________________
श्री नन्दीचूर्णौ
॥ ५० ॥
ण उव्वण्णा तावण्णिता ताओ य कप्पबडेंसया भणिता, संजमभावविगसितो पुष्फितो संजमभावचुतो अवपुष्फितो, अगारभावं परिट्ठवित्ता प व्वाभावेण विगसित्ता पच्छा सीयइ जो तस्स इह भवे परभवे य विलंबणा दंसिज्जइ जत्थ ता पुष्फिया, एस बिसेसो पुप्फचूलाए दंसिज्जइ । अंधगवण्डिणो जे कुले ते अंधगसद्दढोवातो वण्डिणो भणिया, ते मंथरियगती सिज्झणा य जत्थ भणिता ते वण्डिदसातो, दसत्ति अवस्था अज्झयणा वा, भगवतो उसभस्स चउरासीइसमणसाहस्सीतो होत्था, पइण्णगज्झयणावि सव्वे कालियउल्कालिया चउरासीइसहस्सा, कथं?, जतो ते चउ रासीइसमणसहस्सा अरिहंतमग्गडवदिट्ठे जं सुतमणुसता किंचि णिज्जूहंति ते सब्वे पइण्णगा, अद्दवा सुतमणुस्सरंतो अप्पणो वयणकोसल्लेण जं धम्मदेसणादिसु भासतो तं सव्वं पुइण्णगं, जम्हा अणतगमपज्जगं सुत्तं दिट्ठ, तं च वयणं णियमा अण्णयरगमाणुपाती भवति, तम्हा तं पइण्णगं, | एवं चउरासी पइण्णगसहस्सा भवतीत्यर्थः, एतेणेव विहिणा मज्झिमतित्थगराणं संखेज्जा पइण्णगसहस्सा, समणस्सवि भगवतो जम्हा चोरससमणसाहस्सीतो उक्कोसिता समणसंपया तुम्हा चोद्दस पन्नगज्झयणसहस्मा भवंति, अहवा 'जत्तिया सिस्सा' इत्यादिसूत्रं, इह सुत्ते अपरिमा णा पइण्णगा, पइण्णगसामि अपरिमाणत्तणतो, किंच-इह सुत्ते पत्तेयबुद्धप्पणीयपइण्णगं भणियध्वं कम्हा?, जम्हा पतिष्णयपरिमाणेण चैव पत्तेयबुद्धपरिमाणं करेइति भणितं, पत्तेयबुद्धा वेत्तिया चेवति, चोदक आह--णणु पेत्तयबुद्धा सिस्सभावो य विरुज्झए, आचार्य्याह- तित्थगरपणीयसासण पडिवण्णक्षणतो, तस्सीसो भवतीत्यर्थः भणितं कालियसुतं, अंगबाहिरं च । इदाणिं अंगपवि
( से किं तं अंगपवि (४५ - २०९) इत्यादि (से किं तं आयारे ४५ - २०९) सूत्रं, आयरणं आयारो गोयरो भिक्खागहणविहाणं विणओ नाणाइओ विविधो बावण्णविधाणो वा वेणइया- सीसा तेसिं जहां आसेवणसिक्खा भासा सच्चा असच्चमोसा य एवं सव्वं आयारे अभासामोसा सच्चामोसा य, चरणं 'वयसंजम' गाधा करणं 'पिंडस्स जा विसोधी' गाहा, जत्तत्ति य संजमजत्ता तस्स साइणत्थं आहारो मत्तत्ति
कालिकं
॥ ५० ॥