________________
S
नन्दीहारिभद्रीय
वृत्ती
॥४७॥
लोगोवरि जे ते उवरिमा, केय ते ?, उच्यते, सव्वतिरियलोगवत्तिणो, तिरियलोगस्स वा अहो नव जोयणसतवत्तिणो, ताण चेव जे
ट्रमनःपर्याहेट्ठिमा ते जाव पश्यतीत्यर्थः, इमं च ण घडति, अहोलोइयगाममणपज्जवणाणसंभववाहल्लत्तणओ, उक्तश्च-"इहाधोलौकिकान्,
याधिकारः ग्रामान् , तिर्यग्लोकविवर्तिनः। मनोगतांस्त्वसौ भावान् , वेत्ति तद्वर्तिनामपि ॥१॥" अलं प्रसंगेन, एवमूवं यावज्ज्योतिश्चक्रस्योपरितलं, तिर्यग्यावदन्तो मनुध्यक्षेत्रे, मनुष्यलोकान्त इत्यर्थः, शेषं सुगमं यावत् ‘सण्णीणं पञ्चेन्द्रियाणा'मित्यादि, तत्र संज्ञिनोऽपान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्त एव, न तैरिहाधिकार इत्यतः पञ्चेन्द्रियग्रहणं, तेऽपि चोपपातक्षेत्रप्राप्ता अपि मन:पर्याप्त्या अपर्याप्तका अपि भण्यन्ते, न च तैरपीहाधिकार इत्यतः पर्याप्तकग्रहणं इति, स्वरूपकथनं वा संज्ञिनां पञ्चेन्द्रियाणां | पर्याप्तकानामिति, अथवा संझिनो हेतुवादोपदेशन विकलेन्द्रिया अपि भण्यन्ते, तद्व्यवच्छेदार्थ पञ्चेन्द्रियग्रहणं, तेऽप्यपर्याप्तका * | अपि भवन्ति अतः पर्याप्तग्रहणमिति, इह क्षेत्राधिकारस्यैव प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रमभिगृह्यते, विपुलमतिः | अर्द्ध तृतीयस्य येषु तान्यर्द्धत्तीयानि तैरभ्यधिकतरं, प्रभूततरमित्यर्थः, तदेव प्राकृतशैल्या अभ्यधिकतरकं, एवं शेषेष्वपि द्रष्टव्यं, तत्रैकदिशमप्यधिकतरं भवत्यतः सर्वतोऽधिकतरमिति प्रतिपादनार्थमाह-विपुलतरं-विस्तीर्णतरम्, अथवा आयामविष्कम्भावाश्रि-IP त्यामभ्यधिकतर, बाहल्यमाश्रित्य विपुलतरं तथा विसुद्धतरं निर्मलतरमित्यर्थः, यथा चन्द्रकान्तादिप्रकाशकद्रव्यविमलरतरविशेषाद्विमलप्रकाशितद्रष्टुः सकाशाद्विमलतरप्रकाशितद्रष्टा विशुद्धतरं पश्यति, एवं विष्कम्भितोदयमनःपर्यायज्ञानावरणस्य कारण-14॥४७॥ भेदतो मन्दरतरविशेषभावात् ऋजुमतेः सकाशात् विपुलमतिर्विशुद्धतरमिति, उपशान्तावरणविशेषादपि ज्ञानस्य विशेष इत्येतावताऽशेन दृष्टान्तः, तथा तदावरणक्षयोपशमविशेषाच्च वितिमिरतरं-निर्मलतरं, अथवा प्रारबद्धतदावरणकर्मक्षयोपशमस्य प्रधान
ARARIES