________________
विशेषावश्यक गाथा:
श्रीमलधा-8 एए चोइस सुमिणे, पासति सा माहणी सुहपसुत्ता । जरयणि उववनो, कुच्छिसि महायसो वीरो ॥ १८३६ ॥ ४७ भा. येतिदिष्टाः एग विमाणभवणं, तो चोद्दस होंति, तं च कहमेगं? । जे भणियं वेमाणियदेवावासो न सेसंति ॥ १८३७ ॥
|वेमाणियागयाणं च विमाणं भवणमवरणामाओ(मायाण)| पेच्छति मायरोइह, विमाणभवणाई ण तु दोवी॥१८३८॥ ॥२२॥
| अह दिवसे बासीति, वसति तहिं माहणीए कुच्छिसि । चिंतेइ सुहम्मवती, साहरिउं जे जिणं काले ॥ १८३९ ।। ४८ भा. अरहंत चक्कवट्टी, बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा, गहु तुच्छकुलेसु आयंति ॥ १८४०॥४९ उग्गकुलभोगखत्तियकुलेसु इक्खागनायकोरब्वे । हरिवंसे य विसाले, (आयंति तहिं पुरिससीहा)॥ १८४१ ॥ ५० अह भणइ णेगमेसि देविंदो एम एत्थ तित्थयरो । ( लोगुत्त ) मो महप्पा, उववण्णो माहणकुलंमि ।। १८४२ ।। ५१
खत्तियकुंडग्गामे, सिद्धत्थो नाम खत्तिओ अस्थि । (सिद्धत्थभारि) याए, साहर तिसलाए कुच्छिसि ॥ १८४२ ॥ ५२ ४ बाढतिभाणिऊणं, वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरत्ते, हत्थुत्तरतेरसीदिवसे ।। १८४४ ॥ ५३
गयउसभसीहअभिसेयदामससिदिणयरंझयं कुंभं । पउमसरसागरविमाणभवणरयणच्चयसिहं च ॥ १८४५ ॥ ५४ | एए चोद्दस मुमिण, पासति सा माहणी पडिनियते । जं रयणि अवहरिओ, कुच्छिसि महायसो वीरा ॥ १८४६ ॥ ५५ | गयवसभगाहा० ५६ ॥ एए चोद्दसगाहा०५७॥ |तिहिं नाणेहिं समग्गो, देवीतिसलाए सो उ कुच्छिसि । अह वसह सनिगम्भो. छम्मासे अद्धमासं च ॥ १८४७॥ ५८ अह सत्तमंमि मासे, गम्भत्थो चेवभिग्गहं गिण्हे । नाई समणो होहं, अम्मापियरंमि जीवंते ॥ १८४८ ॥ ५९
RSOCHAMSAMRAKARMA
ॐॐॐॐARA9
॥२२॥