________________
नन्दीहारिभाद्रिय वृत्तो
CREA4%
॥२
॥
OSA-ANSARANASALAMAUSAMSUSA
परमपदप्राप्तिहेतुत्वाच्छ्योभूतो वर्त्तते, श्रेयांसि बहुविनानि भवन्ति, यथोक्तम्-"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि | नन्या |प्रवृत्तानां, कापि यान्ति विनायका ॥१॥ इति, अतोऽस्य प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलाधिकारे नन्दिर्वक्तव्यः । अथ शब्दार्थः नन्दिरिति का शब्दार्थः?, उच्यते, 'टु णदि समृद्धा' वित्यस्य धातोः 'इदितो नुम् धातो' रिति (७-१-५८) नुमि विहितेऽनुबन्ध
निक्षेपाथ लोपे च कृते उणादिक: इन् प्रत्ययो विधीयते, 'इन् सर्वधातुभ्य' इति वचनाद्, अनुबन्धलोपे च कृते सति नन्दि, सो रुवं विस|जनीयश्चेति नन्दिः, नन्दनं नन्दिः नन्दन्त्यनेनेति वा नन्दन्त्यस्मिभिति वा नन्दयतीति वा तदभेदोपचारानन्दि: हर्षः प्रमोद इत्यनान्तरं, 'ताभ्यामन्यत्रोणादय' इति वचनाद् ताभ्यामिति सम्प्रदानापादानाभ्यां अन्यत्र उणादयः प्रत्यया भवन्ति, अन्ये तु नन्दीत्यभिदधति, तत्रापि नन्दिस्थिते 'इक् कृष्यादिभ्य' इति (उणा.) इक् प्रत्ययः, स च 'कृत्यलुटो बहुल' (३-३-११३)मिति वचनाद्भावे करण वा अवगन्तव्य इति, ततः 'कृदिकारादक्तिनः, (वार्तिक) 'सर्वतोऽक्तिन्नादित्येक' इति स्त्रीप्रत्ययः, अस्य भावार्थः कृदिकारान्तो यः शब्दः क्तिन्वर्जितस्तस्मात् स्त्रीप्रत्ययो भवति, अपरे तु सर्वतः अक्तिमर्थादिकारान्तात् स्त्रीप्रत्ययो भवतीति | मन्यन्ते, अनुबन्धलोपे च कृते 'यस्ये' (६-४-१४८) तीकारलोपे च नन्दीति रूपं भवति, नन्दनं नन्दी नन्दन्त्यनयेति वा भव्याः | प्राणिन इति नन्दी, इत्यलमप्रस्तुतातिप्रसङ्गेनेति
अयं च नन्दिश्चतुर्विधः, तद्यथा- नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनीन्दथेति, तत्र नामस्थापने प्रकटार्थे, द्रव्यन-13॥ |न्दिर्द्विधा-आगमतो नोआगमतब, तत्रागमतो नन्दिपदार्थज्ञः तत्र च अनुपयुक्तः 'अनुपयोगो द्रव्य' मिति वचनात् , नोआगमतस्तु ज्ञशरीरद्रव्यनन्दिः भव्यशरीरद्रव्यनन्दिः शरीरभव्यशरीरव्यातरिक्तश्च द्रव्यनन्दिः, तत्र ज्ञशरीरद्रव्यनन्दिः नन्दिपदार्थज्ञस्य
25