________________
॥ नमः सर्वज्ञाय ॥
नन्दीहारिभद्रीय वृत्ती
श्रीमद्धरिभद्रसूरिसूत्रिता नन्दीवृत्तिः
प्रस्तावना
॥१॥
जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो बर्द्धमानजिनः॥१॥
इह सर्वेणैव संसारिणा सत्त्वेन नारकतियङ्नरामरगतिनिबन्धनानेकशारीरमानसातितीव्रतरदुःखौघसङ्घातपीडितेन जातिजराSमरणशोकरोगाद्युपद्रवत्रातरहितनिरतिशयालोकसुखस्वभावापवर्गगतिसम्भवे सति पीडानिर्वेदात तत्परित्यागाय निरतिशयालोक| सुखाभिलाषाच्च तदवाप्तये आत्मपरतुल्यचित्तेन सर्वथा स्वपरोपकाराय प्रवर्तितव्यमिति, तत्रान्यपरिरक्षणादिना परोपकारपूर्वक
एवात्मोपकार इति विशेषतस्तत्र, स पुनः परोपकारो द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो भोजनादिविचित्रविभवप्रदानजनितः, र अयं चानैकान्तिकोऽनात्यन्तिकश्च, भावतस्तु सद्धर्मप्रदानजनितः, अयं चैकान्तिकस्तथा आत्यन्तिकश्च, सद्धर्मश्च श्रुतधर्मचारित्रHधर्मभेदाद् द्विभेदः, तत्र श्रुतधर्मो जिनवचनस्वाध्यायः, चारित्रधर्मस्तु तदुक्तः श्रमणधर्म इति, उक्तञ्च-"सुयधम्मो सज्झाओ चरि
त्तधम्मो समणधम्मो।” तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्मग्रहणपरिपालनसमर्था भवन्तीति तत्पदानमेवादौ न्याय्य-15 मिति, तत्रापि श्रुतप्रदाने सत्यपि नाविज्ञातार्थादेव तस्मादभिलपितार्थावाप्तिःप्राणिनामित्यतःप्रारम्यते अर्हद्वचनानुयोगः, अयं च
4454545454545555
स्तत्र, स पुनः पातु सद्धर्मप्रदानजारधर्मस्तु तयुक्तणपरिपालन