________________
भी
नन्दीचूणों ॥४९॥
RSSCCHAR
ल जत्थज्झयणे वणिजते, ते अ दो अज्मयणा, तत्थेक्कं सुत्तत्थेहि सखित्तयरं खुईति, वितियं सुत्तत्थेहि विच्छिण्णयरं महल्लंति ।
कालिक अंगस्स चूलिता जधा आयारस्स पंच चूलातो, दिटिवातस्म वा चूलियागत्ति, विवक्खावसातो अज्झयणादिसमूहो वग्गो, जधा अन्तगडदसाण, | अणुत्तरोववाइयदसाणं तिनि वग्गा, तेसिं चूला वग्गचूडा, वियाहो-भगवती तीए चूला वियाहचूला, पुव्वणितो अभणितो य समासतो (वित्थ-४ रओ) य चूलाए अत्थो भण्णतीत्यर्थः, अरुणो णाम देवो तस्समयणिबद्धे अज्झयणे जाव तं अज्झयर्ण उवउत्ते ममाणे अणगारे परियट्टेति ताव से अरुण-IN
देवे समयणिविद्वत्तणतो चलितासणो जेणेव से समणे तेणेव आगच्छति उववूहति, ताहे ताहे समणस्स पुरतो अंतठितो कतंजलीओवउत्ते सुणे- | | माणे २ चिट्ठइ, से समत्ते य भणति-सुभासितं २ वरेह वरंति, इहलोकणिप्पिव्वासे समणे पडिभणति-ण मे वरेण अट्ठोत्ति, ताधेस पदाहिणं करेत्तार | णमसेत्ता य पडिगच्छति, एवं गहलो वरुणो वेसमणो सक्को देविंदे वेलंधरे यत्ति, उट्ठाणसुयंति अझयणं सिंगणाइयकज्जे जस्स ण गामस्स वा | जाव रायधाणीए वा एगकुलस्स वा समणे आसुरुत्ति कढे स्वउत्ते तं उट्ठाणमएत्ति अायणं परियदृइ एक्कं दो तिन्नि वा वारे ताधे से गामे वा |जाव रायधाणीउ वा नलं वा उट्ठति व्यसइत्तिवुत्तं भवति, से चेव समणे तस्स गामस्स वा जाव रायधाणीए वा तुढे समाणे पसण्णे पसण्णसे सु
हासणत्थे उवउत्ते समुट्ठाणं तं परियदृइ एक्कं दो तिणि वा वारं ताहे मे गामे वा जाव रायहाणी वा आवासेति, समुवट्ठाणसुयंति वत्तव्वे वगा | रोवातो समुट्ठाणसुयत्तिभाणितं, अप्पण्णा पुव्वयम्मि कयसंकप्पस्स आवासेति, णागपरियाणियत्ति अझयणं, णागत्ति णागकुमारो तस्स सम| यबद्धं अभयणं, तं जया समणे उवउत्ते परियट्टेति तमा अकयसंकप्पस्सवि ते णागकुमारा तत्थत्था चेव परियायंति वंदति णमसंति भत्तिबहुमाणं ॥४९॥
वा करेंति सिंगणाइयकज्जेसु य वरया भवंतीत्यर्थः, निरियावलियास आवलियादेवीओ जा जेण तवोविसेसेण उववण्णा, आवलिपविठूतरेय णीरया लातग्गामिणो य णरतिरिया य संगता वणिज्जति, सोधम्मीसाणकप्पेसजे कप्पविमाणा ते कप्पवसया तं वण्णिता तेसु य देवीओ जा जेण तवोविसेसे
SBISWARA