________________
नन्दी
18 धानविशेषतो द्विसमयादिसिद्धाभिधानामिति, शेष प्रकटार्थ, यावत् तं समासतो इत्यादि, तदिति सामान्येन केवलज्ञानमभिगृ- केवलोप
|हते, द्रव्यतः केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं लोकालो- योगवादः वृत्ती
कभेदभिन्नं साक्षाज्जानाति पश्यति, (ग्र. १०००) इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणे सत्यप्याकाशास्तिकायस्य क्षेत्रत्वेन रू-18 ॥५२॥
ढत्वाद् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्व कालमतीतानागतवर्तमानभेदभिन्नं साक्षाज्जानाति पश्यति, भावतः केवलज्ञानी | सर्वान् जीवाजीवगतान् भावान् गतिकषायाद्यगुरुलघुलक्षणादीन् साक्षाज्जानाति पश्यति । ___ इह च केवलज्ञानदर्शनोपयोगचिन्तायां क्रमोपयोगादौ सूरीणामनेकविधा विप्रतिपत्तिः अतः संक्षेपतो विनेयजनानुग्रहाय तत्प्रदशनं क्रियत इति, तत्र केई भणंति जुगवं जाणइ पासइ य केवली णियमा । अन्ने एगंतरियं इच्छंति सुओवदेसेणं॥१॥ अन्ने ण चेव वीसुंदसणमिच्छति जिणवरिंदस्स । जं चिय केवलनाणं तंचिय से दंसणं किंति ॥२॥ गाथाद्वयम् , अस्य व्याख्या केचन सिद्धसेनाचार्यादयः भणंति, किं?, युगपद्-एकस्मिन्नेव काले जानाति पश्यति च, कः?, केवली, न त्वन्यः, नियमात्नियमेन ॥ अन्ये जिनभद्रगणिक्षमाश्रमणप्रभृतयः एकान्तरितं जानाति पश्यति चेत्येवमिच्छान्त, श्रुतोपदेशेन यथाश्रुतागमानुसारेणेत्यर्थः, अन्ये तु वृद्धाचार्याः न नैव विष्वक् पृथक् तदर्शनमिच्छन्ति जिनवरेन्द्रस्य, केवलिन इत्यर्थः, किं तर्हि?, य
॥५२॥ देव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं त्रुवते, क्षीणावरणस्य देशज्ञानाभाववत् केवलदर्शनाभावादिति भावना, अयं गाथाद्वयार्थः । साम्प्रतं युगपदुपयोगवादिमतप्रदर्शनायाह-जं केवलाई सादी अपज्जवसियाई दोवि भणियाई । ता चिंति, केइ जुगवं जाणइ पासइ य सव्वन्नू ॥३॥ यस्मात् केवलज्ञानदर्शने साद्यपर्यवासिते द्वे अपि भाणते ततः ब्रुवते केचन सि