SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अंगप्रविष्टं है मात्रा, कुतो घेत्तव्यो? वर्तनं वृत्तिः, एयं सव्वं आयारे अग्यविज्जति आख्यायते, सुत्तमत्थस्स य पदाणं वातणाओ परित्ता, अणता ण भवंति, आ- श्री दिअंतोवलंभत्तणतो, अहवा उस्सप्पिणिकालं वा पडुच्च तीताणागतसव्वद्धं वा पडुच्च अर्णता, उव्वक्कमादिणामादिणिक्खेवकरणं च अणुनन्दीचूर्णी है योगद्दारा ते आयारे संखेज्जा, तेसिं पण्णवगवयणलो गोचरत्तणतो, वेढो छंदजाती, पडिवत्तिओत्ति दव्वादिपयत्थब्भुवगमो, पडिमाभिग्गहविसेसा य IC ॥५१॥ | पडिवत्तीतो ते समासतो सुत्तपडिबद्धा संखज्जा, तिविहा जेण णिक्खेवमादिणिज्जुत्ती तेण संखेज्जा, णव बभचेरा पिंडेसणा सेज्ज इरिया भासज्जाय वत्थेसणा पादेसणा उग्गहपडिमा सत्त सत्तिक्कया भावणा विमुक्ती, एवं ते पंचासी हवेज्जा, पणवीसं अज्झयणा, पंचासीतिउद्देसणकाला, कथं १, उच्यते, अंगस्स सुतखंधस्स अज्झयणस्स उद्देसगस्स एते चउरोवि एक्को उद्देसणकालो, एवं सत्थपरिणणाए सत्त उद्देसणकाला लोगविजयस्स छ सीतोसणेज्जस्स चउरो सम्मत्तस्स चउरो लोगसारस्स छ धुअस्स पंच महापरिणाए सत्त विमोहज्झयणस्स अट्ठ उवधाण सुत्तस्स चउरो, पिंडेसणाए एक्कारस, सेज्जाए तिण्णि, भासजायाए दो, पादेसणाए दो उग्गृहपडिमाए दो, सत्तिकयाणं सत्त, भावणाए एको, विमोबत्तीए एको एते सव्वे पंचासीति, चोदक आह-जति दो सुतखंधा पणुवीसअज्झयणाण अद्वारससहस्सा पदग्गेणं भवति, जतो भाणितं'णवबंतचेरमयितो अड्डारसपदसहस्सितो वेओं ति एतं विरुज्झति, आचार्य आह-णणु एत्थवि भणितं 'सपंचचूलो अट्ठारसपदसहस्सितो वेदो' ति, इह सुत्ताला| वगपदेहिं सहितो बहुबहुतरो य वक्तव्येत्यर्थः, अहवा दो तखंधा पणवीसं अज्मयणा य एते आयाराग्गसाहितस्स आयारस्स पमाणं भणितं, अठ्ठारसपदसहस्सा पुण पढमसुयक्खंधस्स णवयंचेरमइयस्स पमाण, विचित्तत्थपदा य सुत्ता, गुरूवदेसा तोस अत्थो भणितव्वो, अक्खररयणाए सं-1 खेज्जा अक्खरा, अभिधाणाभिधेयवसतो गमा भवंति, ते अर्णता इमेण विहिणा-सुतं मे आउसंतेणं भगवता, सुतं मेआ तदासु मे आउसंतेहि लसुतं मे आसुयं मे आतं, सुतं मया आतदा सुयमदा अहिं सुयं मया आ एवमादिंगमेहि भण्णमाणं अणंतगम, अक्खरपज्जएहिं अत्थपज्जएहिं यद AGAR ॥५१॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy