SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 9 ॥२५॥ वायधारणाठितं चतुभेयं, 'अस्सतणिसितं व तिजं पुण दव्वभावसुतणिरवेक्खं आभिणियोधिकमुप्पज्जइ तं अस्सुतभावतो समुप्पण्णति श्रुतान नन्दीचूर्णी असुतणिस्सितं भण्णति, तं च उत्पत्तियादिबुद्धिच उकं, इम-'पुब्ब' (*६२.१४४) गाहा भरह० (६३-१४४) मधु० (*६५-१६५) श्रितमामि | निबोधिक गाहा, उप्पइया गता। इयाणि वेणइया 'भरणि'(*६६-१५९) "णिमित्ते' (*६७-१५९) गाहा 'सीता' (*६८-१५९) गाहा 'विणयसमुत्था०' गाहा, इमा कम्मइया । 'उवयोग' (* ६९-१६९ ) गाह। 'हेराण्ण' (*७०-१६४ ) गाहा, कम्मइता गता । इमा * परिणामिया 'अणु' (* ७१-१६५ ) गाहा 'अभए' (* ७२-१६५ ) गाथा 'खमण (* ७३-१६५) 'चलण' गाहा (*७४४१६५) गाहा, एताओ सब्वाओ जधा णमोक्कारे ( अभिप्पाए ) तधा दट्टब्या, इयाणि सुतणिस्सितं उग्गहाइयं सवित्थर भण्णति, 'से कितं.' (२७-१६८) इह सामण्णस्स रूवादिअसेसविसेसणिरवेक्खस्स अणिसुल * अवग्रहणमवग्रहः तस्सेवऽत्थस्स विचारणविसेसेणेक्षणमीहा, तस्स विसेसणविसिट्ठस्स अवसातोऽवायः, तव्विसेसावगम इत्यर्थः, तम्विसेमाव-12 3/गमस्स धरणं अविच्चुती धारणा इत्यर्थः तत्थ 'से किं तं उ.' (२८-१६९) उग्गहो दुविधो-अत्थोग्गहो पंजणउग्गहो य, एत्थ वंजणोग्गहस्स तपच्छाणुपुन्वितो (अत्थोग्गहाइया) अत्थोगहातो वा पुव्वं वंजणुग्गहो भवइत्ति वंजणाग्गहमेव पुव्वं भणामि, 'से किं तं वंज०(२९-१६९) वंजणाणं अवग्गही वंजणोवग्गहो वंजणोग्गहो, एत्थं वंजणग्गहणेण सदादिपरिणता दव्वा घेत्तव्वा, एत्थ वंजणोग्गहणण दविदियं घेत्तव्वं, एतेसिं दोण्हवि समासाणं इमो अत्थो-जेण करणभूतण अस्था जिज्जति तं वंजणं, जहा पदीवेण घडो, एवं सहाइपरिणतेहिं दव्वेहिं उवकरणे- ॥२५॥ दियपत्तेहिं वित्तेहिं संबद्धेहिं संपसत्तेहिं जम्हा अत्यो वजिज्जइत्ति तम्हा ते दवावंजणं, वंजणावग्गहो सुत्तसिद्धो चउन्विहो, 'से कितं अत्थोग्गहें'
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy