________________
SAN
लआलोयणा भण्णति, तमेव धम्माणुगतात्थण्णयवइरेगवससमालोयणा मग्गणा भण्णइ, तस्सेवत्थस्त वइरेगधम्मपरिच्चातो अण्ण- अवग्रहायेनन्दीचूर्णी
यधम्मसमालोगणं च गवसणा भण्णति, तमेव धम्माणुगतात्थस्स पुणो पुणो समालोयणत्तेण चिंता भण्णइ, तमेव वत्थु णिच्चाणिच्चाइपहि कार्थाः ॥२७॥ दव्वभावहिं विमरिसता वीमसा भण्णइ, एवं बहुधा अस्थमालोगतं, तस्स उक्कोसतो अंतमुहुत्तकालं सव्वा ईहा भवइ, इहाणंतरं अवाओ,
&ा(३३-१७६ ) सो छबिहो सुत्तसिद्धो, तस्भेगडिता इमे पंच, ते अवायसामण्णत्तणतो णियमा एगहिता चेव, आभहाणाभण्णत्तणतो पुण भिण्णत्था इमेण विधिणा आओज्जा, तेचि पुण तं जहण्णेणं अंतमुहुत्तातो परतो दिवसादिकालविभागसु, संभरंतो य धारणा भण्णइ (३४१७६ ) ठवणत्ति ठावणा, सो अपायधारियं अत्थं पुव्वावरमालाइतं हिययंमि ठावयंतस्स ठवणा इति भण्णइ पूर्णघटस्थापनावत् , पतिकृत्ति सेवि त अवधारियत्थो हितयंमि प्रभेदेन पइट्ठाइतमाणो पइट्टा भण्णा, जले उपलपक्षेपप्रतिष्ठावत्, कोट्ठत्ति जधा कोहगे सालिमादि बीया पवियत्ता अविणठ्ठा धारिति तथा अवाताधारियमत्थं गुरूवदिठ्ठसुत्तमत्थं वा अविणह्र धारणा कांगसमत्तिकाउं कोट्ठति वत्तव्यो, इच्चेतस्यादिसूत्रं, इति उपप्रदर्शने, एतस्सत्ति जं अतिकतं अट्ठावीसतिभेदं, ते य के अट्ठावीसति भेदा?, उच्यते, चउठिवहो वंजणावग्गहो छविहो | अत्थावग्गहो छविधा ईहा छविधो अवायो छविधा धारणा, एते सव्वे अट्ठावीसं, एयरस अट्ठावीसइविहस्स मज्झातो जो वंजणाभिग्गहो चउन्विहो तस्स दिटुंतदुगेण परूवणा, 'से जहा णामें' ( ३६-१७७) इत्यादि, सत्ति पडिबोधकस्स णिसे, जहा णामयत्ति जहा णाम संभवतः, आत्माभिप्रायकृतादित्यर्थः,
४ ॥२७॥ सवण्णुपणीयमत्थं तदणुमारि सुत्तं वा अप्पबुद्धिविण्णाणतणयो अणवगच्छमाणो सीसो पुच्छाचोयणातो चोदको, अहवा तमेव सुत्तमत्थं ।
RECRUAAAAY