SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यक गाथा: श्रीमलधा-8 एए चोइस सुमिणे, पासति सा माहणी सुहपसुत्ता । जरयणि उववनो, कुच्छिसि महायसो वीरो ॥ १८३६ ॥ ४७ भा. येतिदिष्टाः एग विमाणभवणं, तो चोद्दस होंति, तं च कहमेगं? । जे भणियं वेमाणियदेवावासो न सेसंति ॥ १८३७ ॥ |वेमाणियागयाणं च विमाणं भवणमवरणामाओ(मायाण)| पेच्छति मायरोइह, विमाणभवणाई ण तु दोवी॥१८३८॥ ॥२२॥ | अह दिवसे बासीति, वसति तहिं माहणीए कुच्छिसि । चिंतेइ सुहम्मवती, साहरिउं जे जिणं काले ॥ १८३९ ।। ४८ भा. अरहंत चक्कवट्टी, बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा, गहु तुच्छकुलेसु आयंति ॥ १८४०॥४९ उग्गकुलभोगखत्तियकुलेसु इक्खागनायकोरब्वे । हरिवंसे य विसाले, (आयंति तहिं पुरिससीहा)॥ १८४१ ॥ ५० अह भणइ णेगमेसि देविंदो एम एत्थ तित्थयरो । ( लोगुत्त ) मो महप्पा, उववण्णो माहणकुलंमि ।। १८४२ ।। ५१ खत्तियकुंडग्गामे, सिद्धत्थो नाम खत्तिओ अस्थि । (सिद्धत्थभारि) याए, साहर तिसलाए कुच्छिसि ॥ १८४२ ॥ ५२ ४ बाढतिभाणिऊणं, वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरत्ते, हत्थुत्तरतेरसीदिवसे ।। १८४४ ॥ ५३ गयउसभसीहअभिसेयदामससिदिणयरंझयं कुंभं । पउमसरसागरविमाणभवणरयणच्चयसिहं च ॥ १८४५ ॥ ५४ | एए चोद्दस मुमिण, पासति सा माहणी पडिनियते । जं रयणि अवहरिओ, कुच्छिसि महायसो वीरा ॥ १८४६ ॥ ५५ | गयवसभगाहा० ५६ ॥ एए चोद्दसगाहा०५७॥ |तिहिं नाणेहिं समग्गो, देवीतिसलाए सो उ कुच्छिसि । अह वसह सनिगम्भो. छम्मासे अद्धमासं च ॥ १८४७॥ ५८ अह सत्तमंमि मासे, गम्भत्थो चेवभिग्गहं गिण्हे । नाई समणो होहं, अम्मापियरंमि जीवंते ॥ १८४८ ॥ ५९ RSOCHAMSAMRAKARMA ॐॐॐॐARA9 ॥२२॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy