________________
जिन
स्तुतिः
वृत्ता
।
*
नन्दी- 18 जीवोत्पत्तिस्थानानीत्यर्थः, 'यु मिश्रणे' युवन्ति-तैजसकार्मणशरीरवन्तः सन्तः ओदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनि हारिभद्रीय |
| उक्तञ्च-'जोएण कम्मएणं आहारेइ अणतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निप्फत्ती ॥ १॥ ततश्च जगच्च जीवाश्च योन-|
| यश्च जगज्जीवयोनयः विविधम्-अनेकधोत्पादाद्यनन्तधर्मात्मकं जानातीति विज्ञायकः जगज्जीवयोनीनां विज्ञायक २ इति समासः, ॥४॥ अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह । तथा जगद् गृणातीति जगदगुरुः, यथोपलब्धजगद्वक्तेति भावना, अनेनापि स्वा
थेसम्पदमेवाह । तथा जगदानन्दः इह जगच्छब्देन संज्ञिजङ्गमपरिग्रहः, तेषां सद्धर्मदेशनाद्वारेणानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वात् जगदानन्द इत्यनेन परार्थसम्पदमाह, तथा 'जगन्नाथ' इह जगच्छब्देन सकलचराचरपरिग्रहः तस्य यथावस्थित-12 स्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनात् नाथवन्नाथ इति, अनेनापि परार्थसम्पदमिति । तथा जगद्वन्धुः इह जगच्छब्दन सकलप्राणिपरिग्रहस्तदव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद् बन्धुवत् बन्धुः, तथा चोक्तम्-'सव्वे पाणा सव्वे भूया सवे जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परितावेयव्वा ण उबद्दवेयब्वा, एस धम्मे धुवे णितीए सासते समेच्च लोय खेद-12 ण्णेहिं पवेदिते' इत्यादि, अनेनापि परार्थसम्पदमिति । तथा 'जयति जगत्पितामह' इति, इह जगच्छब्देन सकलसत्त्वपरिग्रह | एव, तेषां च कुगतिगमनभयापायरक्षणात् पिता धर्मो वर्त्तते, अतो जगत्पितामहः, तथोक्तम्-'दुर्गतिप्रसृतान् जीवान् , यस्माद्धा| रयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ तस्यापि चार्थप्रणेतृत्वेन भगवान् पिता वर्तते, अतो जमद|पितामह इति, स्तवाधिकाराच्च पुनः क्रियाभिधानमदुष्ट, उक्तञ्च-'सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । सन्तगुणकित्तPणसु य न होति पुणरुत्तदोसा भो ॥१॥' अनेनापि परार्थसम्पदमाह । भगवानिति भगः-समग्रेश्वयादिलक्षणः, तथा चक्किम्
॥४॥
SHASKASS