________________
9
॥२५॥
वायधारणाठितं चतुभेयं, 'अस्सतणिसितं व तिजं पुण दव्वभावसुतणिरवेक्खं आभिणियोधिकमुप्पज्जइ तं अस्सुतभावतो समुप्पण्णति श्रुतान नन्दीचूर्णी असुतणिस्सितं भण्णति, तं च उत्पत्तियादिबुद्धिच उकं, इम-'पुब्ब' (*६२.१४४) गाहा भरह० (६३-१४४) मधु० (*६५-१६५)
श्रितमामि
| निबोधिक गाहा, उप्पइया गता। इयाणि वेणइया 'भरणि'(*६६-१५९) "णिमित्ते' (*६७-१५९) गाहा 'सीता' (*६८-१५९) गाहा
'विणयसमुत्था०' गाहा, इमा कम्मइया । 'उवयोग' (* ६९-१६९ ) गाह। 'हेराण्ण' (*७०-१६४ ) गाहा, कम्मइता गता । इमा * परिणामिया 'अणु' (* ७१-१६५ ) गाहा 'अभए' (* ७२-१६५ ) गाथा 'खमण (* ७३-१६५) 'चलण' गाहा (*७४४१६५) गाहा, एताओ सब्वाओ जधा णमोक्कारे ( अभिप्पाए ) तधा दट्टब्या,
इयाणि सुतणिस्सितं उग्गहाइयं सवित्थर भण्णति, 'से कितं.' (२७-१६८) इह सामण्णस्स रूवादिअसेसविसेसणिरवेक्खस्स अणिसुल * अवग्रहणमवग्रहः तस्सेवऽत्थस्स विचारणविसेसेणेक्षणमीहा, तस्स विसेसणविसिट्ठस्स अवसातोऽवायः, तव्विसेसावगम इत्यर्थः, तम्विसेमाव-12 3/गमस्स धरणं अविच्चुती धारणा इत्यर्थः तत्थ 'से किं तं उ.' (२८-१६९) उग्गहो दुविधो-अत्थोग्गहो पंजणउग्गहो य, एत्थ वंजणोग्गहस्स तपच्छाणुपुन्वितो (अत्थोग्गहाइया) अत्थोगहातो वा पुव्वं वंजणुग्गहो भवइत्ति वंजणाग्गहमेव पुव्वं भणामि, 'से किं तं वंज०(२९-१६९)
वंजणाणं अवग्गही वंजणोवग्गहो वंजणोग्गहो, एत्थं वंजणग्गहणेण सदादिपरिणता दव्वा घेत्तव्वा, एत्थ वंजणोग्गहणण दविदियं घेत्तव्वं, एतेसिं दोण्हवि समासाणं इमो अत्थो-जेण करणभूतण अस्था जिज्जति तं वंजणं, जहा पदीवेण घडो, एवं सहाइपरिणतेहिं दव्वेहिं उवकरणे- ॥२५॥ दियपत्तेहिं वित्तेहिं संबद्धेहिं संपसत्तेहिं जम्हा अत्यो वजिज्जइत्ति तम्हा ते दवावंजणं, वंजणावग्गहो सुत्तसिद्धो चउन्विहो, 'से कितं अत्थोग्गहें'