SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्री वीरजिन स्तुतिः ॥५ ॥ नन्दी I'ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगना ॥१॥ भगोऽस्यास्तीति भगवानिति, अनेन हारिभद्रीय चोभयसम्पदमाह, स्वपरोपकारित्वादैश्वर्यादेरित्यलं प्रसङ्गेनेति गाथार्थः ॥१॥ 'व्याख्यानयन्ति केचित् स्तुतिमनामन्यथापि | विद्वांसः। तत्राप्यपौनरुक्क्यं सूक्ष्मधिया चिन्तनीयमिति ॥१॥ एवं तावदनादिमन्तो मतास्तीर्थकरा इति ज्ञापनार्थ सामान्येन नमस्कारमभिधाय साम्प्रतमासनोपकारित्वात् सकलदुःखपरमौषधभूतप्रवचनप्रणेतृत्वाद्वर्त्तमानतीर्थाधिपतेः नमस्कारं प्रतिपादयबाह जयति सु० गाहा ॥ (* २-१५) ॥ जयतीति पूर्ववत्, श्रुतानां-आचारादिभेदभिमानांप्रभवः प्रभवन्त्यस्मादिति प्रभवः, तदर्थाभिधायकत्वात्, कारणमित्यर्थः, ऋषभादयोऽप्येवंभूता एव अत आह-तीर्थकराणामपश्चिमो जयति, तत्र तीर्थकरणालास्तीर्थकरास्तेषां तीर्थकराणां भरते अधिकृतावसर्पिण्या पश्चिम एवानिष्टशब्दपरिहारार्थमपश्चिम इत्युच्यते, पश्चानुपूर्ध्या वा पश्चिम इति, जयति गुरुर्लोकानां गृणाति शास्त्रार्थमिति गुरुः, लोकानां इति-सत्त्वानां, जयति महात्मा अनन्तज्ञानवीर्ययुक्तत्वान्महानास्मा यस्य स महात्मा, महावीर इति 'सूर वीर विक्रान्ता' विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, 'ईर गतिप्रेरणयो' रित्यस्य वा विपूर्वस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः, महाँश्चासौ वीरश्च महावीर इति गाथार्थः । पुनरस्यैवातिशयप्रदर्शनद्वारेण स्तुतिमभिधित्सुराह भई गाहा(*३-२३) भद्रं' कल्याणं भवतु, कस्य :-सर्वजगदुद्योतकस्येत्यनेन ज्ञानातिशयमाह, इह च "चतुर्थी चाशिष्यायु-| काव्यमद्रभद्रकुशलसुखार्थहितै" रिति(२-३-७३) वचनात् षष्ठयपि भवत्येव, यथा आयुष्यं देवदत्तायायुष्यं देवदत्तस्येति, एवं भद्रादिष्वपि SAॐॐॐॐॐ
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy