SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यक गाथा: श्रीमलधा-18/ गोत्तासिउ महुराए, सणियाणो मासिएण भत्तेणं । महसुक्के उप्पण्णो तओ चुओ पोयणपुरंमि ॥ १८०८ ॥ ४४६ यातादष्टात पुत्तो पयावइस्सा मियावइदविकुच्छिसंभूओ । नामेण तिविठुत्ती, आदी आसी दसाराणं ॥ १८०९ ॥ ४४९ ॥२०॥ | चुलसीतिमप्पतिद्वे, सीहो नरएसु तिरियमणुएसु । पियमित्तचक्कवट्टी, मयविदेहाइ चुलसीते ॥ १८१० ॥ ४४८ | पुत्तो[य] धणंजयस्स पोट्ठिल परियाउ कोडि सबढे । णं दणो छत्तागाए, पणुवीसाउं सयसहस्सा ॥ १८११॥ ४४९ | पव्वज्जा पोट्ठिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरे उववण्णो, ततो चुओ माहणकुलंमि ॥ १८१२ ॥ ४५० अरहंतसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु । वच्छल्लया य तेसिं, अभिक्खणाणोवयोगे य ॥ १८१३ ॥ ४५१ दसणविणए आवस्सए य सीलव्वये निरइयारो । खणलवतवच्चियाए, वेयावच्चे समाही य ॥ १८१४ ॥ ४५२ | अप्पुव्वनाणगहणे, सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो ॥ १८१५ ॥ पढमेण गाहा । ४५३ | अरहंता सत्थारो, सिद्धा नियसव्वकम्मरया । पवयणामह सुयनाणं, संघो य जओ तयाधारो ॥ १८१६ ॥ | धम्मोवदेसदिक्खावओवदेसदिसवायगा गुरवो । एत्थेव उवज्झाओ, गहिओ सुयवायणायरिओ॥१८१७॥ जाईमुयपरियाए, थेरो जाईए सहिवरिसो उ । सुयतो समवायधरो, वीसतिवरिसो य परियाए ॥ १८१८॥ जस्स सुयं बहुतरयं. जत्तो स बहुस्सुओ तहत्थेवि । सुत्तधरा अत्थधरो, अत्यधराओ तदुभयण्णू ॥.१८१९॥ सतवस्सी जस्स तवोऽणसणादि विसेसओ विचित्तो वा । जोजह विसेसिओ वा,जतीव अविसेसिओ सव्वो।१८२० एएसु जोऽणुरागो, संतगुणुकित्तणा पमोदो य । जो जस्स य उवयारो, जोगो सो होति वच्छलया ॥ १८२१ ॥ स्नान । ॥२०॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy