________________
| विशेषा.वश्यक • गाथाः
श्रीमलधा
| अट्ठावयंमि सेले, चोहसभत्तेण सो महरिसीणं । दसहिं सहस्सेहिं समं नेव्वाणमणुत्तरं पत्तो ।। १७९४ ॥ ४३४ यतिदिष्टाः
नेव्वाणचियगआगिइ जिणस्स इक्खागसेसगाणं तु । सकहाधूभजिणघरे, जायगतणाहितग्गित्ति ॥ १७९५ ॥ ४३५ ॥१९॥
धूभसयभाउगाणं, चउवीसं चेव जिणघरे कासी । सव्वजिणाण पडिमा, वनपमाणेहिं नियगेहिं ॥ १७९६ ।। ४५ मू. आदसघरपवेसो, भरहे पडणं च अंगुलेज्जस्स । सेसाणं उम्मुयणं, संवेगो णाणदिक्खा य ॥ १७९७ ॥ ४३६ पुरमातापितिदिक्खा, संघयणुच्चत्तमेव संठाणं । कोमाररज्जसंगह, छउमत्थिय केवल चाउं ॥ १७९८ ॥ पुच्छंताण कहेती, उवसंत देइ साहुणो सांसे । गेलण्णअपडियरणं, कविला इत्थंपि इहईपि ॥ १७९९ ।। ४३७ | दुम्भासिएण एगेण मिरीयी दुक्खसागर पत्तो । भमितो कोडाकोडी, सागरसरिनामधिज्जाणं ॥ १८००॥ ४३८ ४ तंमूलं संसारो, णीयागोत्तं च कासि तिवतिमि । अणालोइउ बंभीम, कविलो अंतडिओ कहए ॥ १८०१ ॥ ४३९
इक्खागेसु मिरिई, चउरासीई तु बंभलोगमि । कोसिउ कोल्लाएमु य, असीतिमाउं च संसारे ॥ १८०२ ॥ ४४० शृणाए पूसमित्तो, आउं बावतरं च सोहम्मे । चेइअ अग्गिज्जोओ चोवडीसाणकप्पमि ॥ १८०३ ॥ ४४१ | मंदिरेम अग्गिभूई. छप्पण्णाउं सणकुमारंमि । सेयवि भारदाओ, चोयालीसं च माहिंदे ॥ १८०४ ॥ ४४२ *संसरिय थावरो रायगिहे चोत्तीसं बंभलोगकप्पमि । छस्सवि पारीवजं, ममितो ततो य संसारे ॥१८०५ ॥ ४४३
रायगिह विस्सनंदी, विसाहभूई य तस्स जुवराया। जुवरनो विस्सभूती, विसाहनंदी य इयरस्स ॥ १८०६ ॥ ४४४ रायगिह विस्सभूती, विसाहभूतीमय खत्तिए कोडी । वाससहस्सं दिक्खा, संभूयजतिस्स पासंमि ॥ १८०७ ॥ ४४५
MERASACARE
४॥१९॥