________________
नन्दी
हारिभद्रीय
वृत्ती
॥५३॥
द्धसेनाचार्यादयः, किं?, युगपद्-एकस्मिन् काले जानाति पश्यति च, कः?, सर्वज्ञ इति गाथार्थः ॥ इहराऽऽदीणिधणतं मिच्छा-ला केवलोपवरणक्खयोति व जिणस्स । इयरेतरावरणता अहवा निक्कारणावरणं ॥ ४ ॥ इतरथा अन्यथा आदिनिधनत्वं सा-12 योगवाद: दिपर्यवसानत्वं केवलज्ञानदर्शनयोरुत्पत्त्यनन्तरमेव केवलज्ञानोपयोगकाल केवलदर्शनाभावाद, एवं केवलदर्शनोपयोगकालेऽपि | | केवलज्ञानाभावात् , तथा मिथ्याऽवरणक्षय इति वा जिनस्य, न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयत इत्यभिप्रायः, तथा इतरेतरावरणता स्वावरणे क्षीणेऽप्यन्यतमभावे अन्यतमाभावादिति भावना, अथवा निक्कारणावरणमित्य-| कारणमेव अन्यतरोपयोगकालेऽन्यतरस्यावरणं, तथा च सति सर्वदेव भावाभावप्रसङ्गः, तथा चोक्तम्-"नित्यं सत्त्वमसत्त्वं वाऽहे-14 दोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥ १॥” इति गाथार्थः॥ तहय असव्वन्नुत्तं असव्वदरिसणप्पसंगो य । एगंतरोवओगे जिणस्स दोसा बहुविहीया ॥५॥ तथा च सति असर्वज्ञत्वासर्वदार्शत्वप्रसंगश्च, | पाक्षिकं वा असर्वज्ञत्वं, यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावाद्, एवं यदा सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावात् , एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य-केवलिनो दोषा बहुविधा इति गाथार्थः ।। एवं परेणोक्ते सत्यागमवाद्याहभण्णति भिन्नमुहुत्तोवयोगकालेवि तो तिणाणिस्स । मिच्छा छावट्ठी सागराइं तस्स य खओवसमो॥६॥ यदुक्त-18 मितरथाऽऽदिनिधनत्वमिति तदसदिति दर्शयति, उपयोगानुपयोगकालापेक्षयव साद्यपर्यवसितत्वात् केवलज्ञानदर्शनयोरित्यभिप्रा- ॥५३॥ |यो, न चानार्षमिदं, कथं?, भण्यते-अन्यथा हि भिन्नमुहूर्तोपयोगकालेऽपि मत्यादीनां ततस्त्रिज्ञानिनः मिथ्या षट्षष्टिः सागरो-11 पमाणि क्षयोपशमः, प्रतिपादितश्च सूत्रे, न च युगपदेव मत्याधुपयोगः, एवं क्षायिकोपयोगोऽपि भविष्यति जीवस्वाभाव्यादिति गा