________________
+
|गणधरा. बलिका स्थीविराबलिका
++
नन्दी
द्वी प्रधानीशष्यो बभूवतुः, तद्यथा-सम्भूतविजयो माढरसगोत्रः, भद्रबाहुश्च प्राचीनसगोत्र इति, तथा चाह-सम्भूतं चैव माढरं हारिभद्रीय
भद्रबाहुं प्राचीनमिति, तत्र सम्भूतस्य विनेयः स्थूलभद्रो गौतमसगोत्र आसीद आह च-स्थलभद्रं च गीतमामिति गाथाथेः॥ वृत्ती
| एलावच्च० गाहा ॥(०२५-४९)। स्थूलभद्रस्यापि द्वावेव प्रधानशिष्यो, तद्यथा-एलापत्यसगोत्रो महागिरिः ब-1 ॥१५॥ शिष्टसगोत्रः सुहस्ती च, यत आह--एलापत्यसगोत्रं वन्दे महागिरि, सुहस्तिनं च, तत्र सुहस्तिनः सुस्थितसुप्रतिबुद्धादिक्रमे-
हणावलिका यथा दसासु तथैव द्रष्टव्या, न तयेहाधिकारः, महागिर्यावलिकयेहाधिकारः, तत्र महागिरेहुलबलिस्सही कौशिकसगो
वो जमलभातरौ द्वौ प्रधानशिष्यो बभूवतुः, तयोरप बलिस्सहः प्रावचनीय आसीदत आह-ततः कौशिकगोत्रं बहुलस्य सदृशव' | यसं, यमलत्वात् , वन्द इति गाथार्थः ।
हारिय०गाहा ॥(*२६-४९)॥ बलिस्सहशिष्य हारीतसगोत्रं स्वातिं च बन्दे, तथा स्वातिशिष्यं हारीतं च हारीतसगो|त्रमेव श्यामार्य, शिष्यं च वन्दे कौशिकसगोत्रं साण्डिल्यं, किम्भूतं?-आर्यजीतधरं आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य, जीतमिति सूत्र, जीतं मर्यादा व्यवस्था स्थितिः कल्प इति पर्यायाः, मर्यादादिकारणं च सूत्रमिति भावनीयं, धारयतीति धरः, आयेजीतस्य धरः २ तं, अन्ये तु व्याचक्षते-किल साण्डिल्यस्य शिष्यः आर्यसगोत्रो जीतधरनामा सरिरासीदिति गाथार्थः॥
तिसमुह गाहा ।। (२७-४९) ।। साण्डिल्यशिष्यं वन्दे, आर्यसमद्रमिति क्रिया, किम्भूतं?-त्रिसमुद्रख्यातकीर्ति पू.| | वेदक्षिणापरास्त्रयः समुद्राः उत्तरतस्तु हिमवान् वैतादयो वेति, अत्रान्तरे प्रथितकीर्तिमित्यर्थः, द्वीपसमुद्रेषु गृहीतप्रमाणं अति
ASANSA5%
॥१५॥