SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥६७॥ नन्दी- देकाधिकरणत्वाद्, अन्यथा परिच्छेदप्रवृत्तिलक्षणसकललोकप्रसिद्धसंव्यवहारोच्छेदप्रसङ्ग इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् ॥अब-12 हारिभद्रीय का ग्रहादिकालप्रमाणं प्रतिपादयमाह प्रतिबोधकवृत्तो हा 'ओग्गहे.' इत्यादि।।(७४।३५-१७७)। अर्थावग्रहः एकसामायिका, आन्तमौहर्तिकी ईहा, आन्तौहूर्तिकोऽपायः, धारणा &ा दृष्टान्त: |संख्येयं वाऽसख्येयं वा कालं स्मृतिवासनारूपा, सङ्ख्थेयवर्षायुषां संख्येयमसंख्येयवर्षायुषामसंख्येयम् । 'एवं अट्ठावीसविधस्सेत्यादि, एवमुक्तेन प्रकारेण अष्टाविंशतिविधस्य, कथमष्टाविंशविधं , चतुर्विधो व्यञ्जनावग्रहः षड्विधोऽर्थावग्रहः षड्विधा ईहा पविधोऽपाय: षड्विधा धारणा, एवमष्टाविंशतिविधस्याभिनिबोधिकज्ञानस्य सम्बन्धी यो व्यञ्जनावग्रहः तस्य प्ररूपणं-प्रतिपादनं करिष्यामि, कथं १, प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, 'सं किं त'मित्यादि ॥(३६-१७७)। प्रतिबोधयतीति प्रतिबोधकः स । एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कंचिदन्यतममनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं पतियोधएज्जत्ति प्रतिबोधयेत्, कथं १. अमुकामुकेति, तत्र चोदकेत्यादि. इह ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नचोदनाच्चो| दकः, अविशिष्टक्षयोपशमभावतो वा अगृहीतशास्त्रगर्भार्थः पूर्वापरविरोधचोदनात् चोदकः, यथाऽवस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञा-131 पकः, श्रीतार्थापेक्षया विरुद्धं पुनरुक्तसूत्रं वा अर्थतोऽविरुद्ध अपुनरुक्तं प्रज्ञापयतीति प्रज्ञापकः, तत्र चोदकः प्रज्ञापकं एवमुक्तवानिति, भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, किमेकसमयप्रविष्टेत्यादि सुगमं यावत् एवं वदन्तं चोदकं प्रज्ञापक एवमुक्तवान्-नो एकसमयप्रविष्टेत्यादि प्रकटार्थ यावत् न सख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमय प्रतिषेधः स्फुटश-12 ब्दविज्ञानग्राह्यतामधिकृत्य वेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा सम्बन्धमात्रमधिकृत्य प्रथमसमयादारभ्य ग्रहणमा SAROSAMACHARAC-% ॥६७॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy