________________
विशेषा
वश्यक गाथाः
श्रीमलधा
सज्झायब्वावारोऽभिक्षणमह दंसणं च संमत्तं । दसणनाणचरित्तोवयारभेदो य विणओ उ॥ १८२२ ॥ यतिदिष्टाः ४
आवस्सयाई संजमवावारा जे अवस्सकरणिज्जा । सीलाई उत्तरगुणा, मूलगुणा छन्वयाइं तु ॥ १८२३ ॥ ॥२१॥
एएसु दंसणाइसु, निरईयारोत्ति जो निरवराहो । संवेगभावणाओ, (झाणासेवण समाहीय) ॥ १८२४ ॥ (जहस )त्तीय तवो ( असणुवहि सेज्जाइ ) जइजणे विहिणा । वेयावच्चं दसविहजणोवकाराय वावारो॥१८२५॥
गुरुकज्जसाहणाओ, संघादी सत्थया समाहिति । अप्पुव्वसुयग्गहणं, पयत्तओ नाणभत्तीय ॥ १८२६ ॥ लमग्गस्स जहासत्ती (पभावणा देसणाइरूवा जा । एएहिं जिणणामं अज्जेइ विसुद्धपरिणामो ॥१८२७ ॥
|तं च कहं वेतिज्जइ?, अगिलाए धम्मदसणादीहिं । बज्झइ तं तु भगवओ, ततियभवो सक्कइत्ताणं ॥ १८२८॥४५५ | तट्ठितिमोसोउ, ततियभवो जाव अहव संसारं । तित्थगरभवाओवा, ओसकेउं भवे ततिए ॥ १८२८ ॥ |जं बज्झइत्ति भाणियं, तत्थ निकाइज्जइत्तिनियमोऽयं । तदवंझफलं नियमा, भयणा अणिकाइयावत्थे ॥ १८३० ॥
आरंभबंधसमया(सय)य उवचिणइ जाच अप्पुवी । संखेज्जे भागे तू, केवलिकालंमि उदओ से ॥ १८३१ ॥ नियमा मणुयगतीए, इत्थी पुरिसेतरोव्व सुहलेसो । आसेवियबहुलेहिं, वीसाए अण्णयरएहिं ॥ १८३२ ॥ ४५६ ॥ & माहणकुंडग्गामे, कोडालसगोत्तो माहणो अत्थि । तस्स घरे उववण्णो, देवानंदाए कुच्छिसि ॥ १८३३ ॥ ४५७ ॥ | सुविणमवहारभिग्गहजम्मणअभिसेयवड्डिसरणं च । भीसणविवाहवच्चे, दाणे संबोहनिक्खमणे ॥ १८३४ ॥ ४५८ ॥ गयसीहवसहअभिसेयदामससिदिणयरज्झयं कुंभं । पउमसरसागरविमाणभवणरयणुच्चयसिहिं च ॥ १८३५ ॥ ४६ भा.
ॐॐॐॐॐARASHAS
४
॥२१॥