________________
| (३०-१७३) इत्यादि सूत्र, अत्थस्स उग्गहो अत्थोग्गहो, सो त वंजणावग्गहातो चरमसमयाणतरं एकसमयं, अवि सविदियविसयगिण्हतो|8| अवग्रहहामन्दाचूणागडाअत्थवग्नहो भवति, चक्विंदियस्स मणसोय वजंणाभावे पढमं चेव अविसिष्टमत्थग्गहणकाले यो एगसमयं सो अत्थोग्गहो भाणेयव्वो,
पाय| सम्वोवि सो विभागण छव्विहो देसिज्जड, ण पुण तस्सोग्गहस्स काले सद्दादिविसेसबुद्धी अस्थि, णोइंदिओत्ति मणो, सो (दुविहो) दव्वमणो ॥२६॥
धारणा भावमणो य, तत्थ मणपज्जात्तणामकम्मुदयातो जोगे मणोदव्वे घेत्तुं मणजोगपरिणामिता दव्या दबमणो भण्णइ, जीवो पुण मणपरिणामकक्रियावण्णे भावमणो, एस उभयरूवो मणव्वालंबणो जीवस्स णाणव्वावारो भावमणो भण्णति, तस्स जो उवकरणमिंदियदुवारनिरक्खो घडाइअत्थसरूवचिंतणो बोधो उप्पज्जइ सो वा णोइंदियत्थोवग्गहो भवति ॥ तस्स (३१-१७४) घोसात-उदत्तादिया सरविसेसा घोसा भण्णति, वंजणंति अभिलावक्खरा, तेसि इमे एगट्ठिया चेव ओगेण्हणता इत्यादि, एते उम्गहसामण्णतो पंचवि णियमा एगडिया, | उग्गहावभागे पुण काजमाणे उग्गहविभागसण भिण्णत्था भवति, सो य उग्गहो तिविहो-विसेसावग्गहो सामण्णत्थावग्गहो विसेससामण्णत्था| वग्गहो य, एगदिताण इमो भिण्णत्यो, वंजणोग्गहस्स पढमसमयपविट्ठाण पोग्गलाण गहणता ओगिण्डता भण्णति, आपल्लेतिकार्ड, बितियादि| समयादिसु जाव बंजणोग्गहो ताव उवधारणता भण्णह, एगसामइगसामण्णत्थावग्गहकालो वेक्षणता भण्णइ, विसेससामण्णत्थावग्गहकालो | अवेक्खणता भण्णइ, उत्तरुत्तरविसेससामण्णत्थावग्गहेसु जाव मेहया धावइ ताव मेघा भण्णा, जत्थ वंजणावग्गहो णत्थि तत्थ सवणादिया तिणि एगहिता भण्णन्ति, आह-णणु भिण्णत्थत्ताओ एगतित्ति विरुद्ध, उच्यते, ण विरुद्धं, जतो विकप्पेसु उम्गहस्सेव सरूवं दंसिज्जइ, |इदाण उम्गहसमणंतरं ईहा, ( ३२-१७५ ) सा छविहा सुत्तसिद्धा. इमे तस्सेगट्टिता, तेवि ईहासामण्णतो एगद्विता चेव,
॥२६॥ अत्यविकप्पणतो पण भिण्णत्था इमेण विधिणा, आभोअणता इच्चादि, उम्गहसमयाणतरं सम्भूयविसेसत्थाभिमुहमालोयणं
2ERSHASHeॐ4
AAR