SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विशेषा वश्यक गाथाः श्रीमलधा सज्झायब्वावारोऽभिक्षणमह दंसणं च संमत्तं । दसणनाणचरित्तोवयारभेदो य विणओ उ॥ १८२२ ॥ यतिदिष्टाः ४ आवस्सयाई संजमवावारा जे अवस्सकरणिज्जा । सीलाई उत्तरगुणा, मूलगुणा छन्वयाइं तु ॥ १८२३ ॥ ॥२१॥ एएसु दंसणाइसु, निरईयारोत्ति जो निरवराहो । संवेगभावणाओ, (झाणासेवण समाहीय) ॥ १८२४ ॥ (जहस )त्तीय तवो ( असणुवहि सेज्जाइ ) जइजणे विहिणा । वेयावच्चं दसविहजणोवकाराय वावारो॥१८२५॥ गुरुकज्जसाहणाओ, संघादी सत्थया समाहिति । अप्पुव्वसुयग्गहणं, पयत्तओ नाणभत्तीय ॥ १८२६ ॥ लमग्गस्स जहासत्ती (पभावणा देसणाइरूवा जा । एएहिं जिणणामं अज्जेइ विसुद्धपरिणामो ॥१८२७ ॥ |तं च कहं वेतिज्जइ?, अगिलाए धम्मदसणादीहिं । बज्झइ तं तु भगवओ, ततियभवो सक्कइत्ताणं ॥ १८२८॥४५५ | तट्ठितिमोसोउ, ततियभवो जाव अहव संसारं । तित्थगरभवाओवा, ओसकेउं भवे ततिए ॥ १८२८ ॥ |जं बज्झइत्ति भाणियं, तत्थ निकाइज्जइत्तिनियमोऽयं । तदवंझफलं नियमा, भयणा अणिकाइयावत्थे ॥ १८३० ॥ आरंभबंधसमया(सय)य उवचिणइ जाच अप्पुवी । संखेज्जे भागे तू, केवलिकालंमि उदओ से ॥ १८३१ ॥ नियमा मणुयगतीए, इत्थी पुरिसेतरोव्व सुहलेसो । आसेवियबहुलेहिं, वीसाए अण्णयरएहिं ॥ १८३२ ॥ ४५६ ॥ & माहणकुंडग्गामे, कोडालसगोत्तो माहणो अत्थि । तस्स घरे उववण्णो, देवानंदाए कुच्छिसि ॥ १८३३ ॥ ४५७ ॥ | सुविणमवहारभिग्गहजम्मणअभिसेयवड्डिसरणं च । भीसणविवाहवच्चे, दाणे संबोहनिक्खमणे ॥ १८३४ ॥ ४५८ ॥ गयसीहवसहअभिसेयदामससिदिणयरज्झयं कुंभं । पउमसरसागरविमाणभवणरयणुच्चयसिहिं च ॥ १८३५ ॥ ४६ भा. ॐॐॐॐॐARASHAS ४ ॥२१॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy