SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ व नन्दी- ___'से किं त' मित्यादि ॥(३३-१७६)। सूत्रसिद्धं यावदावर्त्तनता, वय॑ते अनेनेति वर्तन-क्षयोपशमकरणमेव ईहाभावनिवृत्त्य-18 धारणाहारिभद्रीय भिमुखस्यापायभावप्रतिपत्त्यभिमुखस्य चार्थविशेषावबोधविशेषस्या-मर्यादया वर्तनमावर्त्तनं तद्भावः आवर्त्तनता, ततः प्रतिपत्या(प्रती पयोया: वृत्ती IPपमा.) वर्त्तनं प्रत्यावर्चनं, अर्थविशेष एव विवक्षितापायप्रत्यासनतरबोधविशेषाणां मुहुर्मुहुर्वर्तनमित्यर्थः, तद्भावः प्रत्यावर्तनता, अपर अवग्रहा दिकाल: ॥६६॥ अयः अपायः विशेषतः सङ्कलनेन निश्चयो निर्णयोऽवगम इत्यनर्थान्तरं, सर्वथेहाभावाभिवृत्तस्यावधारणावधारितमर्थमवगच्छतोऽ-18 पाय इति भावार्थः, ततस्तमेवावधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमेव बुध्यमानस्य बुद्धिः, विशिष्टं ज्ञानं विज्ञानं क्षयोपशमविशेषादवधारितार्थविषयमेव तीव्रतरधारणाकरणमित्यर्थः, 'से तं अवायो' सोऽयमपायः । 'से किं तमित्यादि ।।(३४-१७६ )॥ निगदसिद्धं यावद्धारणेत्यादि, अपायानन्तरमवगतार्थमविच्युत्या जघन्योत्कृष्टम-19 न्तर्मुहूर्त्तमात्रं कालं धारयतो धारणेति भण्यते, ततस्तमेवार्थ उपयोगाच्युतं जघन्येनान्तर्मुहर्तादुत्कृष्टतोऽसङ्खयेयकालात् परतः | स्मरतो धरणं धारणोच्यते, स्थापनं स्थापना, ततोऽपायावधारितमर्थ पूर्वापरालोचितं हृदि स्थापयतः स्थापना, मूत्घटस्थापनावत्, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोर्व्यत्ययेन स्वरूपमाचक्षते, प्रतिष्ठापनं प्रतिष्ठा अपायावधारितमेवार्थ हृदि प्रभेदेन ॥६६॥ प्रतिष्ठापयतः प्रतिष्ठा भण्यते, जले उपलप्रक्षेपप्रतिष्ठावत्, कोष्ठक इति अविनष्टसूत्रार्थबीजधारणात् कोष्ठकवद् धारणा कोष्ठक इति । इहात्मनो ज्ञानस्वभावत्वाज्ज्ञानावरणीयादिकर्ममलपटलाच्छादितस्वभावत्वात् गुरुवदनसमुत्थशब्दाद्यनकविधकारणापाद्यमानक्ष| योपशमसामोदवबोधः, ज्ञेयस्य चानन्तधर्मात्मकत्वात कालक्षयोपशमविशेषतोऽवग्रहहापायावबोधविशेषो भावनीयः, काच SAHASRANA
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy