________________
विशेषावश्यक गाथा:
श्रीमलधा-8 अह भणति नरवरिंदो, तात ! इमीसेतियाए परिसाए । अण्णोवि कोवि होहिइ, तित्थगरो इममि वासंमिः ॥१७८०॥ ४४ मू. भा. यतिदिष्टाः |
| तत्थ मिरीई नाम, आइपरिवायओ उसभणत्ता । सज्झायझाणजुत्तो, एगते झायइ महप्पा ॥ १७८१ ॥ ४२२
तं दाएति जिणिंदो, एव नरिंदेण पुच्छिओ संतो । धम्मवरचक्कवट्टी, अपच्छिमो वीरनामोति ॥ १७८२ ॥ ४३३ ॥१८॥
आइगरो दसाराणं, तिविठु नामेण पोयणाहिवई । पियमित्तचक्कवट्टी, मूयाए विदेहवासंमि ॥ १७८३ ॥ ४२४ तं वयणं सोऊणं, राया अंचियतणूरुहसरीरो । अभिवंदिऊण (आपुच्छिण) पियरं, मिरीइ अभिवंदओ जाइ ॥ १७८४॥ ४२५ सो विणएण उवगओ, काऊण पयाहिणं च तिक्खुत्तो । वंदइ अभित्थुणतो, इमाहिं महुराहिं बग्गृहि ॥ १७८५॥ ४२६ लाभा हु ते सुल (द्धा जंसि तुम) धम्मचक्कवट्टीणं । होहिति दसचोद्दसमो, अपच्छिमो वीरनामोत्ति ॥ १७८६॥ ४२७ आइकरो दसाराण, तिविठु नामेण पोयणाहिवई । पियमित्तचक्कवट्टी, मूयाए विदेहवासंमि ॥ १७८७ ॥ ४२४ (द्विः) (नाविय पारिव्वज्जं चंदामि अहं इमं च ते जम्म) । ( हो) हिसि, तित्थयरो अपच्छिमो तेण वंदामि ॥ १७८८ ॥ ४२८ एवण्हं थोऊणं, काऊण पयाहिणं च तिक्खुत्तो । आपुच्छिऊण पियर, विणीयनगरि अह पविट्ठो ॥ १७८९॥ ४२९ तं वयणं सोऊणं, तिवति अप्फोडिऊण तिक्खुत्तो । अब्भहियजायहरिसो, तत्थ मिरीयी इमं भणइ ॥ १७९० ।। ४३०
जइ वासुदेव पढमो, मयविदेहाइ (म्याइ विदेह ) चक्रवद्वित्तं । चरमो तित्थयराण होउ अलं एत्तियं मजझ ॥ १७९१ ॥ ४३१ है।अहयं च दसाराणं, पिया य मे चकवदिवंसस्स | अज्जो तित्थगराणं. अहो कुलं उत्तम मज्झ॥ १७९२ ॥ ४३२
अह भगवं भवमहणो, संपुण्णं पुब्बसयसहस्सं तु । अणुपुब्धि विहरित्ता, पत्तो अट्ठावयं सेल ॥ १७९२ ॥ ४३३
ASRECORRECEMROSAROKAROCHECIA*
॥१८॥