SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ C मन्दीचूौं ॥३१॥ है अंतोमुहुत्ते बुत्ते अणवगतत्यो पुणेवि अण्णं अंतमुहृत्तं ईहते, एवं ईहोवयोगऽविच्छेयसंताणतो बहुपवि अंतमुहुत्ते ईहेज्जा, म दोसो, ततो अवग्रहहा| ईहाणंतरं अवातो, सो य सहाइअत्यपदुप्पण्णस्स जे परधम्मा तेसु विमुहस्स सधम्मे य अवधारयतो ण एस संगजो णिमधुरंगंभीरत्तणतो पायसंखसदोऽयमिति, एवमवगतत्यो असंखेज्जसमइतो उक्कोसतो एगंतामुहुत्तिते यो अवबोधो यो एस अत्थपरिच्छेदो सो अवाओ भवति, ततो धारणा अवाताणतरं धारणं परिस इति, मा य धारणा जहण्णतो असंखेज्जसमते अविचुतीए तमस्थं धरंति, उकोसतो अंतमुहुत्तो, अणुवयोगतो पुण* हातमत्थं विस्मृतं पुणोवि संभरे इति धारणा, एवं सा संखेज्जवासाउयाणं मुहुत्तदिवसादिकालसंखाए संखेज्जं कालं हवेज्ज, असंखेज्ज| वासाउयाणं पुण असंखेज कालं हवेज्ज, एवं चक्खिदिएवि रूवं माणितव्वं वंजणावग्गहवर्ज, घाणरसफार्सिदिएसुवि जहा साइंदिते तथा सव्वं भाणितव्वं, संवेदेज्जत्ति, एते सदादि इंदियत्थे पडुप्पण्णे इंदियं स्वं स्वं इंदियत्थं आअखयोवसमणुरूवं सुभमसुभं वा वेदेज्जति, एते | Bासदाई चक्खुइदियवज्जं सेसिविहिं पत्तमिवियत्थं प्रायसो इहमणिटुं वा स्वं आत्मानमनुगतं वेदनं वेदते न सरीरेण अनुपलंभं वा वेश्य-18 &ातीत्यर्थः, फासिंवियत्थं पुण स्वं अनुगतं सरीरानुगतं च दुधावि फुडं वेदेज्जइति संवेदेज्जति, अतो भणितं परं मणसो सुविणमि सदातिविस तेसु अवगहाल्यो णेयव्या, इंदियवावाराभावे मणो माणसिते इह सुत्तेण णियसण मणे, से जघा णामए इत्यादि सुत्तं कठ्यं, सुविणमि दिढ अव्वत्तं सुमरइ, प्रतिबोधप्रथमसमये सुविणमवि संभरतो अत्यावग्गहो, तस्य प्रथमावस्थायां व्यजनावमा, परतोऽन्य हादिशब्दः KI पूर्ववत्, जग्गतो अणिदियत्थवावारेवि मणसो युज्यते वंजणावग्गहो, उवयोगस्स असंखसमयत्तणओ, उवयोगद्धाए य प्रतिसमयमणोपब्व-1* ग्गहणओ मणोदव्वाणं व वंजणववरेसतो समए य असंखेज्जइमे मनसो नियमाथे प्रहणं भवे, तस्य च प्रथमसमयप्रतिबोधकालोऽथावमहा ॥३१॥ तस्य पूर्वमसंख्येयसमयस्तु व्यजनावमहा,रोषमीहादि पूर्ववत् , सीसो पुच्छा-उग्गहादीण उवकमो, एगयरअभावे वा किं सदादिवत्थुपरि REASE
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy