SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उत्कालिक कादंसेज्जइ तमज्झयणं पोरिसिमंडलं, चन्दसूरस्स दाहिणुत्तरेसु मंडलेसु जहा मंडलाउ मंडलपवेसो तथा वणिज्जइ जत्थ अज्झयणे तमझयणं मंडलप्पनन्दीचूर्णी | | वेसो, विज्जत्ति-णाणं, चरण-चारितं, विविधो विसिट्रो वा निच्छतो-सम्भावो स्वरूपमित्यर्थः फलं वा णिच्छतो तं जत्थज्झयणे वणिज्जइ ॥४८॥ | तमझयणं विज्जाचरणविणिच्छतो, सबालवुडाउलो गच्छो गणो सो जस्स अस्थि सो गणी, विज्जत्ति णाणं, तं च जोइसणिमित्तगर्त णाडे पसत्थ | सु इमे कज्जे करेंति, तंजहा-पव्वावणा सामाइयारोवणं उवट्ठावणा सुतउद्देससमुहेसाणुण्णातो गणीये वा कंदिस्साणुण्णा, खेत्तेसु य णिग्गमप्पवे| सो, एमादिया कज्जा जेसु तिहिकरणनक्खत्तमुहुत्तजोगेसु य जे जत्थ करणेज्जा ते जत्थज्झयणे वण्णिज्जति तमज्झयणं गणिविज्जा, थिरमज्झवसाणं झाणं, विभयणं विभत्ति, सभेदज्माणं जत्थ वण्णिज्जइ अज्झयणे तमज्झयणं ज्झाणविभत्ती, मरण-पाणच्चातो विभयणं विभत्ती पसत्थमपसत्था| णि सभेदाणि मरणाणि जत्थ वणिज्जति अज्झयणे तमज्झयणं मरणविभत्ती, आतत्ति आत्मा तस्स विसोधि तवेण चरणगुणेहि य आलोयणा| विहाणेण य जहा भवति तहा जत्थ अज्झयणे वणिज्जइ तमज्झयणं आतविसोधी, सरागो वीयरागो य एतोस जत्थ सरूवकहणा विसेसतो वीयरा गस्स तमज्झयणं वीयरायसुतं, वाघातो णिव्वाघातो वा भत्तसंलेहो कसायादिभावसलेहो य जो जधा कायम्बो तथा वणिज्जती जत्थ अज्झयणे तम| ज्झयणं सलहणासुतं, विधरणं विधारो तस्स कप्पो विधित्तं वुत्तं भवति सो जिणकप्पे थेरकप्पे वा, जिणकप्पे पडिमं अहालंद परिहारिया य दट्ठव्वा, M एतेसिं वित्थरा विधि जत्थ अज्झयणे तमज्झयण विधारकप्पो, चरण-चारित्तं तस्स विधी चरणविधी, सभेदो चरणविधी सज्झइ जत्थ अज्झय-11 |णे तमज्झयण चरणविधी, आतुरो-गिलाणोतं किरियातीतं णातुं गीतत्था पच्चक्खावेंति दिणे२ दव्वहासं करेंता अंते य सव्वहा तेण वा भत्ते वे-10 | रग्गं जणेता भत्ते णित्तण्हस्स भवचरिमपच्चक्खाणं कारेंति, एयं जत्थऽज्झयणे सवित्थरं वणिज्जइ तमझयणं आउरपच्चक्खाणं, थेरकप्पेण वा विहरेत्ता अते थिरकप्पिता पुण वित्थरेण संल्लीढा तहावि जधाजुत्तं संलेहा करेत्ता णिव्वाघातं सव्वधा चेव भवचरिमं पच्चक्खंति, एयं सवित्थर
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy