SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ला मल्लक IPावा घडमाणं विभिण्णमाणो तद्दोसचोदगतो चोदओ भण्णति, पबयणमविरुद्धं णिहोस सत्तत्थं पण्णवेतो पण्णवगो, विरुद्धदुरुत्तमुत्तं वामप्रातबाधक नन्दीचूर्णी अत्थतो अविरुद्धं दरिसेतो पण्णवेइ जो सो वा पण्णवगो भण्णति, यथावत् संसयच्छेदीत्यर्थः, चोदको संसयमावण्णो पण्णवर्ग पुच्छइ-किं एगसमयादिपविट्ठा' इत्यादि, कंठ थं, एवं चोदकं पुच्छाभिप्पाएण वदंतं पण्णवगाह-णो एगसमयपविट्ठा इत्यादि, जो एस पडिसिद्धा दृष्टान्तो ॥२८॥ सो ता एस सदाइफुडविण्णाणजणगत्तणति णो गहणमागच्छति, इहरा पोग्गला गहणमागच्छंत्येवेत्यर्थः, एवं एगादिसमयपविठ्ठपोग्गलपडिसिद्धसु इमा अणुण्णा असंखेज्जसमयपविद्वा पोग्गला गहणमागच्छंति. इमस्म अणुयोगत्थो अणुयोगिणाऽवसेयो, तत्थ अणुयोगे इमो-जहा पवासी से गिहमन्तो अद्भाणं पंचाहेण सत्ताहेण वा वीतीवतित्ता सगिह पविट्ठत्ति, एवं असंखज्जेहिं समयेहिं आगता पविट्ठा | कण्णपेल्लेसु पोग्गला गेण्हइति, एवं अणुयोगो भवति, 'इमो अणुयोगत्थो-पढमसमयादारम्भ बितियाइसमय पविसमाणेसु असंखेज्जइमे समए पविट्ठा ते गहणमागच्छंति, ते य सहादिविण्णाणजणगत्तिकाउं, अतो तेसिं गहणमुवविट्ठ, सो य असंखज्जइमे समयो किंपमाणे असंखेज्जए भण्णति ?, उच्यते, जहण्णेणं आवलियाअसंखेज्जभागमेत्तेसु समतेसु गतेसुत्ति, उकोसणं संखेज्जासु आवलियासु आणापाण| कालपज्जन्त वा, उभयधावि अविरुद्धं, गतो पडिबोधकदिटुंतो, जत्थ आवागसीसगंति-पागट्ठाणस्स वा अहवा आपागट्ठाणस्स आसणं | संगता परिपेरंतं, अहवा आपागस्सुत्तरियाए जं ठाणं तं आपागसीसय भण्णति, अणतेहिं प्रथमसमयादारभ्य प्रतिसमयं अणता प्रविशंतीत्यतो अनंता, जाहे तं वंजणं पूरियं भवइत्ति, एत्थं वंजणग्गहणण सहाइपुग्गलदव्बादि दविंदियं वा उभयसंबंधो वा घेत्तव्वं विधावि ण विरोधो, वजण पूरियति कथं', उच्यते, जदा पुग्गलदव्वा वंजणं तया पूरियंति पभुता ते पोग्गलदव्या जाता अप्रमाणमागता स विनेयपडिबोध k॥२८॥ समत्था जातत्यर, जया पुण दविदियं वंजणं तया पूरियंति कही, उच्यते, जाहे तेहिं पोग्गलेहिं तं दबिदियं आफुन्नं भरित वावितं तया | *SACRORESUSA तो अाणणयागो भवति, दमो अणुयोगत्या हणमुवविहं, से! य आवलियासु आणापाण:
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy