SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ वृत्ता शयेन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः, अक्षुभितसमुद्रवद् गम्भीरो २ अतस्तमिति गाथार्थः॥ |गणधराहारिभद्रीय बलिका भणग० गाहा (*२८-५०)। आर्यसमुद्रशिष्यं वन्दे आर्यमगुमिति योगः, किम्भूतं?-भणकं कालिकादिसूत्रार्थ भण-II | तीति भणः स एव प्राकृतशेल्या भणकस्तं, कारकं कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिक्रियाकलापं करोतीति कारकस्तं, ध्यातारं स्थीविरा वलिका ॥१६॥ | धर्मध्यानं ध्यायतीति ध्याता तं, इहौषतः कारकमित्युक्ते प्रधानपरलोकांगताख्यापनार्थ ध्यानस्य ध्यातारमिति विशेषाभिधानं, यत इत्थंभूतः अत आह-प्रभावकं ज्ञानदर्शनगुणानां यथावस्थितपदार्थावबोधादीनाम्, एकग्रहणातज्जातीयग्रहणाच्चरणपरिग्रहः, है श्रुतसागरपारगं धीरमिति गाथार्थः। णाणम्मि० गाहा (* २९-५०) आर्यमंगुशिष्यं आर्यनन्दिलक्षपणं शिरसा वन्दे, प्रसन्नमनसं, किम्भूतं ?-ज्ञाने दर्शने ४च तपसि विनये च, अनेन चरणमाह, नित्यकाल उद्युक्तम्-अप्रमादिनमिति गाथार्थः॥ __वड्डउ गाहा (* ३०-५०.) व तां-वृद्धिमुपयातु, कोऽसौ ?--वाचकवंशः, तत्र विनेयेभ्यः पूर्वगतं सूत्रमन्यच्च वाचय-3 न्तीति वाचकाः तेषां वंशः भाविपुरुषपर्वप्रवाहः, किम्भूतः १-यशोवंशः, अनेन विपक्षव्यवच्छेदमाह, तथा ह्यलमयशःप्रधानस्य संसारहेतोः परममुनिविधृतलिंगविडम्बकस्य वृध्ध्योति, केषां सम्बन्धिसम्भूतः?-आर्यनन्दिलक्षपणशिष्याणां आर्यनागहस्तिनां, ॥१६॥ किम्भूतानां ?-व्याकरणभंगिककर्मप्रकृतिप्रधानानां तत्र व्याकरण-प्रश्नव्याकरण शब्दप्राभृतं वा करणं-पिण्डविशुध्ध्यादि, उक्तं च-'पिंडविसोही समिती भावण पडिमा य इंदियणिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥१॥" भंगिकाः-चतुर्भ
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy