________________
श्री
नन्दीचूर्णी
मतिः श्रुतं च
७
॥३३॥
भूविवी भावः एवं सव्वभावे, भावे जातिमित्तसामण्णतो जाणति, विसेसादेसतो जीवाजीवभावे, तत्थ णाणकसाबादिया जीवे, अजीवे वण्णपज्जवादिए अणेगहा वीससयजोगपरिणता, एत्थ विनाणविसयत्था जे ते जाणति पासति, सेसे ण याणइ, सब्वभावे. ण पायइति मतिणाणस्स असव्वण्णेयविसयत्तणओ, 'उग्गह ईह' गाथा (*७५-१८४) 'अत्थाणं' गाथा (*७६-१८४) 'उग्गह एकं' (*७७-१८४) | गाथा 'पुढे सुणाई' गाथा(*७८-१८४) भासा'(*७९-१८४) गाथा ईहा गाथा (*८०-१८४)एताओ गाथातो जहा पेढियाए ता मणियव्वा इति सेतं मतिणाणंति, एस आदीए जा पुच्छा तस्स सव्वहा सरूवे वण्णिते इम एरिसंति दसगं णिगमणवाक्यं से तं मतिणाणंति, अथवा सीसो पुच्छति-जो एस वण्णितसरूवेण ठितो णाणावसेसो सो किं वत्तव्वो?, आचार्याह-से' इति णिदेसे तंति-पुवपण्हामरिसणे
तं-एतत् मतिणाणति स्वनामाख्यमित्यर्थः, अहवा सेत्ति अस्य व्यंजने लोपे कृते एतं मतिणाणंति भणति, एतावत् मतिज्ञानमित्यर्थः ॥ इयाणि ४ सव्वचरणकरणक्रियाधारं जहुढिं कमापण्णं सुनणाणं भण्णइ
_ 'से किं तं सुतणाण' मित्यादि, (३८-१८७) तं च सुतावरणखयोवसमत्तणतो एगविधपि तं अक्खरादिभावे पडुच्च अंगबाहिरातिचोहसविहं भण्णइ, तत्थ अक्खरं तिविध, तं०-णाणक्खरं अभिलावक्खरं वण्णकखरं च, तत्थ णाणक्खरं ' खर संचरणे'न क्षरतीत्यक्षरं न | प्रच्यवते अनुपयोगेऽपीत्यर्थः, अभिलावणतो तं च णाणं से सतो चेतनेत्यर्थः, आह-एवं सव्वमपि सेस तो णाणमक्खरं, कम्हा सुतं अक्खरमिति 8 भण्णइ ?, उच्यते, रूढिविसेसतो, अभिलावणा अक्खरं भणितो, पंकजवत् , एवं ताव अभिलावहेतुत्तणतो सुतविण्णाणस्स अक्खरया
भणिया, इयाणि वण्णक्खरं वणिज्जइ-अणेणाभिधिता अत्था इति वाऽत्थस्स वा वाच्यं चित्रे वर्णकवत् अहवा द्रव्ये गुणाविशेषवर्णकवत् दा वर्ण्यतेऽभिलप्यते तेन वर्णाक्षरं, एत्थ सुत्तं 'से किं तं अक्खरं' ( ३९-१८७ ) एत्थ सुतं, तवाक्षरं त्रिविधं-सण्णक्षेत्यादि, अक्खरसई सुणतो
ॐॐॐॐRSAEX