________________
नन्दी
मतिसुतादीणं । णत्धि जुगवोवयोगो सव्वेम तहेव केवलिणो ॥ १५ ॥ भणियंपि य पन्नत्तीपन्नवणादीसु जह जिहारिभद्रीय
केवलज्ञानं ाणो समयं । जं जाणती न पासह तमणुरयणप्पभादीणं ।। १६ ।। इदं गाथात्रयमपि प्रकटार्थम् । अधुना ये केवलज्ञा-12 वृत्ती
नदशेनाभेदवादिनस्तनमतमुपन्यस्यबाह-जह किर खीणावरणे देसन्नाणाण संभवो न जिणे । उभयावरणादीते त
ह केवलदसणस्सावि॥ १७॥ निगदसिद्धा । सिद्धान्तवाद्याह-देसन्नाणोवरमे जह केवलणाणसंभवो भणिओ । देसहाईसणविगमे तह केवलदंसणं होउ ॥ १८॥ अह देसणाणदंसणविगमे तुह केवलं मयं णाणं । ण मतं केवलदंस-13 दाणमेच्छामेत्तं णणु तवेयं ॥१९॥ भण्णइजहोहिणाणी जाणइ व पासइव भासितं सुत्ते । न य णाम ओहिदसणणाणे
गत्तं तह इमंपि ॥ २० ॥ जह पासइ तह पासतु पासति सो जेण दंसणं तं से । जाणति य जेण अरहा तं से दणाणंति वत्तब्वं ॥ २१ ॥ स्वपक्षसमर्थनायैव सिद्धान्तवाद्याह--णाणम्मि दंसणम्मि य एत्तो एगतरयम्मि उवउत्तो।
सव्वस्स केवल लिस्सा जुगवं दो णत्थि उवओगा।। २२॥ उवओगो एगयरो पणुवीसतिमे सते सिणायस्स ।। भणिओ वियडत्थो च्चिय छठ्ठद्देसे विसेसेउं ॥ २३ ॥ गाथाद्वयमपि निगदसिद्धं, नवरं भगवत्यां पंचविंशतितमे शतेऽधि|कारोपलक्षिते 'सिणायस्स' ति स्नातकस्य केवलिनः । सिद्धान्तवाद्यनुद्धतत्वमागमभक्ति च परां ख्यापयमाह-कस्स व। हैणाणुमतमिणं जिणस्स जदि होज्ज दोवि उवओगा। गूणं ण होति जुगवं जेण णिसिंद्धा सुते बहुसो ॥ २४ ॥ 51 निगदसिद्धेवेत्यलं प्रसंगेन, प्रकृतं प्रस्तुमः ।
'अह'० गाहा ॥(५९--१३४)। इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धिलाभतश्च प्राक्केवलज्ञानमुक्तं, तदुपन्यस्तय
% A4%ARHARASRAE%