SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ नन्दीगिकाद्यास्तच्छुतं वा कर्मप्रकृतिः प्रतीता एतेषु प्ररूपणामधिकृत्य प्रधानानामिति गाथार्थः ।। स्थविरावहारिभद्रीय - जच्चंधणधाउसमप्पहाण गाहा (* ३१-५१) जात्यश्चासावंजनधातुश्चेति समासः तत्समा प्रभा-देहच्छाया येषां । लिका वृत्ती ते तथाविधास्तेषां, मा भूदत्यन्तकृष्णसम्प्रत्ययस्तत आह---मुद्रिकाकुवलयनिभानां पक्कसरसद्राक्षानीलोत्पलनिभानामित्यर्थः, | ॥१७॥त रत्नविशेषः कुवलयमित्यन्ये, तथाऽप्यविरोधः, वर्द्धतां वाचकवंशः, केषां ?-आर्यनागहस्तिशिष्याणां रेवतिनक्षत्रनाम्नां रेवतिवाचकानामिति गाथार्थः ।। अयलपुरा० गाहा (* ३२-५१) अचलपुरात् निष्क्रान्तान् कालिकश्रुतानुयोगेन नियुक्ताः कालिकश्रुतानुयोगिकास्तान् यद्वा F कालिकश्रुतानुयोग एषां विद्यत इति समासस्तान कालिकश्रुतानुयोगिनः, धीरान् स्थिरान् , ब्रह्मद्वीपिकान सिंघान् ब्रह्मद्वीपिकशाखोपलक्षितान् सिंघाचार्यान् रेवतिवाचकशिष्यान् , वाचकपदं तत्कालापेक्षया उत्तम प्रधान प्राप्तानिति गाथार्थः ।। जेसिं० गाथा (* ३३-५१) येषामयमनुयोगः प्रचरति अद्याप्यर्द्धभरते वैताढ्यादारतः, बहुनगरेषु निर्गतं प्रसिद्ध यशो येषां ते बहुनगरनिर्गतयशसः तान् वन्दे, सिंघवाचकशिष्यान् स्कन्दिलाचार्यान् , कहं पुण तेसिं अणुओगो ?, उच्यते, बारससंवच्छरिए महन्ते दुम्भिक्खे काले भत्तट्ठा फिडियाणं गहणगुणणणुप्पेहाऽभावतो सुत्तं विप्पणहूँ, पुणो सुभिक्खे काले जाते महुराए महन्ते समुदए खंदिलायरियप्पमुहसंघेण जो जं संभरइत्ति एवं संघडितं कालियं सुयं, जम्हा एयं महुराते कयं तम्हा माहुरा वायणा भन्नति, सा य खदिलायरियसम्मतत्तिकाउं तस्संतिओ अणुओगो भण्णति, अन्ने भणंति-जहा सुयं णो णटुं, तम्मि दुब्भि %AAAAAAAE-% 4355454545526 ॥१७॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy