SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सिद्धकेवलज्ञानं वृत्ती नन्दी- रिति, उपधिस्तु स्वयंयुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधःप्रावरणवजेः, स्वयंबुद्धानां पूर्वाधीतश्रुते अनियमः, हारिभद्रीय प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिंगप्रतिपत्तिः स्वयम्बुद्धानां आचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छ- तीत्यलं विस्तरेण । 'बुद्धबोधितसिद्धाः' बुद्धा:-आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि केचित् स्त्रीलिंग॥ ५१ ॥4 सिद्धाः केचित् पुल्लिंगसिद्धाः केचिनपुंसकलिंगसिद्धा इति, आह- तीर्थकरा अपि स्त्रीलिंगसिद्धा भवन्ति ?, भवन्तीत्याह, यत उक्तं सिद्धप्राभृते- 'सव्वत्थोवा तित्थगरीसिद्धा, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगरतित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा' इति, न तु नपुंसकलिंगः, प्रत्येकबुद्धास्तु पुंल्लिंगा एव, स्वलिंग| सिद्धा द्रव्यलिंग प्रति रजोहरणगोच्छकधारिणः, अन्यलिंगसिद्धाः परिव्राजकादिलिंगे सिद्धाः, गृहिलिंगसिद्धा मरुदेवीप्रभृतयः, एक्कसिद्धा इति एकस्मिन् समये एक एव सिद्धः, 'अणेगसिद्धा' इति एकस्मिन् यावद् अष्टशतं सिद्धं, यत उक्तम्-बत्तीसा अडयाला सट्टी बावत्तरी य बोद्धव्वा। चुलसीती छनउई दुरहिय अठुत्तरसयं च ॥१॥ अत्राह चोदक:-ननु सर्व एवैते भेदास्तीर्थसिद्धाती थसिद्धभेदद्वयान्तर्भाविनः, तथाहि-तीर्थसिद्धा एव तीर्थकरसिद्धाः, अतीर्थकरसिद्धा अपि तीर्थ[कर]सिद्धा वा स्युः अतीर्थसिद्धा वेत्येवं ४ शेषेष्वपि भावनीयमिति, अतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाप्रतिपत्तेः, अज्ञातज्ञापनार्थ च भेदाभिधानमिति । 'सेत'मित्यादि, निगमनम् ॥ 'से किं तं परम्पर' इत्यादि ॥ २२-१३३ ॥ न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः- परम्परसिद्धविशेषणप्रथम| समयवर्तिनः, सिद्धत्वद्वितीयसमयवर्तिनः इत्यर्थः, व्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयसिद्धा अभि
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy