SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ वृत्ती नन्दी हात्वाद्विशुद्धतरं, बध्यमानावरणकर्मक्षयोपशमविशेषाच्च वितिमिरतरं, बध्यमानाभावाच वितिमिरतरमित्यन्ये, अथवैकार्थिका एवैते मनःपर्यायः हारिभद्रीय |शब्दाः नानादेशजानां विनेयानां कस्यचित् कश्चित् प्रसिद्धो भवतीत्युपन्यस्ताः, क्षेत्र तात्स्थ्यात् तद्व्यपदेश इति जानाति पश्यति, 18 केवल च शेष निगदसिद्धं यावत्॥४८॥ मणपज्जव० गाहा (५८-१०८) मनःपर्यायज्ञान प्राग्निरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनि बन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सत्यवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः तेषां मनांसि २ जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तं, प्रकटयति| प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनं, मानुषक्षेत्रम्-अर्द्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबन्धनं, तदबहिर्व्यवस्थितप्राणिमन:परिचिन्तितार्थविषयं प्रवर्त्तत इत्यर्थः, गुणाः-क्षान्त्यादयः त एव प्रत्ययाः-कारणानि यस्य तद् गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमोषध्यादिऋद्धिप्राप्तस्य चेति गाथार्थः॥ से तं मणपज्जवणाणं,' तदेतन्मनःपर्यायज्ञानमिति ।। ___ 'से किंतं केवलज्ञान'मित्यादि ॥(१९-१११)॥ अथ किं तत् केवलज्ञानं?, केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-भवस्थकेवलज्ञानं 131 च सिद्धकेवलज्ञानं च, भवन्त्यस्मिन् कर्मवशवर्त्तिनः प्राणिन इति भवः, भवो गतिजन्मेति पर्यायाः, भवे तिष्ठतीति भवस्थः तस्य | केवलज्ञानर, 'षिधौ संराद्धौ' 'राध साध संसिद्धौ' 'पि● शास्त्र मांगल्ये च' सिध्यति स्म सिद्धा-यो येन गुणेन निष्पन्नः- परिनि-1
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy