवे जं सुयमणुसरिता किंचि णिज्जूहंते ताणि सव्वाणि है पतिनगाणि, अहवा सुयमणुसारतो अप्पणो वयणकोसलत्तण जं धम्मदेसणादिसु भासते तं सव्वं पइन्नग, जम्हा अणन्तगमपज्जवं सुरी दिट्ठ, तं च वयणं णियमा अन्नयरगमाणुवाती तम्हा तं पइन्नगं, एवं चउरासीतिपइन्नगसहस्साणि भवंतीत्यर्थः, एएण दू विहिणा मज्झिमतित्थगराणं संखेज्जाई पइन्नगसहस्साणि, समणस्सवि भगवओ महावीरस्स जम्हा चोद्दस समणसाहस्सीओ उक्कोहै। सिया समणसम्पया तम्हा चोद्दसपैनगज्झयणसहस्साणि भवंति, एत्थ पुण एगे आयरिया एवं पनाविंति-किल एतं चुलसीइसह. डीस्सादिगं उसभादिजिणवराणं समणपरिमाणं पहाणसुत्तणिज्जूहणसमत्थे समणे पडुच्च भणिय, सामन्त्रसमणा पुण बहुतरा तत्काले, " द्र अन्ने भणंति-उसभादीणं भवत्थाणं संचराणं एतं चुलसीदिसहस्सादिगं पमाणं, पवाहेण पुणो एगतित्थेमु बहुगा ददृष्वा, तत्थ जे! OM45RACCORN Page #216 -------------------------------------------------------------------------- ________________ आचारांग वृत्ती SSSSS नन्दी- पमाणभूयसुत्तणिज्जूहणसमत्था अन्नकालिगावि ते एत्थ अहिगया, एए ते सुप्पसिद्धप्पइन्नगणिज्जूहगा चेव दट्ठव्या, यत. आहहारिभद्रीय 'अथवेत्यादि, अथवेति प्रकारान्तरप्रदर्शनं, यस्य ऋषभादेस्तीर्थकृतः यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारि-14 PNAmikyA च चतुर्विधया बुध्ध्या उपपेताः-समन्विताः तस्य तावन्त्येव प्रकीर्णकसहस्राणि, प्रत्येकबुद्धा अपि तावन्त एव, अत्रै। ॥ 96 ॥ के व्याचक्षते-किल प्रत्येकबुद्धदृब्धान्येव तान्यवगन्तव्यानि, प्रकीर्णकप्रमाणेन प्रत्येकबुद्धप्रमाणप्रतिपादनात् , स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुध्यत इति, एतदप्यसत् , तेषां प्रत्येकबुद्धत्वादाचार्यमेवाधिकृत्य शिष्यभावस्य निषिद्धत्वात्, तीर्थकरप्रणीतशास|नप्रतिपन्नत्वेन तु तच्छिष्यभावो न विरुध्यत इति, अन्ये पुनरित्थमभिदधति सामान्येनेह प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धदृब्धानि प्रकीर्णकाणीत्यलं विस्तरेण । 'सेत' मित्यादि, तदेतत् कालिकं, तदेतदावश्यकव्य|तिरिक्त, तदेतदनंगप्रविष्टमिति ॥ __ 'से kiMta'mityAdi (45-209) // अथ किं तदंगप्रविष्टम्?, अंगप्रविष्ट द्वादशविधं प्रज्ञप्तं, तद्यथा-आचारःसूत्रकृतमित्यादि । से kiMta'mityAdi । / (46-209) // अथ किं तदाचारवस्तु?, यद्वा अथ कोऽयमाचारः?, आचरणमाचारः आचर्यत इति वा आचारः शिष्टाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, अनेन चाचारेण करणभूतेन श्रमणानामाचारादि आख्यायत इति योगः, अथवा आचारे णमिति वाक्यालंकारे श्रमणानां प्राग्निरूपितशब्दार्थानां निर्ग्रन्थानां बाह्याभ्यन्तरग्रन्थरहितानां, आह-श्रमणा निग्रन्था एव भवन्ति, विशेषणं किमर्थ?, उच्यते, शाक्यादिव्यवच्छेदार्थ, उक्तं च। "निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा" तत्राचारो ज्ञानाद्यनेकभेदभिन्नोगोचरो-भिक्षाग्रहणविधिलक्षणः विनयो ज्ञानादि SSASSAGAR ॥ 96 // Page #217 -------------------------------------------------------------------------- ________________ नन्दी 18 वैनयिकं फलं कर्मक्षयादि शिक्षा ग्रहणासेवनाभेदभिन्ना, विनेयशिक्षेत्यन्ये, विनय:- शिष्यः, भाषा सत्या 1 असत्यामृषा 2. आचारांग हारिभद्रीय 4] च अभापा असत्या 1 सत्यामृपा 2 वा चरण-प्रतादि करणं-पिण्डविशुभध्यादि 'जातामातवित्तीओऽत्ति यात्रा- संयमयात्रा पदमात्रा- तदर्थमेवाहारमात्रा वर्त्तनं वृत्तिः, विविधरभिग्रहविशेषरिति, आचारश्च गोचरश्चेत्यादिद्वन्द्वः क्रियते, ततवाचारगोचरविनय-14 ॥ 97 ॥ IN वैनयिकशिक्षाभाषाचरणकरणयात्रामात्रावृत्तय आख्यायन्ते, इह च यत्र क्वचिदन्यतरोपादाने अन्यतस्गतार्थाभिधानं तत् सर्व तत्प्राधान्यख्यापनार्थमेवावसेयं, सो य समासतो इत्यादि, स आचारः समासतः संक्षपतः पंचविधः प्रज्ञप्तः, तद्यथा- ज्ञाना&चार:-काले विणए बहुमाणे उवहाणे तह अनिण्हवणे । वंजण अत्थ तदुभए अट्ठविहो णाणमायारो ॥ 1 ॥ दर्शनाचारः- 'NissaPIkiya णिकंखिय णिव्वितिगिच्छा अमृढदिट्ठी य । उबवूह थिरीकरणे वच्छल्ल पभावणे अत्त्त्थ्॥2॥ अतिसेस इड्डि आयरिय वादि 4] धम्मकधि खमग मित्ती । विज्जा राया गणसम्मया य तित्थं पभावेति ॥ 3 ॥ चारित्राचारः पणिहाणजोगजुत्तो पंचहिं समितिहिं तिहि य गुत्तीहिं । एस चरित्तायारो अट्ठविहो होति नायव्यो ॥ 4 ॥ तपाचारः-बारसविहम्मिवि तवे सब्भितरबाहिरे जिणुवदिडे । अगिलागू अणाजीची णायब्बो सो तवायारो ॥ 5 ॥ वीर्याचार:-अणिगृहियबलविरिओ परक्कमै जो जहुत्तमाउत्तो । जुजति य जहाथाम णायव्यो वारियायारो ॥ 4 ॥ 'आयारे णं परित्ता वायणा' आचारे णमिति वाक्यालंकारे परित्ता-संख्येयाः, आद्यतोपलब्धेरनन्ता न भवतीत्यर्थः, काः, वाचनाः-सूत्रार्थप्रदानलक्षणाः, अवसर्पिणीकालं वा प्रतीत्य, परित्तत्ति संख्येयान्यनुयोगद्वाराआण उपक्रमादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वात् , संखेज्जा वेढा, वेढा छन्दोविशेषा, संखेजा 4 ॥ 97 ॥ सिलोगा श्लोकाः प्रतीता अनुष्टुप्छन्दसा, संखेज्जाओ णिज्जुत्तीओ नियुक्तानां युक्तिर्नियुक्तयुक्तिरिति वाच्ये युक्तशब्दलो 1345%-OMOMOMOMOMOMeoC Page #218 -------------------------------------------------------------------------- ________________ नन्दी 18 पानियुक्तिरिति, एताश्च निक्षपनियुक्त्याद्याः संख्येया इति, संखेज्जाओ पडिवत्तीओ द्रव्यादिपदार्थाभ्युपगमाःप्रतिपत्तय,प्रति-18 आचारांग हारिभद्रीय । वाद्यभिग्रहविशेषा वा 'से ण' मित्यादि, स आचारः णमिति वाक्यालंकारे अंगार्थतया अंगार्थत्वेन, अर्थग्रहणं परलोकचिंता वृत्ती प्रति सूत्रादर्थस्य गरीयस्त्वख्यापनार्थ, सूत्रार्थोभयरूपो वाऽयमिति ख्यापनार्थ, प्रथममंगं स्थापनामधिकृत्याद्यमंगमित्यर्थः, द्वौ ॥ 98 ॥ | श्रुतस्कन्धी अध्ययनसमुदायलक्षणी, पंचविंशतिरध्ययनानि, तद्यथा- सत्थपरिन्ना 1 लोगविजयोसीतोसणिज्ज 3 सम्मत्तं 4 / | आवंति 5 धुअ 6 विमोहो 7 महापरिन्नो 8 वहाणसुयं 9 ॥ 10 ॥ पढमो सुयखंधो । पिंडेसण 1 सेज्जि 2 रिया 3 भासज्जाया य 4 वत्थ 5 पाएसा 6 / उग्गहपडिमा 7 सत्त य सत्तिकया 7 भावण 15 विमुत्ती 16 ॥ 2 ॥ एवमेतानि निशीथवाजोनि । पंचविंशतिरध्ययनानि, तथा पंचाशीत्युद्देशनकालाः, कथं ?, उच्यते, अंगस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य च एतेषां चतुर्णा मप्येक एव, एवं सत्थपरिनाए सत्त उद्देसणकाला, लोगविजयस्स छ सीओसणिज्जस्स चौरो संमत्तस्स चौरो लोगसारस्स छ धुतस्स 18|पंच एवं विमोहज्झयणस्स अट्ठ, महापरिनाए सत्त7 उवहाणसुत्तस्स चौरो, पिंडेसणाए एकारस 11 सेज्जाए तिमि 3 इरियाए दि तिनि 3 भासज्जाए दोन्नि 2 वत्थेसणाए दो 2पाएसणाए दो 2 उग्गहपडिमाए दोन्नि 2 सत्तिकयाए सत्त 7 भावणाए एक्को 1 |विमुत्तीए eko1, एवमेए संपिंडिया पंचासीई 'भवन्ति, एत्थ संगहगाहा-सत्त य छच्चौ चौरो छ पंच अद्वैव सत्त चौरो य । | एक्कार ति तिय दो दो दो दो सत्तेक एक्को y॥1॥ एवं समुद्देशनकालावि भाणियव्वा । अष्टादश पदसहस्राणि पदाग्रेण, इह । यत्रार्थोपलब्धिस्तत् पदं, चोदक आह- यदि दो सुतक्खंधा पणुवीसं अज्झयणाणि अट्ठारस पदसहस्राणि पदग्गेणं भवन्ति तो जल भाणियं 'णवबंभचरमइओ अट्ठारसपदसहस्सिओ veu'tti एयं विरुज्झइ, आचार्य आह-णणु एत्थवि भाणयं 'हवै य सपंचचूलो CARRORECASSOCREASILCAREE" Page #219 -------------------------------------------------------------------------- ________________ नन्दी ASE%E बहुबहुअयरो पयग्गेण ति, इह सुत्तालावयपदेहिं सहितो बहु बहुयरो य वक्तव्य इत्यर्थः, अथवा दो सुयखंधा पणुवीसं अज्झय मसूत्रकृतांगं हरिभद्रायणाणि एयं आयारग्गसहितस्स आयारस्स पमाणं भाणिय, अट्ठारसपयसहस्साणि पुण पढमसुयक्खंधस्स णवबंभचेरमतियस्स पमाणं, विचित्तत्थबद्धवाणिय सुत्ताणि गुरूवदेसतो तेसिं अत्थो जाणियन्वो, संखेज्जा अक्खरा संख्येयान्यक्षराणि, वेढादीनां संख्येयत्वात ॥ 9 ॥ अणन्ता गमाः इह गमा अर्थगमा गृह्यन्ते, अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तेः, अन्ये तु व्याचक्षते-अभिधानाभिधेयवशतो गमा इति, ते चानन्ताः, ते पुनरनेन विधिना अवसेयास्तद्यथा- सुयं मे आउस ! तेणं भगवया आउसंतेणं भगवया सुयं मे आउसंवदा, सुयं मे आउसं तहिं, सुयं मे आउसं, आउसं सुयं मे, आसुयं मया तं सुयं मया, आ तया सुयं मया, आ तहिं सुयं मया A, एवमादिभिर्मण्यमानं किलानन्तगममिति, अणंता पज्जवा स्वपरभेदभिन्ना, अक्षरार्थपर्याया इत्यर्थः, परित्ता तसा व्यस्यन्तीति त्रसा-द्वीद्रियादयस्ते च परित्ता, अणंता थावरा वनस्पतिकायसहिताः परिगृह्यन्ते सासयकडणियद्धणिकाइयत्ति शाश्वता द्रव्यार्थतयाऽविच्छेदेन प्रवृत्तेः कृताः पर्यायार्थतया प्रतिसमयमन्यथात्वावाप्ता निबद्धाः सूत्र एव निकाचिता नियुक्तिसंग्रहाणहेतूदाहरणादिभिः जिणपन्नत्ता जिनःप्रज्ञप्ता भावाः पदार्थाः, आधविज्जंतीत्यादि धुवगण्डिका पूर्ववत् । साम्प्रतमाचारांगग्रहणफलप्रतिपादनायाह-'से एव' मित्यादि, स इत्याचारांगग्राहकोभिसम्बध्यतेः, एवं आयत्ति अस्मिन् भावतः सम्यगधीते सति एवमात्मा भवति, तदुक्तक्रियापरिणामात्माव्यतिरेकात् स एव भवतीत्यर्थः, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थ क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्याह- 'एवं NAya'tti इदमधीत्य एवं ज्ञाता भवति यथैवेहोक्तमिति, एवं विनायत्ति एवं विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति, तन्त्रान्तरीय ESS%252CARRAY OCTOR 99 // Page #220 -------------------------------------------------------------------------- ________________ सूत्रकृतांगं नन्दा- ज्ञातृभ्यः प्रधानतर इत्यर्थः, एवं चरणकरणपरूवणया आघविज्जतीत्यादि, निगमनवाक्यं भावितार्थमेव ॥ हारिभद्रीय से किं तं सूयगडे ॥ 47-212) / 'सूच सूचायां सूचनात सूत्रं सूत्रेण कृतं सूत्रकृतं, तत्र लोक्यत अनेन वाऽस्मिन् वा वृत्तौ । लोकः सूच्यत इत्यादि निगदसिद्धं यावत् 'आसीतस्स किरियावादिसतस्स' अशीत्यधिकस्य क्रियावादिशतस्य, व्यूह IA ॥ 10 ॥ 4 कृत्वा स्वसमयः स्थाप्यत इति योगः, एवं शेपपदेष्यपि क्रिया योजनीयेति, तत्र न कर्तारं बिना क्रियासम्भव इति तामात्मसमवा & यिनीं वदन्ति तच्छीलाच येते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, ली ईडीजवाजीवाश्रववन्धसंवरनिजेरापुण्यपापमोक्षाख्यान् नव पदाथान विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनाया, तयोरधो नित्यानित्यभेदो, तयोरप्यधःकालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चाय-विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवामिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्पः आत्मवादिनः 'पुरुष एवेदं सर्व' मित्यादि, नियतिवादिनश्चतुर्थविकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, एवमनित्यत्वेनापि दशैव, एते विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् , अतो विंशतिनवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'चौरासीते अकिरियावादीणं' चतुरशीतेरक्रियावादिनां, क्रिया पूर्ववत्, न हि कस्यचिदव्यवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भावे चावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया॥ भूतियेषां क्रिया सैव, कारकं सैव चोच्यत ॥ 1 ॥ " इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिद्रष्ट OM4-5 ॥ 10 ॥ Page #221 -------------------------------------------------------------------------- ________________ प्रणयवादीण' ति सप्तपाभवितव्यं, ततश्चाज्ञाना मिति, अथवा अज्ञानेन चादान नव पदार्थान पूर्ववद प्रक्रमस्य प्राग गौरखरखदरष्यमित्वच अमुनोपायेनवमसत्त्वं सदसच्च, उत्तेस्त IM व्याः, एतेषां हि पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्या-IN सूत्रकृतांग हारिभद्रीय स्थानांगं च नित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्यादयः पडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एवं द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिका॥101॥ नामिति । 'सत्तट्ठीए अन्नाणियवादीण' ति सप्तषष्टिरज्ञानिकवादिनां, क्रिया प्राग्वत् , तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्य-P । ज्ञानिकाः, नचैवं लघुत्वात् प्रक्रमस्य प्राग् बहुव्रीहिणा भवितव्यं, ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं, मिथ्या। दर्शनसहचरित्वात्, ततश्च जातिशब्दत्वात् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः, असंचित्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणाः, तेच अमुनोपायेन सप्तपष्टिआतव्याः, तत्र जीवादीन् नव पदार्थान पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादयः उपन्यसनीयाः, सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः, त एते नव सप्तकाः त्रिपष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्वमसत्वं सदसत्त्वं अवाच्यत्वं चेति, त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं, एवं असदादयोऽपि वाच्याः,'उत्पत्तिरपि किं सतोऽसतो सदसतोऽवाच्यस्येति वा को जानातीत्येतत्, न kshcidpiitybhipraayH| यत्तीसाए वेणइयवादीणं' द्वात्रिंशतो वैनयिकवादिनां, क्रिया पूर्ववत्, तत्र विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः सुर्नृप्तिज्ञ्या-13॥10॥ तियतिस्थविराधममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरा 5555%-RRA त्वमिति च, एपन्यस्याधः सप्त सदादयशाः, वे च असुनोपायकत्वमिति, अथवा अज्ञापन ज्ञानान्तरमेव %84343 Page #222 -------------------------------------------------------------------------- ________________ समवायादयः नन्दीहारिभद्रीय प वृत्ती ॥ 102 ॥ ACCOCRACC4%A | दिष्वष्टसु स्थानेषु, एकत्र मेलिता द्वात्रिंशदिति । सर्वसम्व्यां प्रतिपादयबाह-'तिण्हं तेसहाण' मित्यादि, त्रयाणां त्रिषष्ट्याधिकानां प्रावादुकशतानां, विचित्रकैकनयमतावलम्बिनां प्रवादिशतानामित्यर्थः, व्यूहं-प्रतिक्षेपं कृत्वा स्वसमयः स्वसिद्धान्तः |स्थाप्यते, शेष किंचिद् व्याख्यातं किंचित् सुगममिति यावत् 'सेतं सूयगडे' त्ति कण्ठ्यम् ॥ 'sekiMta'mityAdi // (48-238) / / अथ किं तत् स्थान 1, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, तथा चाह। 'ठाणे ण' मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते, व्यवस्थितस्वरूपप्रतिपादनायेति हृदयं, शेष प्रायो निगदसिद्धमेव, नवरं 'टंकत्ति छिन्नतडं टङ्क 'kUDa'ti पञ्चतोवरिं, जहा वेयड्डस्सोवरिं नव सिद्धाययणादिया कूडा, 'सेल ति हिमवंतादिया सेला, 'सिहरिणी त्ति सिहरेण सिहरिणोत्ति, ते य वेयड्राइया 'panbhAra'tti जं कूडं उवरिं अंबखज्जुयं तं पम्भारं, वा पव्वयस्स । उवरिभागे हत्थिकुंभागिती कुडुहं णिग्गय तं पब्भारं भन्नै 'kuMDa'tti गंगादीणि कुंडानि 'गुहति तिमिसादिया गुहा 'आगरा' रुप्पसुवन्नरयणादिउप्पत्तिट्ठाणा आगरा 'daha'tti पोंडरीयादीया दहाणदीउत्ति गंगासिंधुमादीओ, शेष क्षुण्णार्थ यावनिगमनमिति । 'से किं तमित्यादि ॥ (49-229 / / अथ कोऽयं समवायः?, सम् अब अयः समवायः,सम्यगधिकपरिच्छेद इत्यर्थः, तद्धे8 तुकश्च ग्रन्थोऽपि समवायः,तथा चाह-समवायेन समवाये वा जीवाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुध्ध्या अंगीक्रियन्त इत्यर्थः, अथवा जीवाः समस्यन्ते- कुप्ररूपणाभ्यः सम्यकप्ररूपणायां क्षिप्यन्ते, शेष निगदसिद्धमानिगमनम् । नवरं 'एगादियाणमित्यादि, अत्रकायेकोत्तरं स्थानशतं भवति, यथा 'एगे आया' इत्यादि, शेष सूत्रसिद्धं यावभिगमनमिति । FAGANSARSASARARENA Page #223 -------------------------------------------------------------------------- ________________ ज्ञातधमे कथायाः नन्दी 'से किं त्मित्यादि|(50-229)| अथ केयं व्याख्या?,व्याख्यानं व्याख्या,तथा चाह-व्याख्यायां जीवादयो व्याख्यायन्ते, हारिभद्रीयभाइह सयं चेव अज्झयणसन, शेष प्रकटार्थ यावत् 'सेतं विवाहेत्ति निगमनम् ॥ वृत्ती 'से किं तमित्यादि (51-230) ॥ अथ कास्ताः ज्ञाताधर्मकथा:?,ज्ञातानि-उदाहरणानि तत्प्रधाना धर्मकथाः ज्ञाताधर्म ॥ 10 ॥ कथाः,आह च-'णायाधम्मकहासु णं इत्यादि,ज्ञातानां-उदाहरणभृतानां नगरादीनि व्याख्यायन्ते, 'दस धम्मकहाणं वग्गा 5 इत्यादि, एत्थ भावणा-एगूणवीसं णायज्झयणाणि,णायत्ति आहरणा, दिट्ठतिओ उवाणिज्जति जेहिं वा ताणि णाताणि-अज्झयणा, तएए पढमसुयखंधे, अहिंसादिलक्खणस्स धम्मस्स कहाओ धम्मकहाओ धम्मियाओ वा कहाओ धम्मकथाओ, अक्खाणगत्ति वुत्तं P भवति, एयाणि वितियसुयखंधे, पढमवितियसुयखंधभणियाणं णायाधम्मकहाणं नगरादिया भमंति, वितियसुयखंधे दस धम्मक4. हाणं वग्गा, वग्गोत्ति समूहो, तबिसेसणविसिट्ठा दस अज्झयणा चेव ते दट्ठव्वा, एगूणवीस णाया दस धम्मकहाओ, तत्थ हैणातेसु आदिमा दस जाता णाया चेव, ण तेसु अक्खादियादिसंभवो, सेसा णव णाया, तेसु पुण एकेके णाते पंच 2 चत्तालाई अक्खाइयासयाई, एत्थवि एकेकाए अक्खाइयाए पंच 2 उवक्खाइयसयाई, तत्थवि एकेकाए उवक्खाइयाए पंच पंच अक्खाइयोवक्खाइयसयाई, एवमेयाई संपिंडियाई,किं संजायं', एगवासं कोडिसयं लक्खा पनासमेव बोद्धव्वा । एवं ठिते समाणे अधिगतसुत्तस्स पत्थावो ॥ 1 ॥ तंजहा-दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयसयाई, एगमेगाए अक्खाइयाए पंच 2 उवक्खाइयसयाई, एगमेगाए उवक्खाइयाए पंच 2 अक्खाइयोवक्खाइयसयाई, एवमेयाई संपिंडियाई, किं संजातं- 'पणवीस कोडिसयं एत्थ य समलक्खणाइया जम्हा । णवणायगसंबद्धा अक्खाइयमाइया तेणं । / 1 ॥ ते सोहिज्जति OMOMOMOMOM SCORECALCALCA-4 Page #224 -------------------------------------------------------------------------- ________________ नन्दीकफुडं इमाओ रासीओ वंगलाणं तु । पुणरुत्तवज्जियाण पमाणमित्थं विणिआईट्ठ ॥ 2 ॥ सोधिए य समाणे अद्भुट्ठाओ कहाणगको-18 अन्तकृताहारिभद्रीय वृत्ती लाडीओ चेव हवंति, अत एवाह-एवमेव सपुष्वावरेण भणियपगारेणं, गुणणसोहणे कतेत्ति वुत्तं भवति, अध्धुट्ठाओ कहाणयकोडीओ भवंतीतिमक्खायं, प्रकटार्थमित्येवं गुरवो व्याचक्षते, अन्ये पुनरन्यथा, तदभिप्राय पुनर्वयमतिगम्भीरत्वान्नावगच्छामः, परमार्थ ॥ 10 ॥ त्वत्र विशिष्टश्रुतविदो विदन्तीत्यलं प्रसंगेन, शेष सुगम यावत् 'संखेज्जा पदसयसहस्सा पदग्गेणं, ते य किल पंच लक्खा छाव लातरं च सहस्सा पदग्गेणं, अहवा सुत्तालावयपयग्गेणं संखेज्जा पदसहस्सा भवंति, एवं सव्वत्थ भावेयव्वं, शेष सूत्रसिद्ध यावानि गभनमिति ॥ | 'से किं t'mityaadi|(52-31)|उपास्का:-shraavkaaH तद्गतक्रियाकलापनिबद्धा दशाःदशाध्ययनोपलक्षिताः उपासकदशाः, 4 तथा चाह-'uvAsagadasAsu'NaM इत्यादि सूत्रसिद्धं यावत् 'संखेज्जा पदसायस)हस्सा पदग्गेणं,ते च किल एक्कारस लक्खा वाव & पयग्गेणं' ति, शेष कण्ठ्यमानिगमनमिति । __'से किं त' मित्यादि (53-232) अन्तो विनाशः स च कर्मणस्तवफलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतस्ते च तीर्थकरादयस्तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृद्दशा इति, तथा चाह-'अंतकडदसासुण' मित्यादि,5॥104॥ | पाठसिद्धं यावत् 'अंतकिरियाओं' ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चेति समासः, ताश्च शैलेश्यवस्थाद्या गृह्यन्ते, शेवं प्रकटार्थ यावत् 'अट्ठ वग्गा' एल्थ 'वग्गो' त्ति समूहो, सो य अंतगडाणं अज्झयणाणं वा, सब्वाणि अज्झयणाणि जुगवं उदिसंति, SAHARSANSAR 3455555 Page #225 -------------------------------------------------------------------------- ________________ दृष्टिवादी IMI अतो भणियं-अट्ठ उद्देसणकाला, इच्चादि, संखेज्जा पदसहस्सा पयग्गेणं, ते य किल एवतिया-तेवीसं लक्खा चौरो य सहस्साला विपाकहारिभद्रीय 4 ॥ वृत्तौ । padaggeNaM'ti, शेष सूत्रसिद्ध यावनिममनमिति । से किं तमित्यादि । (54-233) ॥ उत्तर:-प्रधानः, नास्योत्तरो विद्यत इति अनुत्तरः उपपतनमुपपातः जन्मेत्यर्थः, ॥ 105 ॥ अनुत्तरः प्रधानः संसारेऽन्यस्य तथाविधस्याभावात् उपपातो येषामिति समासः, तद्वक्तव्यताप्रतिबद्धा दशाः दशाध्ययनोप लक्षिता अनुत्तरोपपातिकदशाः, तथा चाह- "अणुत्तरोववाइयदसासु Na'mityAdi सूत्रसिद्धं यावत् तिन्नि 'vagga'tti इहाध्यनसमूहो वर्गः, वर्ग 2 दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यत इत्यत आह-'तिन्नि उद्देसणकाला 'इत्यादि, 'संखेज्जा पदसहस्सा पदग्गेणं, ते य किल छायालीसं लक्खा अट्ठ य सहस्सत्ति, शेपं प्रकटार्थ यावनिगमनमिति । से किं तमित्यादि । (55-234 ) ॥ प्रश्नः प्रतीतस्तनिर्वचनं व्याकरणं, बहुत्वाद्रहुवचनं, प्रश्नव्याकरणेषु 'अट्ठोत्तरं पसिणसयं' इत्यादि, अंगुटबाहुपसिणादियाओ पसिणाओ, जे पुण बिज्जामंता विधीए जविज्जमाणा अपुच्छिया चेव सुभासुभं कहति एता अपसिणातो, तहा अंगुट्टपसिणभावं च पडुच्च साधेति जा विज्जाओ ताओ पसिणापसिणाओत्ति, अथवा अणंतरं जा कहिंति ता पसिणा परंपरं पसिणापसिणत्ति, तं पुण विज्जाकहितं तस्स परंपरं भवति, अन्ने य दिव्वा विचित्ता विज्जातिसया,शेष निगदसिद्धं यावत् 'संखेज्जा पदसयसहस्सा पदग्गेणं, ते य किल बाणौतिलक्खा सोलस य सहस्सति, शेषं गतार्थ यावदन्त इति । से किं तमित्यादि ॥ (56-234) ॥ विपचनं विपाक, शुभाशुभकर्मपरिणाम इत्यर्थः, तत्प्रतिपादकं श्रुतं विपाकश्रुतं, 4 ॥ 105 ॥ | शेषमानिगमनं सूत्रसिद्धमेव, नवरं 'संखेज्जा पदसहस्सा पदग्गेणं, एते य एगा पदकोर्3I चुलसीइं च लक्खा बत्तीसं च सहस्सत्ति । 5-50- 3 फरकफरक 35 Page #226 -------------------------------------------------------------------------- ________________ नन्दी- 'से किं त' मित्यादि ॥ (57-235) ॥ दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादः दृष्टिवादः, दृष्टीनां वा पातो परिकर्माणि हारिभद्रीय है यत्रासौ दृष्टिपातः, सर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः, तथा चाह--दृष्टिवादेन दृष्टिपातेन दृष्टिवादे दृष्टिपाते वा सर्वभावप्ररूपणा &ओत्राणि च वृत्ती आख्यायते, 'से य समासओ पंचविहे पन्नत्ते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिन्न तथापि लेशतो यथाऽऽगतसम्प्रदाय किंचिद् ॥ 106 ॥ 6 व्याख्यायत इति, तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, गणितपरिकर्मवत् , तं च परिकम्मसुर्य सिद्धसेणियादिप रिकम्ममूलभेदतो सत्तविहं, उत्तरभेदतो तेरासीतिविहं, माउगपदानि, एयं च सव्वं मूलुत्तरभेद सुत्तत्थतो वोच्छिन्नं यथागतसम्प्र। दायं वा वाच्यं, एएसिं परिकम्माण छ आदिमा य परिकम्मा ससमैया चेव, गोसालयपवत्तिया आजीवगपासंडिसिद्धतमएण पुण चुयाचुयसेणियापरिकम्मसहिया सत्त पन्नविति, इयाणिं परिकम्मे णयचिंता, तत्थ णेगमो दुविहो-संगहितो असंगहितो य, संगहिओ संगहं पविट्ठो, असंगहिओ ववहारं, तम्हा संगहो ववहारो ऋजुसुत्तो सद्दादिया य एको एवं चौरो गया, एतेहिं चौहिं णएहिं छ ससमैयाई परिकम्माई चिंतिज्जंति, अतो भणियं-छ चउक्कणया भवंति, ते चेव आजीविया तेरासिया भणिया, कम्हा?, उच्यते, जम्हा ते सव्वं जगत् त्र्यात्मकमिच्छन्ति, यथा जीवोज्जीवो जीवाजीवा, लोए अलोए लोयालोए, संते असंते संतासंते, एवमादि, णयचिंताए ते तिविहं णयमिच्छति, तंजहा-दवहितो पज्जवद्वितो उभयडिओ, अओ भणियं-सत्त तेरासियत्ति, सत्त परिकम्माई तेरासियपासंडत्था, तिविहाए णयचिंताए चिंतयन्तीत्यर्थः, से तं परिकम्मति निगमनं । 'से किं तं सुत्ताई?,2 ॥ 106 ॥ उज्जुसुयादियाइं यावीसं भवंति' इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, अमून्यपि च सूत्रार्थतो व्यवच्छिनान्येव, यथाऽऽगतसम्प्रदायतो वा वाच्यानि, एतानि चेव बावीसं सुचाई विभागतो अट्ठासीतिं हवंति,कथं,उच्यते, इच्चेयाई बावीस सुत्चाई RECRACROSSANSAAC% 444443434344545% Page #227 -------------------------------------------------------------------------- ________________ नन्दी- पूर्वगतं वृत्तौ ॥ 107 ॥ SCORCACAA-% छिनछेदणइयाई, 'ससमयसुत्तपरिवाडीए' ति सुत्त, एत्थं जो णओ सुत्तं छिन्नं छदेणं इच्छइ सो छिन्नछेदणओ, जहा--"धम्मो । मंगलमुक्किट्ठ' ति सिलोगो सुत्तत्थओ पत्तेयं छेदनयाठिओ ण वितियादिसिलोए अवेक्खइ, प्रत्येककल्पितपर्यन्त इत्यर्थः, एयाणि । एवं बावीसं ससमया सुत्तपारवाडीए सुत्ताणि ठियाणि, तथा इच्चेइयाई बावीस सुत्ताई अच्छिन्नछेदणइयाई आजीवियसुत्तपरिवाडीएत्ति सुत्तमेव इति णओ सुत्तं अच्छिन्नं छेदेण इच्छइ सो अछिन्नछेदणयो,जहाधम्मो मंगलमुक्किट्ठति सिलोगो,एस चेव अत्थओ वितियादिसिलोगमवेक्खमाणोत्त वितियादिया य पढमति अन्योऽन्यसापेक्षा इत्यर्थः, एयाणि चावीसं आजीवियगोसालपवत्तियपासंडपरिवाडीए, अक्खररयणविभागडियाणिवि अत्थतो अन्नोन्नमवेक्खमाणाणि हवंति. इच्चेयाई इत्यादि सुतं, तत्थ 'ति कणियाई' ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थः, त्रैराशिकाश्चाजीविका एवोच्यन्ते, तथा 'इच्चेताई' इत्यादि सूत्र, एत्थ 4आऽचउणइयाई ति नयचतुष्काभिप्रायतश्चिन्त्यत इति भावना, एवमेवे' त्यादि सूत्रम् ,एवं चौरो बावीसाओ अट्ठासीतिसुत्ताई भहै वंति से तं सुत्ताई' निगमनवाक्यम् । "से किं तं पुव्वगते इत्यादि, कम्हा पुव्वगतं?,उच्यते, जम्हा तित्थगरो तित्थपवत्त। णकाले गणधराणं सव्वसुत्ताधारत्तणतो पुव्वं पुबगयसुत्तत्थं भासइ तम्हा पुन्वत्ति भाणिया, गणधरा पुण सुत्तरयणं करेन्ता आया रादिकमेण रएंति ठवति य, अन्नायरियमतेणं पुण पुव्वगयसुत्तत्थो पुव्वं अरहया भासिओ गणधरेहिवि पुव्वगयं सुयं चेव पुव्वं रइयं, पच्छा आयारादि, चोदक आह-णणु पुवावरविरुद्धं, कम्हा?,जम्हा आयाराणज्जुत्तीए भाण यं-सव्वेसिं आयारो0 गाहा, सत्यमुक्तं, किंतु सा ठवणा, इमं पुण अक्खररयणं पडुच्च भणियं, पूर्व पूर्वाणि कृतानीत्यर्थः, ताणि य उप्पायपुव्वादीणि चोद्दस। पुवाणि पन्नताणि, पढम उप्पायपुव्वं, तत्थ सव्वदब्वाणं पज्जवाण य उप्पायभावमंगीकाउं पनवणा कया, तस्स य पयपरिमाणं । SIRSA 12 07 ॥ Page #228 -------------------------------------------------------------------------- ________________ नन्दीहारिभद्रीय वृत्तौ ॥ 108 ॥ एगा पयकोडीओ । बितियं अग्गेणियं, तत्थवि सव्वदव्वाण पज्जवाण य सव्वजीवाजीवावसेसाण थ अग्गं परिमाणं वभिज्जतित्ति अग्गेणीयं, तस्स पयपरिमाणं छमौतिं पयसयसहस्साणि । ततियं वीरियपवायं, तत्थवि अजीवाणं जीवाणं सकम्मेतरं वीरियं पवयह त्ति वीरियप्पवायं, तस्स बिसत्तरिय पयसमसहस्साणि । चउत्थं अत्थिणत्थिपवायं, जं लोए जहा वा अत्थि जहा वा णत्थि अथवा सियवादाभिप्पाततो जहेवास्ति नास्तीत्येवं प्रवदति इति अत्थिणत्थिपवायं भणियं, तंपि पदपरिमाणतो सद्धिं पदसयसहस्साणि । पंचमं णाणपवादति, तम्मि मतिणाणादिपंचकस्स गाहेण परूवणा जम्हा कया तम्हा णाणप्पवायं तम्मि पदपरिमाणं एगा कोडी एगपदूणा । छटुं सच्चपवार्य, सच्चं - संजमो सच्चवयणं वा तं सच्चं जत्थ सभेयं सपडिवक्खं च वन्निज्जर्3a तं सच्चप्पवार्य, तस्स पदपरिमाणं एगा पयकोडी छप्पयाहिया । सत्तमं आयप्पवायं, आयत्ति आत्मा, सोऽणेगहा जत्थ णयदरिसणेहिं वन्निज्जैतं आयप्पवायं, तस्सवि पदपरिमाण छव्वीसं पदकोडीओ । अट्ठमं कम्मप्पवायं णाणावरणादियं अट्ठविहं कम्मं पयतिठिअणुभागपदेसा दिएहिं भेदेहिं अन्नेहि य उत्तरुत्तरभेदेहिं जत्थ वन्निज्जइ तं कम्मप्पवायं, तस्सवि पयपरिमाणं एगा पयकोडी असीति च पयसहस्सा भवति । णवमं पच्चक्खाणप्पवायं, तस्स य पदपरिमाणं चरासीतिं पयसहस्सा भ्व्ण्ति। दसमं विज्जाणुप्पवायं, तत्थ अणगे विज्जातिसया वण्णिया, तस्स य पदपरिमाणं एगा पयकोडी दस पयसहस्सा । एक्कारसमं अवंझति, वंझं णाम णिप्फलं ण वंशमवंझ, सफलमित्यर्थः, सब्वे णाणतवसंजमजोगा सफला वन्निज्जइति, अप्पसत्था य पमादादिया सव्वे असुहफला वन्निया, अतो अवझं, तस्सवि पयपरिमाणं छब्बीसं पदकोडीओ । वारसमं पाणाउं, तत्थ आउं प्राणविधानं सव्वं सभेयं अने य प्राणा वनिता, तस्स पयपरिमाणं एगा पयकोडी छप्पन्नं च पदसयसहस्साणि । तेरसमं किरियाविसालं, तत्थ कायकिरियाहिंसादओ पूर्वगतं अनुयोगथ ॥ 108 ॥ Page #229 -------------------------------------------------------------------------- ________________ नन्दी 18| विसालत्ति सभेया संजमकिरियाओ बंधकिरियाविहाणा य, तस्सवि पयपरिमाणं णव कोडीओ । चोदसमं लोगबिंदुसार, तं च हारिभद्रीय गडिकानुइमम्मि लोए सुअलोए वा बिंदुमिव अक्खरस्स सव्वुत्तमं सव्वक्खरसन्निवायपरितत्तणओ लोगबिन्दुसारं भणियं, तस्स य पयप-12 योगे वृत्ती रिमाणं अद्धत्तेरसपयकोडीओ । से तं पुव्व्ग्ते॥ चित्रान्त्र्॥109॥ गंडिका: से किं तमित्यादि, अनुरूपः अनुकूलो वा योगोऽनुयोगः, सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः संबंध इत्यर्थः, स च । द्विविधः प्रज्ञप्तस्तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, 'से किं तमित्यादि, इहैकवक्तव्यताप्रणयनान्मूलं तावतीर्थकरास्तेषां प्रथमः-सम्यक्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह-'मूलपढमाणुयोगे ऽमित्यादि, सूत्रसिद्ध यावत् 'से तं मूलपढमाणुयोगे । 'से किं तमित्यादि,इहैकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते तासामनुयोगः-अर्थ कथनविधिः गण्डिकानुयोगः,तथा चाह-'गंडियाणुयोगे णमित्यादि,तत्थ कुंलगरगंडियासु कुलगराणं विमलवाहणादीणं पुव्वज4म्मणामाद कहिज्जइ,एवं सेसासुवि अभिधाणवसतो भावेयव्वं जाव चित्तंतरगंडियाओ,चित्राः-अनेकार्था अन्तरे-ऋषभाजिततीर्थ-13 | करान्तरे गण्डिका-एकवक्तव्यताधिकारानुगताः, एतदुक्तं भवति-ऋषभाजिततीर्थकरान्तरे तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन । | शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति । एयासि परूवणे पुवायरिएहिं इमो विही दिट्ठो___आदिच्चजसाईणं उसमस्स पउप्पए णरवर्तणं । सगरसुताण सुबुद्धी इणमो संखं परिकहेइ ॥ 1 ॥ चोद्दस लक्खा सिद्धा णिव-11 तीणिको य होति सबढे । एकिकट्ठाणे पुण पुरिसजुगा hota'saMkhejjA // 2 // पुणरवि चोद्दसलक्खा सिद्धा णिक्तीण दोनि स्व्व्द्धे। DRAUGAISIAIAIA GIGASEX Page #230 -------------------------------------------------------------------------- ________________ नन्दी-18 दुगठाणेवि असंखा पुरिसजुगा होंति णायव्वा ॥ 3 ॥ जाव य लक्खा चोदस सिद्धा पन्नास होंति सबढे । पत्रासहाणेऽवि तु गंडिकानुहारमद्रायपुरिसजुगा hoMti'saMkhejjA // 4 // एगुत्तरा उठाणा सव्वट्ठाणे य जाव पनासा । एवेकेकगठाणे पुरिसजुगा hot'sNkhejjaa॥ 5 // योगे वृत्ती |विवरीयं सव्वढे चोद्दसलक्खा उ णिव्वुतो एगो । सच्चव य परिवाडी पन्नासं जाब सिद्धीए ॥ 6 ॥ तेणं परं तु लक्खा दो दो है मंडिकाः ॥ 11 ॥ ठाणा य समग वच्चंति । सिवगतिसव्वदेऽहिं इणमो तेसिं विही होइ ॥ 7 ॥ दो लक्खा सिद्धीए दो लक्खा नरवतीण सबढे । एवं । तिलक्ख चौपंच जाव लक्खा असंखेज्जा ॥ 8 ॥ सिवगतिसव्वद्वेहिं चित्तरगंडिया ततो चुरो। एगा एगुत्तरिया एगादि बिउत्तरा बितिया ॥ 9 ॥ ततिएगादितिउत्तरा तिगमादिविउत्तरा चउत्थेयं । पढमाए सिद्धिको दोभि य सव्वट्ठसिद्धम्मि ॥ 10 ॥ दि तत्तो तिनि नरिंदा सिद्धा चत्तारि होंति सव्वढे । इय जाव असंखेज्जा सिवगतिसव्वट्ठसिद्धेहिं ॥ 11 ॥ ताहे बिउत्तराए सिद्धिको तिथि होंति सव्वढे । एवं पंच य सत्त य जाव असंखेज्ज दोन्नित्ति ॥ 12 ॥ एग चौ सत्त दसगं जाच असंखज्ज होंति दोषि ति । सिवगतिसव्वद्वेहिं तिउत्तराए मुणेयव्वा ॥ 13 ॥ ताहे-तियगाइ बिउत्तराए औणत्तीस तु तितग ठावेतुं । पढमे णत्थि क्खेवोर दसेससु इमो भवे खेवो ॥ 14 ॥ दुग पण णवर्ग तेरस सत्तरस दुवीस छच्च अद्वैव । बारस चौदस तह अट्ठवीस छब्बीस पणुवीसा 5 ॥ 15 ॥ एकारस तेवीसा सीयाला सतरि सतहत्तरी तह य । इग दुग सत्तासीई एगुचरिमेव बाव्त्त्त्थी॥ 16 ॥ औणचरि चउवीसा छायाल सयं तहेव छब्बीसा । एए रासीक्खेवा तिगांतंता जहाकमसो ॥ 17 ॥ सिवगतिसबढेहिं दो दो ठाण विसमुटात्तरा णेया । जाणतीसवाणे उणतीसं पुण छवीसाए ॥ 18 ॥ विसमत्तरा य पढमा एवमसंख विस्मुत्त्रान्नेया। सब्वत्थवि अण्तिलाला॥110॥ अन्नाए आदिमं ठाणं ॥ 19 ॥ औणत्तीस वारे ठावेउं णत्थि पढमए खेवो । sesasu'DavIsAe सव्वस्थ दुगादिओ खेवो ॥ 20 ॥ RECASSAGAR OMOMOMOMOM Page #231 -------------------------------------------------------------------------- ________________ नन्दीहारमा वृत्ती ॥ 11 ॥ गडिकानु..योगे चित्रान्तरगंडिका SARASWAKARAA सिवगतिपढमादीए बितियाए तह य होति सबढे । इय एगंतरियाई सिवगैसबढठाणाई । / 21 / / एवमसंखेज्जाओ चित्तरगाडियाओ णेयव्वा । जाव जियसत्तुराया अजियजिणपिया समुप्पन्नो ॥ 22 ॥ एवं गाहाहिं चिचंतरगंडियाओ समचाओ । इमा य एयासिं ठवणा एत्तिया लक्खा सिद्धिगया 14 | 14 14 । 14 | 14 | 14 [14 14 | 14 | 14 14 एतिया सबर्3ह गया, । 1 | 2 3 4 5 6 7 8 9 1050 एवं जाव असंखा पुरिसजुगा सिद्धा एसा पढमा, अओ परं ।1। 2 । 3 | 4 5 6 7 8 9 1050 सव्वट्ठपि गया एत्तिआ लक्खा -सिद्धा एत्तिया लक्खा ॥ एवंपि असंखेज्जा पुरिसजुगा सिद्धा, । 14 । 14 | 14 14 14 14 | 14 | 14 | 14 | 14 | 14 | एसा बीया, अओ परं 3 । 4 | 5 6 सम्वद्वेवि गया एतिया लक्खा. 2 7 |एवं जाव असंखेज्जा आवलिया, सिद्धा एत्तिया लक्खा 2 3 4 5 6 7 RAKAR Page #232 -------------------------------------------------------------------------- ________________ दुगाइएगुत्तरा दोवि गच्छति । 1 । 3 । 5 । 8|9| |गंडिकानुहारिभद्रीय है। योगे वृत्ती । आवलिया दूरगमणओ पंचासीइमे ठाणे चिट्ठति तैया मैडिया, | चित्रान्तर गडिकाः ॥ 112 ॥ अतः परं चतस्रो गण्डिका एकोत्तरिकादिकाः प्रदर्श्यन्ते-शिवगतौ सर्वार्थे च एवं असंखेज्जा चित्ततरगडिया, एगाइ एगुत्तरिया । | पढमा णेया, सिद्धा एत्तिया सवढे एत्तिया चेव, एवं जाव असंखेज्जा, एगादिविउत्तरा । | बितिया 21 चित्ततर गण्डिया, सिद्धा एतिया सव्वढे एतिया चेव, एवं जाव असंखेज्जा चित्तरगंडिया, एगादितिउत्तरा तैया ततश्चतुर्थी व्यादिका द्वयादिविषमोत्तरप्रक्षेपा एकोनविंशत्रिदंकान् संस्थाप्य निदर्श्यते, SSSSSSSSSSS एत्तिया सव्वढे । 3 । 8 । 16 | 25 11 | 17 | 29 14 50 80 | 5 |74 | 72/49/29 शिवगतौ सिद्धा । 5 । 12 । 20 । 9 | 15 31 | 28| 26/73 | 4 |90 65 28 103 . // 112 // Page #233 -------------------------------------------------------------------------- ________________ 3 नन्दी हारिभद्रीय वृत्तो ॥ 113 ॥ 55- 3333498ASABSE एचिया पुणोवि । 29 34 42 51 37 43 55 40 76 /106 31 100 98 71 55/.. गंडिकानुसिवगती -एवं पुनः पुनः पत्र- योगे सव्वद्वसिद्धौ तु |31 38 46 35 41 57 54 52 99/30 116/ 91 53 125/ . " चित्रान्तर गंडिका: | पश्चाशदादौ कृत्वा एकोनत्रिंशत् स्थानानि संस्थाप्य द्वयादिप्रक्षेपकेन यावत् पश्चिमस्थाने एकाशीतिर्भवति ॥ 55 60 68 77 63 79 81 66 102132 57 126 124101 81. अनेन उत्तरा असंख्येयाचित्रान्तरग57 54 72 61 67 83 80 / 78 125 56 142117 79.155/ . | |ण्डिका नेया, सेसं गाहाणुसारेणं नेयव्वं जाव असंखेज्जा, शेष निगदसिद्धं यावत् ' से तं अणुओगे'. से किं तमित्यादि ॥ चूडा इव चूडा, इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोक्तानुक्तार्थसंग्रहपरा ग्रन्थपद्धतय चूडा इति, | एतावाद्यानां चतुर्णामेव पूर्वाणां भवन्ति, न शेषाणामिति, अत एवाह-'आदिल्लाण' मित्यादि, संख्याताः । सम्प्रति पूर्वो-18 गामियं यथासंख्यं " चौ बारसट्ठ दस या हवंति चूडा चउण्ह पुव्वाणं । एए य चूलवत्थू सब्बुवरिं किल पढिज्जंति ॥ 1 ॥ " शेषमानिगमनं सूत्रसिद्धमेव, नवरं 'संखज्जा वत्थुचि पणुवीसुत्तराणि दो सयाणि, 'संखेज्जा चूलवत्थु चि चौतीसं । सामा- शा । तमोघतो द्वादशंगविषयमेव दर्शयबाह-- DISHA Page #234 -------------------------------------------------------------------------- ________________ चूलाः द्वादशांग्य आराधना। विराधना फलं नन्दी 'इच्चेय' मित्यादि (58-247 ) ॥ इत्येतस्मिन् द्वादशाङ्गे गणिपिटक इति पूर्ववत्, अनन्ता भावाः प्रज्ञप्ता इति योगः, हारमद्रायतितत्र भवन्तीति भावाः जीवादयः पदार्थाः, एते च जीवपुद्गलानन्तत्वात् अनन्ता इति, तथा अनन्ता अभावाः, सर्वभावानामेव वृत्ती पररूपेणासत्त्वात् त एवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वात् वस्तुतत्त्वस्य, तथाहि-जीवो जीवात्मना भावो'॥114॥ | जीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसंगाद्, अत्र बहु वक्तव्यं तत्सु नोच्यते गमनिकामात्रत्वात् आरम्भस्य, अन्ये तु धर्मापेक्षया अनन्ता भावाः अनन्ता अभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतवः, तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, ते चानन्ता वस्तुनोऽनन्तधर्मात्मकत्वात् तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः, सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथाऽनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिर्वर्त्तकानि, तथाऽनन्तान्यकारणानि, सर्वकारणानामेव कार्यान्तराकारणत्वात्, न हि मृत्पिण्डः पटं निवर्त्तयतीति, एवं भावाभावाः हेत्वहेतवः कारणाकरणानि, जीवा:-प्राणिनस्तथा अजीवा-यणुकादयः, तथा भव्या:-अनादिपारिणामिकभव्यभावयुक्ताः, एतेऽनन्ताः प्रज्ञप्ताः, तथा अभव्या:-अनादिपारिणामिकाभव्यभावयुक्ताः, एतेऽनन्ताः प्रज्ञप्ताः इति योगः, तथा सिद्धा अनन्ताः, तथा अनन्ता असिद्धाः प्रज्ञप्ता इति, इह भव्याभव्यानामानन्त्येऽभिहिते अनन्ता असिद्धा इति यत् पुनरभिधानं तत् । सिद्धेभ्योऽनन्तगुणत्वख्यापनार्थमिति ॥ साम्प्रतं द्वादशांगविराधनाराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयबाह-इच्चेय' मित्यादि, इत्येतद् द्वादशांग गणिपिटकं अतीतकाले अनन्ता जीवा आज्ञया विराध्य चतुरन्तं संसारकान्तारं 'अणुपरियर्टिसु' ति अनुपरावृचिमन्त आसन् , इदं हि द्वादशांगं सूत्रार्थोभयभेदन त्रिविधं, ततश्चाज्ञया-गूत्राज्ञयाऽभिनिवेशतोऽन्यथापाठादिलक्षणया विराध्य FAGAKAKAASASAKA SHN54545454 // 114 // Page #235 -------------------------------------------------------------------------- ________________ वृत्ती 48862 नन्दी- अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं-नारकतिर्यनरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्ता द्वादशांग्यहारिभद्रीय 4 आराधना। आसन् जमालिवत् , अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत् , उभयाज्ञया पुनः पंचविधाचार विराधना। परिज्ञानकरणोधतगुर्वादेशादिलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत्, अथवा द्रव्यक्षेत्रकालभावापेक्षयाऽऽगमोक्तानुष्ठा- 'फलं ॥ 115 ॥ नमेवाज्ञा, एतद्विराधनयवानुपरावृत्ता आसन् , उक्तंच-"सव्वाओवि गतीओ अविरहिया णाणदंसणधरेहि" इत्यादि, 'इच्चेय' मित्यादि, गतार्थमेव, नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्तमानविशिष्टविराधकमनुष्यजीवानां संख्ययत्वात् , 'अणुपरिय{ति' ति अनुपरावर्तन्ते, भ्रमन्तीत्यर्थः, 'icceta'mityAdi, इदमपि भावितार्थमेव, नवरं 'अणुपरियट्टिस्संति' त्ति अनुपरावर्तिष्यन्ते, पर्यटिष्यन्ति इत्य्र्थ्ः॥ 'इच्चेत' मित्यादि, इत्येतद् द्वादशांग गणिपिटकं अतीतकालेऽनन्ता जीवा आराध्य 4. चतुरन्तं संसारकन्तारं 'बीतिवइंस्वि' तिव्यतिक्रान्तवन्तश्चतुर्गतिकसंसारोल्लंघनेन मुक्तिमवाप्ता इत्यर्थः, 'इच्चेय' मित्यादि, गतार्थ नवरं 'वीइवयंति' ति व्युत्क्रामन्ति, 'इच्चेद' मित्यादि गतार्थमेव, नवरं 'वितीवयिस्संति' ति व्युत्क्रमिष्यन्ते, एतत्प्रभावात् सेत्स्यन्तीत्यर्थः । यदिदमनिष्टतरभेदभिन्नं फलं प्रतिपादितमेतत् सदाऽवस्थायित्वे सति द्वादशांगस्योपजायत इत्यत आह. 'इच्चेय' मित्यादि, इत्येतद् द्वादशांग गणिपिटकं न कदाचिन्नासीद् अनादित्वात्, न कदाचिन भवति सदैव भावात् , न कदाचि-15 वन भविष्यति, अपर्यवसितत्वात् , किं तर्हि?-'भुपिं चेत्यादि, ध्रुवत्वादेव नियतं, पञ्चास्तिकायेषु लोकवचनवत् , नियतत्वादेव shaa-है। शाश्वतं, समयावलिकादिषु कालवत् , शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं, गंगासिन्धुप्रवाहेऽपि पौण्डरीकहदवत् , अक्षयत्वादेवाव्ययं, मानुषोत्तराद् बहिःसमुद्रवत् , अव्ययत्वादेव स्वप्रमाणेऽवस्थितं, जम्बूद्वीपादिवत् , अवस्थितत्वादेव नित्यमाकाशवत् , साम्प्रतं दृष्टा-ल PRAKACCCCCC4-7 // 115 // AR Page #236 -------------------------------------------------------------------------- ________________ 4 श्रुतस्यविषयःभेदा लाभश्च नन्दी- न्तमाह-से जहा णामेत्यादि, तद्यथा नाम पंचास्तिकाया:-धर्मास्तिकायादयः न कदाचिन्नासन् न कदाचित्र सन्ति न कदाचिन हारिभद्राय भविष्यन्ति, अभूवन् भवन्ति भविष्यन्ति च, धुवा इत्यादि पूर्ववत् , 'एवामेवे' त्यादि निगमनं निगदसिद्धमेव । 'से समासओं वृत्ती इत्यादि, तद् द्वादशांगं समासतश्चतुर्विधं प्रज्ञप्तं इत्यादि, प्रायो गतार्थमेव, नवरं द्रव्यतः श्रुतज्ञानी उपयुक्तः सन् सर्वद्रव्याणि जा॥116॥ नाति पश्यतीत्यत्राभिन्नदशपूर्वधरादिः श्रुतकेवली परिगृह्यते, तदारतो भजना, सा पुनर्मलविशेषतो ज्ञातव्येति, अत्राह-ननु पश्य तीति कथ?, सकलगोचरदर्शनायोगाद्, अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानपश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनां चाले- ख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः, एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु न पश्यतीत्यभिदधति ॥ साम्प्रतं संगहगाथामाह 'अक्खर सन्नी' त्यादि (*86-249) / इयं गताथैव, नवरं सप्ताप्येते सप्रतिपक्षाः, ते चैवं-अक्षरश्रुतमनक्षरश्रुतमित्यादि, है इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्ततत्वात् पराधीनं, अतो विनेयानुग्रहार्थ यो यथा चास्य लाभस्तथा दर्शययन्नाह___'आगम' गाहा॥(*87-289) आगमनमागमः, आङ अभिविधिमर्यादार्थत्वात् अभिविधिना मर्यादया वागमः-परिच्छेद आगमः, स च केवलमत्यवधिलक्षणोऽपि भवति अतस्तद्व्यवच्छित्यर्थमाह-शास्यतेऽनेनेति शास्त्र-श्रृंत, आगमग्रहणं तु पष्टितंत्रादिकुशास्त्रव्यवच्छेदार्थ, तेषामनागमत्वात् , सम्यकपरिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात् , तत आगम 454545% ॥ 16 ॥ Page #237 -------------------------------------------------------------------------- ________________ नन्दी हारिभद्रीय वृत्तौ ॥ 117 ॥ आआआआआआआवर श्वासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिहणं, यद् बुद्धेर्गुणैर्वक्ष्यमाणलक्षणैः करणभूतैरष्टभिदृष्टं तद् ब्रुक्ते बुद्धिगुणाः । श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं तदेव ग्रहणं ब्रुवते, के ?-पूर्वेषु विशारदा-विपश्चितो धीराः, व्रतानुपालने स्थिरा इत्यर्थः, अयं श्रवणगाथार्थः ॥ बुद्धिगुणैरष्टभिरित्युक्तं ते चामी विधिः _ 'सुस्सूसति' गाहा ॥ (*88-249 ॥ विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छति, तत् श्रुतमशंकित करोतीति भावार्थः, पुनः कथितं सच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चहते-पर्यालोचयति, किमिदमित्थमुतान्यथेति, चशब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन किंचित् स्वबुध्ध्याऽप्युत्प्रेक्षते, ततस्तदनन्तरमपोहते च, एवमेतद्यदादिष्टमाचार्येणेति, पुनस्तमर्थमागृहीतं धारयति करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुर्भवति, तदावरणक्षयोप। शमादिनिमित्तत्वात्तस्येति, अथवा यद्यदाज्ञापयति गुरुस्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छतीति, पूर्वसन्दिष्टश्च सर्वकार्याणि । कुर्वन् पुनः पृच्छति प्रतिपृच्छति पुनरादिष्टः सन् सम्यक् शृणोति, शेषं पूर्ववत् ॥ बुद्धिगुणा व्याख्यातास्तत्र शुश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाह - 'मू' गाहा (*89-249) ॥ मूकमिति मूकं शृणुयात् , एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रस्तूष्णीं खल्वासीत, तथा है ॥ 11 का द्वितीये हुंकारं च, ईषद्वन्दनं कुर्यादित्यर्थः, तृतीये बाढकारं कुर्यात-बाढमेवमेतनान्यथेति, चतुर्थश्रवणे गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् , कथमेतदिति, पंचमे तु मीमांसां कुर्यात् , मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत् , ततः षष्ठे REGNANC4 Page #238 -------------------------------------------------------------------------- ________________ नन्दी श्रवणव्याख्यान S- नाविधि: उपसंहारश्च श्रवणे तदुत्तरोत्तरगुणप्रसंगपारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति-गुरुवदनुभाषत एव सप्तमे । हारिभद्रीयताश्रवणे इति ॥ एवं सावत् श्रवणविधिरुक्तः, इदानी व्याख्यानविधिमभिधित्सुराहवृत्ती 'सुत्तत्थो0' गाहो (*90 249) सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थः,अनुयोग इति गम्यते,खलुशन्दस्त्वेषकारार्थः, स चाव्धा॥118॥ | रणे, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिमोहः, द्वितीयो'-| | नुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च, तृतीयश्च निरवशेषः, प्रसक्तानुप्रसक्तमप्युच्येत एवंलक्षणो निवशेषः कार्य इति 'एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थो 'भणित' प्रतिपादितो. जिनादिभिः, क्व -सूत्रस्य निजनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रान्वाख्यानमित्यर्थः, तस्मिन्ननुयोग इति गाथार्थः, आह-परिनिष्ठा सप्तम इत्युक्तं, जयश्चानुयोगप्रकाराः, तदेतत् कथमिति, अत्रोच्यते, विनेयगणं विज्ञाय त्रयाणामन्यतमप्रकारेण सप्तवारकरणादविरोधादित्योपविने8 यविषयं तावत् सूत्रं, न पुनः स एव नियमविधिः, उद्घट्टितज्ञविनेयानां सकृत् श्रवण एवाशेषग्रहणदर्शनादलं विस्तरेण । / / द 'seta'mityAdi ॥ (59-259) / तदेतत् श्रुतज्ञानमिति निगमनं, 'seta'mityAdi, तत् परोक्षमिति निगमनमेव । नन्यध्यनविवरणं समाप्तम् ॥ यदिहोत्सूत्रमज्ञानाद् , व्याख्यातं तद् बहुश्रतैः । क्षन्तव्यं कस्य सम्मोहश्छमस्थस्य न जायते ॥ 1 ॥ नन्द्यध्ययनविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु जीवलोको लभतां जिनशासने नन्दीम् ॥ 2 ॥ कतिः सिताम्बराचार्यजिनभट्टपादसेवकस्याचार्यश्रीहरिभद्रस्येति । नमः श्रुतदेवतायै भ्ग्व्त्यै। समाप्ता नन्दिटीका ग्र्न्थाग्र्ण्2336॥ RECASEARSAARAK OMOMOMOMOMOMOMOMOMOM | // 118 //