________________
श्री
॥३२॥
च्छेतो ण भवति ?, आचार्याह-आमं न भवति, अत एव च क्रमे नियमः, जम्हा णो अणहिगयं ईहइ, तम्हा पुव्वं उग्गहो, जम्हा अणीहितं द्रव्यादिणोऽवगच्छह ईहाणतरं तम्हा अवातो, जम्हा य अणावार्य ण धारिज्जइ वत्थु अवायाणंतरं तम्हा धारणा, जम्हा य एस क्रमणियमो तम्हा
| भिर्मतिः सव्वे आभिणियोधियणाणवगमा णियमा एव भवंति, अत एव कारणा सव्वे अवग्गहादयो मइणाणभेदा भवतीत्यर्थः ६ तं च मतिणाणं समासतो चउन्विहेत्यादि (३७१८४ ) सुत्तं, तं च मतिणाणं खयोवसमरूवतो एगविधंपि होतं तभे-13 | तत्तणतो से णाणभेवा वव्वादिया से भवंति, दव्वतो वत्तव्बो, गदि वयणालंकारे, देसीवयणतो वा णं, अथवा अपादानत्ते पंचमी विभक्तिः, तत्थपायाणभावातो दव्वतो. णं, एवं आभिणिबोधितणाणी लभति 'आदेसेण' इत्यादि, इहादेसो नाम प्रकारोऽसौ त सामण्णतो विसेसतो य, तत्थ दव्व० जातिसामण्णादेसेणं सव्वदव्वाणि धम्मत्थिकायादियाणि जाणति, विसेसव्वेवि, जधा धम्मत्थिकायो धम्मस्थिकायदेसे धम्मत्थिकायस्स पदेसेत्यादिके य जाणति, भावे य जाणतिजधा सुहमपरिणता अवि सतत्था उप्पण्णवण्णादिया, ण पस्सइत्ति सव्वे सामण्णविसेसा, दसविहे धम्मादिए, चक्खुदंसणेण रूवसद्दाइतो केसि पासइत्ति वत्तव्वं, अहवाऽऽदेसो सुतं, तेणादेसतो सव्वव्वे जाणति इत्यादि, | चोदक आह-जति सुतं कथं मतिणाणंति ?, उच्यते, सुतोवलद्धत्थेसु अणुसरतो तब्भावणबुद्धिसामत्थओ सुवोवयोगनिखक्वावि मतिपच्चताचि ण सुतादेसेविण (सु) उजइ, तो खेतपि सामण्णविसेसादेसतो, तच्च सामण्णतो खेत्तमागास, तं चेव सव्वगतममुत्तं अवगाहलक्खणं सव्वं
जाणंति, विसेसतोवि लोगुद्धहतिरिगाइविसेसे खेत्त जाणति, ण जाणइ य, केवि क्षेत्र न पश्यत्येव, कामेवि आदेसो सामण्णविसेसतो, तस्थ ला सामण्णता इम भण्णइ, ण य दरिसणवो, णेव या सुतमणुसुतं वा कलासमूह, सच सव्वाणि वा कलेइचि कलणं वा करितमेवंविधं सव्वकाळे
जाणति, विसेसादेसे समयावलियादि ओसप्पिणिमादि वा विसेसकालो, के य जाणति न जाणति फेवि, कालं न पश्यत्येव, भावे इति भवन