________________
श्री
नन्दी चूर्णौ
॥ २९ ॥
पूरियंति भण्जइ, जया उ उभयसंबंधो वंजणं तथा पूरियंति कथं १, उच्यते, दव्विदियस्स पुग्गला अंगीभावमागता पुग्गळा य दविदिए अनुपक्का, एस उभयभावे, पतंमि उभयमावे पोग्गलेहिं इंदियं पूरियं, पूरितं इंदिएण विसयपडिबोधकपमाणा पोग्गला गहिया, एवं उभयसामत्थतो विण्णाणभावो भवतीत्यर्थः, हुन्ति करेइत्ति वंजणे पूरिते तं अत्थं गेहइत्ति उत्तं भवइ, एस एकसमयितो अत्थावग्गहो, तं पुण किंपतारं १, उच्यते, णो चेवणं जाणति केव एस सद्दादी, तक्काले सामण्णमणिद्देसं सद्दाइवि, से ण सहाइत्तिजाणइत्ति वृत्तं भवइ, किं च सरुख| नामजातिगुणकिरियाविमुहं तमवि नाख्येयं गृह्णातीत्यर्थः, एत्थ पडिबोहकालातो पुव्वं ' वंजणोग्गहस्स' परूवणन्ति कया, बंजयोग्गहस्स परतो हुंति करेतित्ति, तंमि पडिबोधकाले एगसमइओ अत्थावग्गहो संभवइ, तत्तो से कमेण ईहावायधारणातोत्ति, इत्थ पडिबोधगमलगदिट्ठतेहिं वंजणाग्गहस्स भिण्णकालता फुंड दंसिता, पर आह-साधु चैव पडिबोधमलगदिहंतेहिं वंजणत्थावग्गहाण भेदो दंसितो, जागरतो- पुण सद्दाइअत्थे पडुपणे ण वंजणोग्गहो लक्खिज्जइ जतो पुव्वमेव सदाइअत्थविष्णाणमुप्पज्जते, भणितं च सुत्ते ' से जहा णामए के पुरिसे ' इत्यादि, अथवा इमस्स सुत्तस्स इमो संबंधो, पर आह- सरूवनामजातिद्रव्यगुणक्रियाविकल्पविमुखं अनाख्येयं गृह्णाति तं विरुध्यते, कुतः, यतः सूत्रेऽभिहितं ' से जधा णामए' इत्यादि सूत्र, वा इतो संबंधो सुप्तप्रतिबोधकमलगदिहंतेहिं बंजणत्थावगाहाण भेदे दंसिवे इह पुण सुत्ते मल्लगदिट्ठतेण वा वंजणत्थावग्गहाण भेदो दंसिज्जइ ' से जहा णामए' इत्यादि सुत्तुच्चारणसवणाणंतरमेव पर आह-पत्थ सुत्ते वंजणत्थवग्गद्देा ण लक्खिज्जंति, जतो अव्वत्तं सद्दं सुणेइत्ति भणितं, सहमेत्तेऽवधारिते पढमतो अवाय एव लक्खिज्ञ्जति, आयरिय आह-ण तुमं सुत्ताभिप्पायं जाणसि, णणु अव्वत्तसहसवणा ते अत्थावग्गणं कतं, जतो अव्वत्तमणिद्देसं सामण्णं विकप्परहियंति भण्णइ, तरस य पुव्वं वंजणावग्गणं भवितव्यं, जतो एतग्गाद्दिणो सोतादिइंदियरस अत्थोवग्गहो वंजणावग्गहमंतरेण ण भवइति नियमेण सो, सो य
प्रतिबोधकमल्लकदृष्टान्तौ
॥ २९ ॥