________________
SCHO
रष्टिवादः
18| तेरासिता भणिता, कम्हा १, उच्यते, जम्हा ते सव्वं जगं ठ्यात्मकं इच्छंति, जस्स जीवो अजीओ जीवाजीवा, लोए अलोए लोयालोया, नन्दाचूणात संते असंते सन्तासंतो, एवमादिनयचिंताए चिन्तेन्ति, तिविहं णयमिच्छंति, तंजहा-दव्वठितो पज्जवठितो उभयठितो य, अतो भणितं ॥५६॥
'सत्त तेरासियाई ति सत्त परिकम्मा तेरासिया पाखंडत्या तिविधाए णयचिताए चिंतयंतीत्यर्थः 'सुत्ताई'ति उज्जुसुताइयाई बावीसं सुत्ताई, 18 सव्वदव्वाण सव्वपज्जवाण सव्वणयाण सव्वभंगविकप्पणोवदंसगाणि, सव्वस्स णयगतस्स यऽत्थस्स सूयगत्ति सूयणतो सुत्ता भणिता
जधाभिधाणत्थातो, ते य इदाणिं सुत्तत्थतो वोच्छिण्णा, जहागतसंप्रदायतो बोद्धव्वा, ते चेव बावीसं सुत्तावि भगवतो अट्ठासीति सुत्ता | भवंति इमेण विधिणा-बावीसं सुत्ता विच्छिन्नछेयणयाभिप्पायया, कहं छेदछेदणतो छेदणतोवि भण्णति ?, उच्यते, जो ततो सुतं छिण्णं | छेदेण इच्छइ जधा 'धम्मो मंगलमुक्किट्ठ' ति सिलोगो, एस सिलोगो सुत्तत्थतो पत्तेयभेदेण ठितो, णो बितियाइसिलोगे अवेक्खइत्ति वुत्तं | भवति, छिण्णो छेदो जस्स स भवति छिण्णछेदः, प्रत्येकं कम्पितपयतेत्यर्थः । एते एवं बाबीसं ससमयसुत्तपरिवाडीए सुत्तादि, ता एते चेव का बावीसं अछिण्णछेदत्तणताऽभिप्पायतो आजीवियसुत्तपरिवाडीए ठिया अच्छिण्णछेदणतो, जधा एसेव दुमपुफियापढमसिलोगो अस्थतो | बितियाइसिलोगे अधिक्खमाणो बितिए य पढम, अच्छिण्णच्छेदणयाभिप्पायतो भवति, एवंपि बावीसं सुत्ता अक्खररयणठितावि अत्थयो
अण्णोण्णमवेक्खमाणा अछिण्णछेयत्तणयठियत्ति भण्णति, णयचिंताए बावीसं चेव सुत्ता 'तेरासितेणं तिकणइयाईन्ति त्रिकनयाभिप्रा-11 ॐ यतो चिंत्यंतेत्यर्थः, तथा ससमएवि णयचिंताए बावीस चेव सुत्ता चउकणइया, एवं चउरो बावीसातो अट्ठासीई सुत्ता भवति, से तं सुत्ताई। &से किं तं पुन्वगतं?, कम्हा पुव्वगतंति ?, उच्यते, जम्हा तित्थकरो तित्थपवत्तणकाले गणहरा सव्वसुताधारत्तणतो पुव्वं पुव्वगतसुत्तत्थं &
भासइ तम्हा पुवंति भणिता, गणधरा सुत्तरयणं करेन्ता आयाराइरयणं करेंति ठवेंति य, अण्णायरियमतेणं पुण पुव्वगतसुत्तत्यो पुव्वं ।
L OGISK
, अण्णायरियारत्तणतो पुवं पुत सुत्ताई।