SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री मा वग्गसमं मतिणाणं सुबममं च सुतणाणं भगति, तं च ण घडति, जम्हा वागसुंब दिटुंतेण भइएण सो वा सुतस्स परिणामो दंसेज्जइ, तम्हा मतिश्रुतनन्दीचूर्णी तं ण जुज्जते इत्यर्थः, अह पुणो मतिसुतभेदो-अक्राणुगतं सुतं, अनक्खरं मतिणाणमिति, अथवाऽऽत्मप्रत्यायकं मतिणाणं स्वपरप्रत्यायक योर्भेदः ॥२४॥ सुतणाणं, अहवा मतिमुताण आवरणभेदो दिट्ठो, तक्खओवसमविसेसातो चेव मतिसुताण भेदो भवति, भणितो मतिसुतविसेसो, इदाणिं जधा मतिसुतणाणाण कज्जकारणभेदेहिं भेदो दिवो तधा मतीए सुतस्स. त सम्ममिच्छविसेसदसणपरिग्गहातो भेदो इति ॥ अतो सुतं | भण्णइ 'अविससिता मती' त्यादि ( २५-१४३ ) सामिणो अविससिता मती इमं वत्तव्वा आभिनिबोधिकेत्यादि, चसद्दो समुच्चते, विसेसिता | मतीत्यादि. यदा पुण इमेण सामिणा विसेसिता मती भवति तदा इमं वत्तव्वा सम्मद्दिद्विस्स मतीत्यादि सूत्रसिद्धं, 'अविसेसितं सुत' मित्यादि || एतंपि उवउजिउं एवं चेव वत्तव्वं, अथवा जाव विसेसणेण अविसेसिता मती ताव मती चेव वत्तव्या, सच्चेव मती गाणसहविसेसणतो ७ इमं मत्तव्वा 'आभिणिवोधिके' त्यादि सूत्रसिद्ध, णाणाणाणसद्दविसेसणं कहं ?, भण्णति, सम्मत्तमिच्छसामिगुणत्ततो, सम्मद्दिहिस्स मतीत्यादि सूत्रसिद्ध, सुतेवि एवं चेव वत्तव्वं, पर आह-तुल्लक्खयोवसमत्तणया घडाइवत्थूण य सम्मपरिच्छेदत्तणतो सहादिविसेसाण य2 | समुवलंभातो कह मिच्छादिद्विस्स मतिसुवा अण्णाणति भणिता ?, उच्यते, सदसयविसेसणातो भवहेतुजहिच्छितोवलंभातो मिच्छरिहिस्स अण्णाणं चेव पुव्वं भणामि । IF से किं तं आभिणिबोधिके त्यादि सुत्तं, (२६-१४४ ) तत्थ 'सुतणिसितं' ति सुतंति-सुत्तं तं च सामाइयादिबिंदुसारपज्जवसाणं, ॥२४॥ माएतं दव्वसुतं गहितं, तं अणुसरणतो जं मतिणाणमुप्पज्जइ तं सुतणिस्साए उप्पण्णति वा णिस्सितं तं सुतणिस्सितं भण्णति, तं च उग्गहेहा 2- 02-%ews
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy