SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अवग्रहापायधारणा: श्री कालसुहुमत्तणतो उप्पळसतपत्तछेज्जदिटुंतेण ण लक्खिज्जइत्ति, चोदक आह-जति एवं तो सुत्ते भाणतं से तणं सदेति उम्गहिते तं की, उच्चते, नन्दीचूणों &ाइहच तेणं सरेति उग्गाहपत्ति वक्ता-सूत्रकारोऽभिधत्ते, इतिकरणणिदेसा, से सव्वविसेसविमुई शब्दमात्रमुक्तं भवति, णो घेवणं जाणति के वेस सदेत्ति, ण तु शब्दोऽयमित्यर्थः, कम्हा', उच्यते, एकसमयतो अत्यावग्गहस्स, किंच-पण्णवंतोष पण्णवगो संववहाराभिप्रायतो तेण सद्देत्ति लग्गहितेत्ति बूते ण दोसो, जति वा शब्दोऽयमिति बुद्धी भावतो अवातो चेव भवे वत्थ, कथं ', उच्यते, णो जतो अत्यावग्गहमेत्ते काले साइति विसेसणाणमथि, अवातमितिसमितो सदरोऽयमिति बुद्धी हवेज्जा, तो फुड अवातोऽयं एव हवेज्जा, णो य तकाळे अवातो इच्छिज्जइ, जतो अत्यपरिच्छेतो असंखेज्जसमयकालितो भवत्ति, अण्णे पुण आयरिता एवं सुतं विसेसत्थावग्गहे भणंति, अव्वत्तं सई सुणेज्जत्ति एस विसेसत्थावग्गहो, तेण सरे उगहितेत्ति एतं सुत्तखंडं सामण्णस्सात्थावमाहस्स दसतं, कथं १, उच्यते, जवो भण्णइ-णो चेवणं जाणइ केव एस सदेति, संखसंगणादिकरयलादिकोऽस्ति, एसोवि अविरुद्धो सुत्तत्यो, ततो अत्यावग्गहसमयाणंतरं पढमसमयादिसु ईहं पुण पविसइ, ईहत्ति केइ संसयं मण्णंति तं ण भवति, संसयंसस्स अण्णाणभावत्तणतो, मइणाणंसो य ईहत्ति, आह-को पुण संसयेहाण विसेसो ?, उच्यते, इह जं थाणुपुरिसादिअत्थे पविट्ठ चित्तं तदत्थं पडिचोदतेण पव्हियं सुतइव चेतो संसतो भण्णति, तं मच अण्णाण, जं पुण हेतूववत्तिभावणेहिं सम्भूयमत्थस्स विसेसधम्माभिमुहालोयणंति सम्भावहस्स अवगमविमुई असंमोहमविफल मत्थपरिच्छेदकं चित्तं तं ईहा भण्णति, अणुत्ति वग्गहातो पच्छाभावे असंखेज्जसमइयं परिणामतो ईहोवयोग अविच्छेवत्तणतो अंतमुहुचकालं ईहा इति, ततो विसिहमइणाणखयोवसमभावत्तणतो अंतमुहुत्तकालं ईहति, ततो विसिहमाणाणखयोवसमभावत्तणतो अंतमुहुचकालभंतर एव जाणति अमुए एस सदो संखसंगादिएत्ति, दुरवबोधत्तणतो पुण अत्थस्स अविसिहमदणाणखयोवसमचणवो वा होवयोगे DISORRBTRIASISA ॥३०॥ ला
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy