SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय वृत्तौ ॥ ५४ ॥ थाऽभिप्रायः । न च क्षयकार्येण अवश्यमनवरतमेव भवितव्यमिति दर्शयन्नाह अह णवि एवं ता सुण जहेव खीणंतराइओ अरहा। संतेवि अंतरायक्स्वयम्मि पंचप्पगारम्मि ॥ ७ ॥ सततं न देति लहति व भुंजति उबभुंजई व सव्वन्नू । कज्जम्मि देति लभति व भुंजंति तहेव इहइंपि ॥ ८ ॥ किंच दिंतस्स लभंतस्स य भुंजंतस्स व जिणस्स एस गुणो । खीणंतराइयत्ते जं से विग्धं न संभवइ ॥ ९ ॥ उवउत्तस्सेमेव य णाणम्मि व दंसणम्मि व जिणस्स । वीणावरणगुणोऽयं जं कसिणं मुणइ पासइ वा ॥ १० ॥ चो०- पासंतोऽवि न जाणइ जाणं व ण पासती जह जिणिदो। एवं न कदाइवि सो सव्वन्नू सव्वदरिसी य ॥ ११ ॥ पश्यन्नपि न जानाति जानन्वा न पश्यति यदि जिनेद्रः एवं न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी वा, युगपदन्यतरोपयोगकालेऽन्यतरोपयोगाभावादिति गाथार्थः ॥ सिद्धान्तवा - द्याह- जुगवमजाणतोऽवि हु चउहिवि णाणेहिं जहेब चउणाणी । भण्णइ तहेव अरहा सव्वन्नू सव्यदरिसी य ॥ १२ ॥ इयं तु निगदसिद्धैव, नवरं क्षायिकभावमाश्रित्येति गाथार्थः ॥ पुनरप्याह तुल्ले उभयावरणक्वयम्मि पुव्वतरमुब्भवो कस्स! | दुविहुवयोगाभावे जिणस्स जुगवंति चोदेति ॥ १३ ॥ तुल्ये उभयावरणक्षये केवलज्ञानदर्शनावरणक्षये पूर्वतरं प्रथमतरमुद्भवः - उत्पादः कस्य?, यदि ज्ञानस्य स किंनिबन्धन इति वाच्यं तदावरणक्षयनिबन्धन इति चेत् दर्शनेऽपि तुल्य इति तस्याप्युद्भवप्रसंगः, एवं दर्शनेऽपि वाच्यं, अतः स्वावरणक्षयेऽपि दर्शनाभाववत् ज्ञानस्याप्यभावप्रसंग ः विपर्ययो वा एवं द्विविधोपयोगाभावे जिनस्य युगपदिति चोदयति, अयं गाथार्थः । अत्र सिद्धान्तवाद्याह – भण्णति ण एस नियमो जुगवुप्पन्नेण जुगवमेवेह । होयव्वं उवओगेण एत्थ सुण ताव दितं ॥ १४ ॥ जह जुगवुप्पत्तीयवि सुत्ते सम्मत्त केवलोपयोगवादः ॥ ५४ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy